Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism, bhasmasnāna, ashes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 529
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra bhasma tad eva // (1) Par.?
niruktam asya pūrvoktam // (2) Par.?
bhasmani ity aupaśleṣikaṃ saṃnidhānam // (3) Par.?
śaya ity upaśamasya viśrāmasyākhyā // (4) Par.?
ita ity etad ājñāyāṃ niyoge ca // (5) Par.?
bhasmany eva rātrau svaptavyaṃ nānyatrety arthaḥ // (6.1) Par.?
uktaṃ hi / (7.1) Par.?
yathā mṛgā mṛtyubhayasya bhītā udvignavāsā na labhanti nidrām / (7.2) Par.?
evaṃ yatir dhyānaparo mahātmā saṃsārabhīto na labheta nidrām // (7.3) Par.?
kiṃ ca viśeṣārthitvāt // (8) Par.?
viśeṣārthī cāyaṃ brāhmaṇaḥ // (9) Par.?
uktaṃ hi / (10.1) Par.?
na viśeṣārthināṃ nidrā ciraṃ netreṣu tiṣṭhati / (10.2) Par.?
hayānām iva jātyānām ardharātrārdhaśāyinām // (10.3) Par.?
tasmāt parivṛṣṭe bhūpradeśe divā parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena pravacanacintanābhiniveśaiś ca śrāntena bāhūpadhānena sadyojātādisaṃskṛte bhasmani rātrau svaptavyam ity arthaḥ // (11) Par.?
kimartham iti cet // (12) Par.?
ucyate tapo'rthaṃ bhūpradeśe śaucārthaṃ viśrāmārthaṃ vā // (13) Par.?
samaviṣamanimnonnatāyāṃ bhūmau yāmaṃ yāmadvayaṃ vā svaptavyam ity arthaḥ // (14) Par.?
āha kiṃ snānaṃ śayanaṃ ca bhasmanā prayojanadvayam evātra kartavyam utānyad api // (15) Par.?
savanāntasthasyāsyāśaucakaṃ prāptasya nirghātakaṃ kim iti // (16) Par.?
tad ucyate // (17) Par.?
Duration=0.054327011108398 secs.