UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 700
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atra kāla ityeṣa maheśvaraparyāyaḥ kasmāt pūrvottarasūtrasāmarthyāt // (1)
Par.?
kālayate yasmāt kṣetrasādhiniṣṭhāni sthānāni kalādiśarīrendriyaviṣayādibhyo viyogeneti tataḥ kālaḥ // (2)
Par.?
brahmādibhūrjaparyantaṃ jagad etac carācaram / (4.1)
Par.?
yataḥ kalayate rudraḥ kālarūpī tataḥ smṛtaḥ // (4.2)
Par.?
kālyān kalayate yasmāt kalābhyaḥ kālaparyayāt / (5.1)
Par.?
kalanāt kālanāc cāpi kāla ityabhidhīyate // (5.2)
Par.?
evaṃ kālo hi bhagavān // (6)
Par.?
kālyāḥ kṣetrajñāḥ // (7)
Par.?
sthānāni tu brahmendradevapitrādivacanād brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācamiti // (8)
Par.?
tathā brāhmaṇaśūdragomṛgasarvabhūtakṛtānnādivacanāt tathā mānuṣapaśumṛgapakṣisarīsṛpasthāvarādīnāṃ grahaṇam // (9) Par.?
tathā yogeśvarā deveṣvantarbhūtāḥ // (10)
Par.?
dharmabāhulyāt // (12)
Par.?
tathā nārakās tiryakṣv antarbhūtāḥ // (13)
Par.?
adharmabāhulyāt // (15)
Par.?
evaṃ sthānataścaturdaśakaḥ saṃsāra ityupacaryate // (16)
Par.?
eteṣu kalādivacanān maheśvaro nimittam // (17)
Par.?
pūrvottaraśarīreṣu bhogalopābhivyaktimātratvāt // (19)
Par.?
ādimān saṃsāro draṣṭavyaḥ // (20)
Par.?
tatphalabhoktṛtvāt kāryakaraṇayor anāditvād anādir akṛtābhyāgamād ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kālāya namaḥ // (21)
Par.?
atrāpi kālāya iti caturthī // (22)
Par.?
nama ityātmapradāne pūjāyāṃ ca // (23)
Par.?
sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ // (24)
Par.?
āha atha sthānaśarīrendriyaviṣayādīnāṃ kimeṣa bhagavān prabhuḥ kartā bhavati neti // (25)
Par.?
ucyate prabhuḥ kartaiva // (26)
Par.?
Duration=0.2275538444519 secs.