Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 581
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra mahān ity abhyadhikatve // (1.1) Par.?
sarvakṣetrajñānām abhyadhika utkṛṣṭo vyatiriktaś ca bhavatīty abhyadhikaḥ // (2.1) Par.?
ṛṣir vipraḥ adhipatiḥ // (3.1) Par.?
sadāśivatvam abhyadhikatvaṃ ca pravakṣyāmaḥ // (4.1) Par.?
atra deva iti divu krīḍāyām // (5.1) Par.?
krīḍādharmitvāt // (6.1) Par.?
agnyuṣṇatvavat // (7.1) Par.?
krīḍāvān eva bhagavān vidyākalāpaśusaṃjñakaṃ trividham api kāryam utpādayati anugṛhṇāti tirobhāvayati ca // (8.1) Par.?
uktaṃ hi / (9.1) Par.?
apracodyaḥ pracodyais tu kāmakārakaraḥ prabhuḥ / (9.2) Par.?
krīḍate bhagavān lokair bālaḥ krīḍanakair iva // (9.3) Par.?
devasya iti ṣaṣṭhī // (10) Par.?
svasvāmibhāvaḥ sambandhaḥ // (11) Par.?
parigrahārtham evādhikurute // (12) Par.?
atra dakṣiṇeti dikprativibhāge bhavati // (13) Par.?
ādityo diśo vibhajati // (14) Par.?
diśaś ca mūrtiṃ vibhajanti // (15) Par.?
mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam // (16) Par.?
dakṣiṇāmūrtigrahaṇāt pūrvottarapaścimānāṃ mūrtīnāṃ pratiṣedhaḥ // (17) Par.?
mūrtiniyogāc ca mūrtyabhāve niyamalopaḥ // (18) Par.?
bhaikṣyānupayogān nirghātānām uktatvāc cety arthaḥ // (19) Par.?
vidhir ity upadiṣṭānām arthānāṃ bhasmasnānopadeśād apsu snānādīnāṃ pratiṣedhaḥ // (20) Par.?
bhasmaśayanopadeśād viṣayaśayanādīnāṃ pratiṣedhaḥ // (21) Par.?
āyatane vasaty arthopadeśāc cheṣavasatyarthapratiṣedhaḥ // (22) Par.?
hasitādyupadeśāc cheṣopahārapratiṣedhaḥ // (23) Par.?
nirmālyopadeśāt pratyagrāṇāṃ mālyānāṃ pratiṣedhaḥ // (24) Par.?
bhasmanirmālyaliṅgopadeśāc cheṣaliṅgapratiṣedhaḥ // (25) Par.?
mahādevagrahaṇād anyadevatābhaktipratiṣedhaḥ // (26) Par.?
dakṣiṇāmūrtigrahaṇāt pūrvapaścimānāṃ mūrtīnāṃ pratiṣedhaḥ // (27) Par.?
evaṃ dakṣiṇāmūrtir ity ukte asya brāhmaṇasya pūrvaprasiddhā niyamā niyamaiḥ pratiṣidhyante // (28) Par.?
kīlakapratikīlakavat purāṇodakanavodakavac ceti // (29) Par.?
atredaṃ bhasmaprakaraṇaṃ samāptam // (30) Par.?
āha niyamābhidhānād eva hi saṃśayaḥ // (31) Par.?
yatra yamās tatra niyamāḥ // (32) Par.?
mithunam evaitad yasmāt // (33) Par.?
ato na saṃśayaḥ // (34) Par.?
yamā asmin tantre ke cintyante // (35) Par.?
ucyate prasiddhā yamāḥ ahiṃsādaya iti // (36) Par.?
atra tv anyeṣām // (37) Par.?
ahiṃsā brahmacaryaṃ ca satyāsaṃvyavahārakau / (38.1) Par.?
asteyam iti pañcaite yamā vai saṃprakīrtitāḥ // (38.2) Par.?
akrodho guruśuśrūṣā śaucam āhāralāghavam / (39.1) Par.?
apramādaś ca pañcaite niyamāḥ saṃprakīrtitāḥ // (39.2) Par.?
tadvad asmākaṃ na bhavati // (40) Par.?
kasmāt // (41) Par.?
niyamanivṛttidarśanāt // (42) Par.?
asmin hi tantre kālāntaritā niyamā nivartante // (43) Par.?
katham ā dehapātād yamānāṃ na nivṛttir asti // (44) Par.?
kasmāt // (45) Par.?
hiṃsādidoṣāt // (46) Par.?
tasmād ahiṃsādyā daśa sarve te yamāḥ pratyavagantavyaḥ // (47) Par.?
āha yady evaṃ nigamanivṛttau bhraṣṭaniyamasya patanaprasaṅgaḥ // (48) Par.?
ucyate avasitaprayojanatvān na patanaprasaṅgaḥ // (49) Par.?
kiṃca yamānāṃ prādhānyāt // (50) Par.?
uktaṃ hi patati niyamavān yameṣv asakto na tu yamavān niyamālaso 'vasīdet // (51) Par.?
iti yamaniyamau samīkṣya buddhyā yamabahuleṣv atisaṃdadhīta buddhim // (52) Par.?
tasmān na patanaprasaṅgaḥ // (53) Par.?
ataḥ prasiddhā yamā ahiṃsādayaḥ // (54) Par.?
āha kiṃ prasiddhā iti kṛtvā gṛhyante āhosvic chakyam eteṣāṃ yamānāṃ sarvajñoktaśāstrataḥ sadbhāvo vaktum // (55) Par.?
ucyate yady anyatra prasiddhā iti kva // (56) Par.?
tatra cintyate // (57) Par.?
kasmāt // (58) Par.?
kṛtopadeśāt // (59) Par.?
yasmāduktaṃ sūtrataḥkṛtam ityatra // (60) Par.?
kṛtāpratiṣedhā kṛtsnā hiṃsā tantre pratiṣiddhā draṣṭavyetyarthaḥ // (61) Par.?
sā ca hiṃsā trividhā bhavati // (62) Par.?
duḥkhotpādanam aṇḍabhedaḥ prāṇanirmocanamiti // (63) Par.?
tatra duḥkhotpādanaṃ nāma krośanatarjanatāḍananirbhartsanādibahubhedo'pi caturvidhasyāpi bhūtagrāmasya manovākkāyakarmabhir abhidroho na kartavyaḥ // (64) Par.?
evam ahiṃsā bhavatyeteṣāṃ jantūnām // (65) Par.?
aṇḍabhedo nāma dāhatāpadhūmoparodhaparihārārtham agnikaraṇādānasampradānapratinidhānasaṃdhukṣaṇādīni na kuryāt naiva kārayet // (66) Par.?
tathā prāṇanirmocanaṃ nāma vastraśikyabhasmādhārabhaikṣyabhājanādīni muhurmuhur vivecayitavyāni // (67) Par.?
kasmāt // (68) Par.?
prāṇino hi sūkṣmacāriṇaḥ kṣipram eva vilayaṃ prayānti // (69) Par.?
tasmāt sūkṣmair aṅgapavitraiḥ pakṣmacāmaratālavṛntair vastrāntarair vā muhurmuhur vigranthodakena vā // (70) Par.?
hariteṣu tṛṇeṣu na saṃsikte bhūpradeśe bhavati // (71) Par.?
vasantagrīṣmahaimāntikān aṣṭau māsān bhikṣur vicakramet // (72) Par.?
dayārthaṃ sarvabhūtānām ekatra varṣāsu vaset // (73) Par.?
varṣābhedaṃ tu yaḥ kuryād brāhmaṇo yogadīkṣitaḥ / (74.1) Par.?
prājāpatyena kṛcchreṇa tataḥ pāpāt pramucyate // (74.2) Par.?
śārīraṃ dṛśyate yatra bhayaṃ kasyāṃcid āpadi / (75.1) Par.?
durdine rāṣṭrabhaṅge vā varṣāsvapi vyatikramet // (75.2) Par.?
nāsūryaṃ ca vrajenmārgaṃ nādṛṣṭāṃ bhūmim ākramet / (76.1) Par.?
paripūnābhiradbhiśca nityaṃ kuryāt prayojanam // (76.2) Par.?
saṃvatsarakṛtaṃ pāpaṃ matsyabandhasya yad bhavet / (77.1) Par.?
ekāhāt tadavāpnoti apūtajalasaṃgrahī // (77.2) Par.?
dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet / (78.1) Par.?
satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret // (78.2) Par.?
hiṃsakāstu nivartante brahmatvamapi ye gatāḥ / (79.1) Par.?
tasmād apūtam udakaṃ nopayuñjīta yogavit // (79.2) Par.?
atha naṣṭe pavitre ca gṛhṇīyāt triṣu vai sakṛt / (80.1) Par.?
nadīprasravaṇe caiva gṛhastheṣu ca sādhuṣu // (80.2) Par.?
kāṇḍāni yāni gṛhyante kandāścaiva prarohiṇaḥ / (81.1) Par.?
bījāni caiva pakvāni sarvāṇyetāni varjayet // (81.2) Par.?
yadā na kuryād drohaṃ ca sarvabhūteṣu dāruṇam / (82.1) Par.?
karmaṇā manasā vācā brahma saṃpadyate tadā // (82.2) Par.?
yo na hiṃsati bhūtāni sthāvarāṇi carāṇi ca / (83.1) Par.?
ātmānamiva sarvāṇi so 'mṛtatvāya kalpate // (83.2) Par.?
na yajñadānairna tapo'gnihotrairna brahmacaryair na ca satyavākyaiḥ / (84.1) Par.?
na vedavidyādhyayanair vratairvā prāpyaṃ phalaṃ yady ahiṃsakasya // (84.2) Par.?
yo dadyāt kāñcanaṃ meruṃ kṛtsnāṃ caiva vasuṃdharām / (85.1) Par.?
samudraṃ ratnapūrṇaṃ vā na tulyaṃ syādahiṃsayā // (85.2) Par.?
ityevam ahiṃsā tantre siddhā // (86) Par.?
tathā brahmacaryaṃ ca tantre siddham // (87) Par.?
kasmāt // (88) Par.?
strīpratiṣedhāt indriyajayopadeśāc ca trayodaśakasya karaṇasyānutsargo brahmacaryamityuktam // (89) Par.?
viśeṣeṇa tu jihvopasthayoriti // (90) Par.?
atrāha viśeṣagrahaṇaṃ kiṃprayojanam // (91) Par.?
trayodaśakasya karaṇasyānutsargo brahmacaryamityuktvā jihvopasthayor viśeṣagrahaṇaṃ kiṃprayojanaṃ kriyate // (92) Par.?
ucyate pradhānatvāt // (93) Par.?
tanmūlatvāditarapravṛtteḥ // (94) Par.?
tanmūlā hītareṣāṃ pravṛttirbhavati // (95) Par.?
katham // (96) Par.?
jihvendriyaviṣaye upasthendriyaviṣaye vā saktaḥ trayodaśabhiḥ pravartate // (97) Par.?
ata etaduktaṃ viśeṣeṇa jihvopasthayoriti // (98) Par.?
jihvopasthanimittaṃ hi patanaṃ sarvadehinām / (99.1) Par.?
tasmād amitravat paśyej jihvopasthaṃ hi mānavaḥ // (99.2) Par.?
athavā manaḥpūrvakatvāt sarvavṛttīnāṃ tannigrahāt sarvavṛttīnāṃ nigrahaḥ kṛto bhavati // (100) Par.?
uktaṃ hi / (101.1) Par.?
mano hi mūlaṃ sarveṣāmindriyāṇāṃ pravartane / (101.2) Par.?
śubhāśubhāsvavasthāsu tac ca me suvyavasthitam // (101.3) Par.?
punarapyuktam / (102.1) Par.?
indriyaiḥ prasṛtair duḥkhamindriyair nibhṛtaiḥ sukham / (102.2) Par.?
tasmād indriyarūpebhyo yacched ātmānamātmanā // (102.3) Par.?
indriyāṇi hi tat sarvaṃ yat svarganarakāv ubhau / (103.1) Par.?
nigṛhītavisṛṣṭāni svargāya narakāya ca // (103.2) Par.?
ato janma ato duḥkhamato mṛtyubhayaṃ tathā / (104.1) Par.?
indriyāṇāṃ prasaṅgād vai tasmād etān jayāmahe // (104.2) Par.?
indriyāṇāṃ prasaṅgena doṣam ṛcchatyasaṃśayam / (105.1) Par.?
saṃniyamya tu tānyeva tataḥ siddhiṃ niyacchati // (105.2) Par.?
rajjureṣā nibandhāya yā strīṣu ramate matiḥ / (106.1) Par.?
chittvaināṃ kṛtino yānti naināṃ tyajati duṣkṛtī // (106.2) Par.?
strīhetornirgamo grāmāt strīkṛte krayavikrayaḥ / (107.1) Par.?
striyo mūlamanarthānāṃ naināṃ prājñaḥ pariṣvajet // (107.2) Par.?
viṣamagnirasirbāṇaḥ sphuṭaṃ kṛtvā vibhīṣikā / (108.1) Par.?
māyā rūpavatī hy eṣā yāṃ striyaṃ manyate janaḥ // (108.2) Par.?
amedhyapūrṇe kṛmijantusaṃkule svabhāvadurgandha aśauca adhruve / (109.1) Par.?
kaḍebare mūtrapurīṣabhājane ramanti mūrkhā na ramanti paṇḍitāḥ // (109.2) Par.?
mādyatīti striyaṃ dṛṣṭvā surāṃ pītvā na mādyati / (110.1) Par.?
tasmād dṛṣṭimadāṃ nārīṃ dūrataḥ parivarjayet // (110.2) Par.?
adhomukhenādaṃṣṭreṇa jaghanāntaracāriṇā / (111.1) Par.?
sarvaśāstrācikitsyena jagad daṣṭaṃ bhagāhinā // (111.2) Par.?
lomaśena kurūpeṇa durgandhena kucarmaṇā / (112.1) Par.?
hariṇīpadamātreṇa sarvam andhīkṛtaṃ jagat // (112.2) Par.?
dīptāṅgārasamā nārī ghṛtakumbhasamaḥ pumān / (113.1) Par.?
ye prasaktā vilīnāste ye sthitāste divaṃ gatāḥ // (113.2) Par.?
yathāgniredhaḥsaṃvṛddho mahājyotiḥ prakāśate / (114.1) Par.?
tathendriyanirodhena svātmajyotiḥ prakāśate // (114.2) Par.?
brahmacarye sthitaṃ dhairyaṃ brahmacarye sthitaṃ tapaḥ / (115.1) Par.?
ye sthitā brahmacaryeṇa brāhmaṇā divi te sthitāḥ // (115.2) Par.?
kṣīraṃ pibanti madhu te pibanti somaṃ pibantyamṛtena sārdham / (116.1) Par.?
mṛtyoḥ purastādamarā bhavanti ye brāhmaṇā brahmacaryaṃ caranti // (116.2) Par.?
ityevaṃ brahmacaryaṃ tantre siddham // (117) Par.?
satya
tathā satyaṃ tantre siddham // (118) Par.?
tac ca dvividham // (119) Par.?
tadyathā paridṛṣṭārthabhūtārthaṃ vacanaṃ vāksatyaṃ ceti // (120) Par.?
tatra paridṛṣṭārthabhūtārthaṃ vacanaṃ satyaṃ tantre siddham // (121) Par.?
kasmāt // (122) Par.?
vyākhyānopadeśāt vidvadupadeśāc ca // (123) Par.?
tathā vāksatyamapi tantre siddham // (124) Par.?
kasmāt // (125) Par.?
vāgviśuddhyupadeśāt // (126) Par.?
iha svaśāstroktaṃ bhāṣato'nṛtamapi satyamāpadyate // (127) Par.?
kasmāt // (128) Par.?
śuddhivṛddhikaratvāt // (129) Par.?
yasmādāha / (130.1) Par.?
svargamanṛtena gacchati dayārthamuktena sarvabhūtānām / (130.2) Par.?
satyenāpi na gacchati satāṃ vināśārthamuktena // (130.3) Par.?
punastvāha / (131.1) Par.?
gobrāhmaṇārthe 'vacanaṃ hinasti na strīṣu rājan na vivāhakāle / (131.2) Par.?
prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakāni // (131.3) Par.?
satyaṃ brūyāt priyaṃ brūyān na brūyāt satyamapriyam / (132.1) Par.?
priyaṃ ca nānṛtaṃ brūyādeṣa dharmaḥ sanātanaḥ // (132.2) Par.?
yathā hi teṣāmeva bhūtānāṃ hitamanṛtamapi satyamāpadyate evamihāpyasmākaṃ svaśāstroktaṃ bhāṣatāmanṛtamapi satyamāpadyate // (133) Par.?
kasmāt // (134) Par.?
vidhivihitatvāt // (135) Par.?
ityetadapi tatra siddham // (136) Par.?
tathā asaṃvyavahārastantre siddhaḥ // (137) Par.?
kasmāt // (138) Par.?
avyaktapretonmattamūḍhopadeśāt // (139) Par.?
neha loke avyaktapretonmattamūḍhāḥ saṃvyavahāraṃ kurvanti yasmād ato'trāsaṃvyavahārastantre siddhaḥ // (140) Par.?
saṃvyavahāraśca punardvividhaḥ // (141) Par.?
tadyathā krayāvakrayasaṃvyavahārā rājakulasaṃvyavahāraśceti // (142) Par.?
ata ekatareṇāpyatrādhikṛtasyātmapīḍā parapīḍā cāvarjanīye bhavataḥ // (143) Par.?
tatra yadyātmānaṃ pīḍayati tenehaiva loke duḥkhī bhavati // (144) Par.?
syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ pracīyate // (145) Par.?
tenāmuṣmin loke tīvraṃ duḥkhamanubhavati // (146) Par.?
tasmād ubhayathāpi saṃvyavahāro varjanīyaḥ // (147) Par.?
bhavati hy api / (148.1) Par.?
yaśca pāpaṃ prakurute yaśca pāpaṃ praśaṃsati / (148.2) Par.?
sahāyaścopabhoktā ca sarve te samakarmiṇaḥ // (148.3) Par.?
uktaṃ hi / (149.1) Par.?
vikraye tu mahān doṣo vikrayāt patate yataḥ / (149.2) Par.?
eṣa eva kraye doṣas tasmāt taṃ parivarjayet // (149.3) Par.?
pracchannaṃ kurute pāpaṃ na me jānāti kaścana / (150.1) Par.?
mucyate janavādebhyas tasmāt pāpān na mucyate // (150.2) Par.?
punarapyuktam / (151.1) Par.?
ādityacandrāv anilo'nalaśca dyaur bhūmir āpo hṛdayaṃ yamaśca / (151.2) Par.?
ahaśca rātriśca ubhe ca saṃdhye dharmo hi jānāti narasya vṛttam // (151.3) Par.?
nārambhaśīlo na ca dambhaśīlaḥ śāstropadiṣṭāni karotyadīnaḥ / (152.1) Par.?
yameṣu yukto niyameṣu caiva munir bhavaty eṣv ajaro 'maraśca // (152.2) Par.?
asteya
tathā asteyaṃ tantre siddham // (153) Par.?
kasmāt // (154) Par.?
avāsopadeśāt anutsṛṣṭānnapratiṣedhāc ca // (155) Par.?
iha vidyamānasyāpyekasya vāsaso malavad avasthitasyāvāsopadeśāt parigrahaparityāga upadiśyate // (156) Par.?
kiṃcānyadapi // (157) Par.?
parityaktānām annapānādīnāmupayogo dṛṣṭo yasmāt // (158) Par.?
ato'trāsteyaṃ tantre siddham // (159) Par.?
steyaṃ ca punaḥ ṣaḍvidham // (160) Par.?
tatra adattādānam anatisṛṣṭagrahaṇam anabhimatagrahaṇam anadhikārapratigrahaḥ anupālambhaḥ aniveditopayogaśceti // (161) Par.?
adattasya grahaṇam adattādānam // (162) Par.?
anatisṛṣṭagrahaṇaṃ nāma bālonmattapramattavṛddhadurbalānāṃ vittāpaharaṇam // (163) Par.?
anabhimatagrahaṇaṃ nāma kīṭabhramarapakṣipataṃgādīnām anabhipretadravyāpaharaṇam // (164) Par.?
anadhikārapratigraho nāma iha śāstre anabhyanujñātānām arthānāṃ gobhūhiraṇyadvipadacatuṣpadādīnāṃ grahaṇam // (165) Par.?
anupālambho nāma kuhakakalkanaḍambhavismāpanavardhāpanādibhir upāyaiḥ parebhyo hiraṇyāc chādanopayogaḥ // (166) Par.?
aniveditopayogo nāma bhakṣyabhojyalehyapeyacoṣyādīnām anyatamaṃ yatkiṃcid gurave 'niveditam upayuṅkte sa ucyate aniveditopayoga iti // (167) Par.?
evaṃ ṣaḍvidhaṃ steyam // (168) Par.?
asya ṣaḍvidhasyāpi steyasya parivarjanam asteyamāhurācāryāḥ // (169) Par.?
bhavati hy api / (170.1) Par.?
yadetad dhanamityāhuḥ prāṇā hy ete bahiścarāḥ / (170.2) Par.?
sa tasya harate prāṇān yo yasya harate dhanam // (170.3) Par.?
uktaṃ hi / (171.1) Par.?
sarvasvaparimoṣṭā ca jīvitāntakaraśca yaḥ / (171.2) Par.?
dvāv etau samakarmāṇau tasmāt steyaṃ vivarjayet // (171.3) Par.?
na stenasya paro loko nāyaṃ loko durātmanaḥ / (172.1) Par.?
śaṅkitaḥ sarvabhūtānāṃ drohātmā pāpa eva saḥ // (172.2) Par.?
mṛdamāpastathā yānaṃ pattraṃ puṣpaṃ phalānyapi / (173.1) Par.?
asaṃvṛtāni gṛhṇīyāt pavitrārthīha kāryavān // (173.2) Par.?
nadyaśca vāpyaḥ kūpāśca taṭākāni sarāṃsi ca / (174.1) Par.?
asaṃvṛtāni gṛhṇīyāt prājāpatyena karmaṇā // (174.2) Par.?
ity evamasteyaṃ tantre siddham // (175) Par.?
akrodha
akrodhastantre siddhaḥ // (176) Par.?
kasmāt // (177) Par.?
śūdrapratiṣedhāt atitāpopadeśāc ca // (178) Par.?
ihādhyātmikādhibhautikādhidaivikānāṃ sarvadvaṃdvānāṃ manasi śarīre ca upanipatitānāṃ sahiṣṇutvam apratīkāraśceti yasmāt kṛto 'trākrodhas tantre siddhaḥ // (179) Par.?
krodhaśca punaścaturvidhaḥ // (180) Par.?
tadyathā bhāvalakṣaṇaḥ karmalakṣaṇaḥ vaikalyakaraḥ udvegakaraśceti // (181) Par.?
tatra bhāvalakṣaṇo nāma saḥ yatrāsūyādveṣamadamānamātsaryādayo bhāvāḥ pravartante // (182) Par.?
karmalakṣaṇo nāma yatra kalahavairasaṃpraharaṇādyā bhāvāḥ pravartante // (183) Par.?
vaikalyakaro nāma yatra pāṇipādanāsākṣyaṅgulipraharaṇādayo bhāvāḥ pravartante // (184) Par.?
udvegakaro nāma yatra svātmānaṃ parātmānaṃ vā prāṇair viyojayati // (185) Par.?
ityevaṃ caturvidhaḥ krodhaḥ // (186) Par.?
asya caturvidhasyāpi krodhasya parivarjanam akrodhamāhurācāryāḥ // (187) Par.?
tasmād deśajātikulakarmasambandhanindāyāṃ karaṇakriyāyāṃ kāryanindāyām āhāranindāyāṃ vādhikṛtena krodho na kartavyaḥ // (188) Par.?
tatra deśanindā tāvad bhavati // (189) Par.?
tadyathā yatra bhavān jātastatra deśe brāhmaṇā eva na santīti yadi kaścidadhikṣepaṃ kuryāt tatra krodho na kartavyaḥ // (190) Par.?
tatraitat syād evamabhihite tīvraduḥkhaṃ mānasamabhivyajyate // (191) Par.?
kathamatra krodho na bhaviṣyatīti // (192) Par.?
ucyate na bhaviṣyati // (193) Par.?
kasmāt // (194) Par.?
parisaṃkhyānasāmarthyāt // (195) Par.?
iha manuṣyaloke deśo'yaṃ nāma mātāpitṛhetukaḥ aupacayikaḥ kāryapiṇḍaḥ śarīrākhyaḥ // (196) Par.?
sa tasmād bhavaḥ // (197) Par.?
kṣetrajñastu cetanaḥ sarvagataḥ śuciḥ // (198) Par.?
asya cāsmākaṃ cāntaramaviditam // (199) Par.?
aparidṛṣṭārthe bhavānetad vā brūyāt // (200) Par.?
ataḥ krodhanimittāsaṃbhavāt parisaṃkhyānasāmarthyena krodho na kāryaḥ // (201) Par.?
evaṃ śeṣeṣvapi draṣṭavyam // (202) Par.?
bhavati hy api / (203.1) Par.?
śṛṅgavān nakhavān daṃṣṭrī vikṛto rudhirāśanaḥ / (203.2) Par.?
rākṣaso vā piśāco vā krodhiṣṇur jāyate naraḥ // (203.3) Par.?
punaścāha / (204.1) Par.?
kaṅkagṛdhrasṛgāleṣu daṃśeṣu maśakeṣu ca / (204.2) Par.?
pannageṣu ca jāyante narāḥ krodhaparāyaṇāḥ // (204.3) Par.?
vidviṣṭaḥ sarvabhūtānāṃ bahvamitro 'lpabāndhavaḥ / (205.1) Par.?
krūradharmā durācāraḥ krodhiṣṇur jāyate naraḥ // (205.2) Par.?
kruddhaḥ karoti pāpāni kruddhaḥ pāpāni bhāṣate / (206.1) Par.?
kruddho bhavati nirlajjastasmāt krodhaṃ vivarjayet // (206.2) Par.?
tathā coktam / (207.1) Par.?
yat krodhano japati yac ca juhoti yadvā yadvā tapastapyati yad dadāti tatsarvam / (207.2) Par.?
vaivasvato harati pūrtamamuṣya sarvaṃ mithyā śrutaṃ bhavati tasya śamo'pi tasya // (207.3) Par.?
dhanyāste puruṣavyāghrā ye buddhyā krodhamutthitam / (208.1) Par.?
śamayanti mahātmāno dīptamagnimivāmbhasā // (208.2) Par.?
yato rūpaṃ tato jñānaṃ yato jñānaṃ tatastapaḥ / (209.1) Par.?
yatastapastataḥ siddhiryataḥ siddhistataḥ kṣamā // (209.2) Par.?
kṣamā sarvaparaṃ mitraṃ krodhaḥ sarvaparo ripuḥ / (210.1) Par.?
kṣamāvatāmayaṃ lokaḥ paro lokaḥ kṣamāvatām // (210.2) Par.?
etasmāt kāraṇāt kṣantavyam ity evamakrodhastantre siddhaḥ // (211) Par.?
guruśuśrūṣā
tathā guruśuśrūṣā tantre siddhā // (212) Par.?
kasmāt // (213) Par.?
vyākhyānopadeśād vidvadupadeśāc ca // (214) Par.?
iha coktaṃ vidhiṃ vyākhyāsyāmaḥ iti // (215) Par.?
atrāṇ iti maryādāyām // (216) Par.?
ma iti pratijñāyāṃ bhavati // (217) Par.?
mayi vartate // (218) Par.?
mayi tiṣṭhatīti // (219) Par.?
yadi ceṣṭe vatsyasi yadi ceṣṭe sthāsyasi tataste vakṣyāmaḥ // (220) Par.?
tatreṣṭam ity aṣṭāṅgaṃ brahmacaryaṃ maryādāmadhikurute // (221) Par.?
tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam // (222) Par.?
yastu vidyāṃ guroradhikṛtya bahubhyaḥ samprayacchati anenāsya vidyāyā dānena guravaḥ śuśrūṣitā bhavanti // (223) Par.?
kṣīṇe ca brahmacarye niyataṃ guruṣu yad gauravaṃ tad brahmacaryam // (224) Par.?
bhavati hy api / (225.1) Par.?
gururdevo guruḥ svāmī gururmātā guruḥ pitā / (225.2) Par.?
yasyaivaṃ niścito bhāvaḥ śreyastasya na dūrataḥ // (225.3) Par.?
agnisūryendutārābhiścākṣuṣo 'rthaḥ prakāśate / (226.1) Par.?
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca guruvākyaiḥ prakāśate // (226.2) Par.?
deśakairgamyate'dhvānaṃ deśakairgamyate'rṇavaḥ / (227.1) Par.?
deśakairgamyate svargo gururmokṣasya deśakaḥ // (227.2) Par.?
amṛtasya pradātāraṃ yo guruṃ hy avamanyate / (228.1) Par.?
ṣaṣṭivarṣasahasrāṇi narakaṃ paryupāsate // (228.2) Par.?
guroryatra parīvādo nindā yatra pravartate / (229.1) Par.?
karṇau tatra pidhātavyau gantavyaṃ vā tato'nyataḥ // (229.2) Par.?
ācāryaṃ pūjayed yastu sarvāvasthaṃ hi nityaśaḥ / (230.1) Par.?
pūjitastena bhavati śivo vai nātra saṃśayaḥ // (230.2) Par.?
ācāryamūrtimāsthāya śivo jñānaṃ prayacchati / (231.1) Par.?
tasmād vai nāvamantavya ācāryaḥ śreya icchatā // (231.2) Par.?
granthārthaviduṣe nityaṃ yogamārgānudarśine / (232.1) Par.?
sarvārthenāpi kartavyaḥ paritoṣo vijānatā // (232.2) Par.?
ṛcaṃ vā yadi vārdharcaṃ pādaṃ vā yadi vākṣaram / (233.1) Par.?
sakāśād yasya gṛhṇīyān niyataṃ tatra gauravam // (233.2) Par.?
liṅgakartrī yathā mātā śāstrakartā yathā pitā / (234.1) Par.?
prabodhakṛd gurusteṣāṃ tadevāyatanaṃ mahat // (234.2) Par.?
ityevaṃ guruśuśrūṣā tantre siddhā // (235) Par.?
śauca
tathā śaucaṃ tantre siddham // (236) Par.?
kasmāt // (237) Par.?
bhasmasnānopadeśāt // (238) Par.?
tac ca śaucaṃ trividham // (239) Par.?
tad yathā gātraśaucaṃ bhāvaśaucam ātmaśaucaṃ ceti // (240) Par.?
tatra bhasmasnānopadeśāt prasiddhaṃ bhasmanā gātraśaucam // (241) Par.?
āha yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamiti etadevāyuktam // (242) Par.?
kasmāt // (243) Par.?
pūrvottaravyāghātāt // (244) Par.?
iha purastāduktaṃ prasiddhā yamā ahiṃsādayo bhavanti // (245) Par.?
yadiha bhūyo'pi aprasiddhaṃ bhasmanā gātraśaucamityabhidhīyate // (246) Par.?
tasmādidaṃ pūrvottaraṃ na saṃgacchati // (247) Par.?
vyāhataṃ ca bhavati // (248) Par.?
eṣa doṣa ityataḥ pūrvottaravyāghātāt // (249) Par.?
tatra yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamityetadayuktam // (250) Par.?
ucyate nāyaṃ doṣaḥ // (251) Par.?
kasmāt // (252) Par.?
prasiddhidarśanāt // (253) Par.?
ihānyatrāpi prasiddhaṃ bhasmanā gātraśaucamiti // (254) Par.?
evaṃ hy āha / (255.1) Par.?
saṃsargajāśca ye doṣā ye cānye pitṛmātṛjāḥ / (255.2) Par.?
annapānakṛtāścaiva saṃkarā dehamāśritāḥ / (255.3) Par.?
sarvāṃstān dahate bhasma asthimajjāgatānapi // (255.4) Par.?
punaścāha / (256.1) Par.?
keśakīṭopapannāni duṣṭānnāni ca yāni vai / (256.2) Par.?
bhasmanā spṛṣṭamātrāṇi bhojyāny āhur manīṣiṇaḥ // (256.3) Par.?
punarapyuktam / (257.1) Par.?
madyaṃ pītvā gurudārāṃśca gatvā steyaṃ kṛtvā brahmahatyāṃ ca kṛtvā / (257.2) Par.?
bhasmoddhvasto bhasmarāśau śayāno rudrādhyāyī mucyate pātakebhyaḥ // (257.3) Par.?
yaḥ snānam ācaren nityam āgneyaṃ saṃyatendriyaḥ / (258.1) Par.?
kulaikaviṃśamuddhṛtya sa gacchet paramāṃ gatim // (258.2) Par.?
evamanyatrāpi prasiddhaṃ bhasmanā gātraśaucam // (259) Par.?
tasmād yuktaṃ vaktuṃ prasiddhā yamā ahiṃsādaya iti // (260) Par.?
tathopasparśanaprāṇāyāmajapyaiḥ akaluṣamatirbhavatīti bhāvaśaucaṃ tantre siddham // (261) Par.?
bhāvamantargataṃ duṣṭaṃ na snānamapakarṣati / (262.1) Par.?
bhāvaśuddhiḥ parā śuddhiḥ śeṣaṃ śṛṅgāramārjanam // (262.2) Par.?
mṛttikānāṃ sahasreṇa jalakumbhaśatena ca / (263.1) Par.?
na śudhyanti durātmānaḥ pāpopahatacetasaḥ // (263.2) Par.?
satyaṃ śaucaṃ tapaḥ śaucaṃ śaucamindriyanigrahaḥ / (264.1) Par.?
sarvabhūtadayā śaucam adbhiḥ śaucaṃ tu pañcamam // (264.2) Par.?
śaucameva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā / (265.1) Par.?
pratigrahe tathārambhe indriyāṇāṃ ca gocare // (265.2) Par.?
yasmādāha / (266.1) Par.?
sarvasvamapi yo dadyāt kaluṣeṇāntarātmanā / (266.2) Par.?
na tena dharmabhāg bhavati bhāva evātra kāraṇam // (266.3) Par.?
yathā yathā hi puruṣaḥ kalyāṇīṃ kurute matim / (267.1) Par.?
tathā tathāsya sidhyanti sarvārthā nātra saṃśayaḥ // (267.2) Par.?
ityevaṃ bhāvaśaucaṃ tantre siddham // (268) Par.?
tathātmaśaucaṃ tantre siddham // (269) Par.?
kasmāt // (270) Par.?
yasmād avamānaparibhavaparivādādyair apahatapāpmā bhavati ityātmaśaucaṃ tantre siddham // (271) Par.?
yasmād anyair apyuktaṃ / (272.1) Par.?
kṛtsnāṃ mahīṃ paryaṭataḥ saśailavanakānanām / (272.2) Par.?
apamānāt paraṃ nāsti sādhanaṃ manurabravīt // (272.3) Par.?
ityevaṃ śaucaṃ tantre siddham // (273) Par.?
tathā āhāralāghavaṃ tantre siddham // (274) Par.?
kasmāt / (275.1) Par.?
bhaikṣotsṛṣṭayathālabdhopadeśāt // (275.2) Par.?
svalpamapi anupāyato'rjitamalaghu prabhūtamapi upāyato'rjitaṃ laghveva draṣṭavyam // (276) Par.?
uktaṃ hi / (277.1) Par.?
carenmādhukarīṃ vṛttiṃ valmīkanicayopamām / (277.2) Par.?
akruddhaś cāprahṛṣṭaś ca tapastaddhi sanātanam // (277.3) Par.?
yaścaret sarvabhojyeṣu bhaikṣyaṃ ca vyavahārataḥ / (278.1) Par.?
bhuñjīta pratigṛhṇīyāt praśastānāṃ svakarmasu // (278.2) Par.?
cāturvarṇyaṃ cared bhaikṣyaṃ patitāṃstu vivarjayet / (279.1) Par.?
payaścāpaśca bhaikṣyaṃ ca samametan na saṃśayaḥ // (279.2) Par.?
bhaikṣyaśeṣaṃ tu yo bhikṣuryadi kiṃcit samutsṛjet / (280.1) Par.?
grāse grāse tu kartavyāḥ prāṇāyāmāstrayastrayaḥ // (280.2) Par.?
saṃnidhānaṃ na kurvīta sarvāvastho'pi yogavit / (281.1) Par.?
saṃnidhānakṛtairdoṣairyatiḥ saṃjāyate kṛmiḥ // (281.2) Par.?
mādhukaram asaṃkalpaṃ prākpravṛttam ayācitam / (282.1) Par.?
tattatkālopapannaṃ ca bhaikṣyaṃ pañcavidhaṃ smṛtam // (282.2) Par.?
gṛhād gṛhaṃ paryaṭaṃstu na gṛhaṃ parivarjayet / (283.1) Par.?
parasya vacanaṃ śrutvā duṣṭaveśma vivarjayet // (283.2) Par.?
aduṣṭāpatitaṃ sādhuṃ bhikṣuko yo vyatikramet / (284.1) Par.?
sa tasya sukṛtaṃ dattvā duṣkṛtaṃ pratipadyate // (284.2) Par.?
tathaiva ca gṛhasthasya nirāśo bhikṣuko vrajet / (285.1) Par.?
sa tasyeṣṭaṃ ca pūrtaṃ ca bhikṣurādāya gacchati // (285.2) Par.?
akṛte vaiśvadeve tu bhikṣuke gṛhamāgate / (286.1) Par.?
uddhṛtya vaiśvadevārthaṃ bhikṣukaṃ tu visarjayet // (286.2) Par.?
vaiśvadevakṛtān doṣān śakto bhikṣurvyapohitum / (287.1) Par.?
nahi bhikṣukṛtān doṣān vaiśvadevo vyapohati // (287.2) Par.?
daśāhaṃ dvādaśāhaṃ vā yatra bhikṣā na labhyate / (288.1) Par.?
tad gṛhaṃ varjayed bhikṣurūṣarāṇīva karṣakaḥ // (288.2) Par.?
caturakṣarasaṃyuktāṃ bhikṣāṃ tu samudāharet / (289.1) Par.?
eṣa pravrajināṃ dharmaḥ śeṣastu krayavikrayaḥ // (289.2) Par.?
na hasen na cābhiprekṣet bhikṣāmicchaṃstu bhikṣukaḥ / (290.1) Par.?
godohamātraṃ saṃtiṣṭhen nopatiṣṭhet kadācana // (290.2) Par.?
jarāmaraṇagarbhebhyo bhītasya narakādapi / (291.1) Par.?
bhayāt kṣapayate yasmāt tasmād bhaikṣyamiti smṛtam // (291.2) Par.?
dadhibhakṣāḥ payobhakṣā ye 'nye yāvakabhakṣiṇaḥ / (292.1) Par.?
sarve te bhaikṣyabhakṣasya kalāṃ nārhanti ṣoḍaśīm // (292.2) Par.?
taptakāñcanavarṇena gavāṃ mūtreṇa yāvakam / (293.1) Par.?
pibed dvādaśa varṣāṇi na tad bhaikṣyasamaṃ bhavet // (293.2) Par.?
māsi māsi kuśāgreṇa yaḥ pibet somamagrajaḥ / (294.1) Par.?
bhaikṣyaṃ cāvyavahāreṇa tulyaṃ bhavati vā na vā // (294.2) Par.?
bhaikṣyamannaṃ paraṃ śreyo bhaikṣyamannaṃ paraṃ śuci / (295.1) Par.?
bhaikṣyaṃ hi vratināṃ śreṣṭhaṃ bhaikṣyameva parā gatiḥ // (295.2) Par.?
yadyaj jalaṃ nirdhamaneṣv apeyaṃ nadīgataṃ tat punareva peyam / (296.1) Par.?
tathānnapānaṃ vidhipūrvamāgataṃ dvijātipātrāntaritaṃ na duṣyati // (296.2) Par.?
lavaṇamalavaṇaṃ vā snigdham asnehikaṃ vā saharasavirasaṃ vā śuṣkamannaṃ dravaṃ vā / (297.1) Par.?
yadi iha niravadyaṃ bhuñjate bhaikṣyamannaṃ sa khalu bhavati bhikṣurbhikṣudharmādaluptaḥ // (297.2) Par.?
tathotsṛṣṭaṃ yathālabdhaṃ ca tatraivāvasaraprāptatvāt pratitantrasiddhāntasiddhaṃ sūtrato 'rthanirdeśaṃ kariṣyāmaḥ // (298) Par.?
ityevamāhāralāghavaṃ tantre siddham // (299) Par.?
tathā apramādastantre siddhaḥ // (300) Par.?
kasmāt // (301) Par.?
apramādopadeśāt japyopadeśāc ca // (302) Par.?
iha nityaṃ yameṣv apramattenopasthitasmṛtinā bhavitavyam // (303) Par.?
uktaṃ hi / (304.1) Par.?
apramādo damastyāgo brāhmaṇasya hayāḥ smṛtāḥ / (304.2) Par.?
śīlaraśmisamāyuktair dheyātmā mānase rathe // (304.3) Par.?
taṃ brahmarathamāruhya garbhajanmajarāyutān / (305.1) Par.?
chindan mṛtyubhayān pāśān brahmabhūto'vatiṣṭhate // (305.2) Par.?
ityevamapramādastantre siddhaḥ // (306) Par.?
evaṃ prasiddhā yamā ahiṃsādayaḥ // (307) Par.?
āha aviśeṣadoṣān na prasiddhā yamāḥ // (308) Par.?
ihānyeṣāmapyahiṃsādīni dharmasādhanāni // (309) Par.?
ihāpi ca śāstre tānyeva // (310) Par.?
tasmāt sādhyasādhananiṣṭhāsv apyaviśeṣaḥ // (311) Par.?
ucyate na // (312) Par.?
atiprasaṅgādanekāntāc ca // (313) Par.?
yadi dharmasādhanāstitvamātrasādharmyād ahiṃsādīnāṃ tyāgaḥ kriyate tasmāt kāryakāraṇakṣetrajñadharmādharmasukhaduḥkhasaṃsārapadārthādayo 'pi tyājyāḥ // (314) Par.?
atha naivam anekāntaḥ // (315) Par.?
kiṃca tyāge kṛtihiṃsādīnāṃ dharmasādhanatvaprasaṅgaḥ // (316) Par.?
kiṃca atidānātiyajanātitapo'tigatyanāvṛttyādibhiḥ yamaniyamagarbhatvād vidheḥ siddham // (317) Par.?
niyamaviśeṣaṇāc ca nāviśeṣaḥ // (318) Par.?
tasmād yuktamuktaṃ prasiddhā yamā ahiṃsādaya iti // (319) Par.?
ata etaduktaṃmahādevasya dakṣiṇāmūrteḥ iti // (320) Par.?
atredaṃ yamaprakaraṇaṃ samāptam // (321) Par.?
āha tasminn āyatane prativasataḥ kā mātrā // (322) Par.?
sā vācyā gṛhasthādivat // (323) Par.?
taducyate na // (324) Par.?
yasmād āha // (325) Par.?
Duration=1.0500237941742 secs.