Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 603
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra tvāśabdasāmarthyād gamyate prāṇasaṃyamena samaṃ japyaṃ kartavyam // (1) Par.?
upasparśanavat // (2) Par.?
tasmād atra raudrī nāma tatpuruṣā // (3) Par.?
raudrī ca kasmāt // (4) Par.?
rudrasyopasthāpakatvād raudrī // (5) Par.?
rudro vāsyāṃ cintyate rudraprāpakatvād vā raudrī // (6) Par.?
āha sadyojātādibahuprakārā tatra kā sā raudrī // (7) Par.?
tad ucyate gāyatrī // (8) Par.?
atra yā raudrī sā gāyatrī // (9) Par.?
gāyatrī ca kasmāt // (10) Par.?
gītā gātāraṃ trāyata iti // (11) Par.?
gāyatre vā chandasi vartata iti gāyatrī // (12) Par.?
atra raudrīgrahaṇād vaidikyādigāyatrīpratiṣedhaḥ // (13) Par.?
iha tu gāyatrīgrahaṇāt sadyojātādīnāṃ pratiṣedhaḥ // (14) Par.?
gāyatrīm iti karma // (15) Par.?
bahurūpī nāmāghorā // (16) Par.?
bahurūpī ca kasmāt // (17) Par.?
bahurūpasyoktaparigraheṣv ākāreṣu vartata iti bahurūpī // (18) Par.?
bahurūpo vā asyāṃ cintyata iti bahurūpaprāpakatvād bahurūpī // (19) Par.?
bahurūpīm iti karma // (20) Par.?
vā iti vikalpe // (21) Par.?
ubhayor api brahmatvam ubhayor api tulyārthasādhakatvam ubhe api maheśvaraparigṛhīte ity ata ekām anekāṃ vā upaspṛśya japed iti mānasī kriyety arthaḥ // (22) Par.?
āha upasparśanaprāṇāyāmajapyādhikṛtasya kā kāryaniṣpattiḥ // (23) Par.?
tad ucyate akaluṣatvam // (24) Par.?
yasmād āha // (25) Par.?
Duration=0.051729917526245 secs.