UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 604
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atra akaluṣā yasya matiḥ so 'yam akaluṣamatiḥ // (2)
Par.?
bahuvrīhisamāsaḥ // (3)
Par.?
atrākāraḥ kaluṣapratiṣedhe // (4)
Par.?
bhāvakāluṣyam evātra kāluṣyam // (5) Par.?
kathaṃ gamyate // (6)
Par.?
prāksiddhatvāt // (7)
Par.?
iha ca purastād uktam // (8)
Par.?
nāvekṣen nābhibhāṣed ity ukte arthāpannaṃ dṛṣṭe cābhibhāṣite ca dveṣecchākrodhā utpadyante // (9)
Par.?
te cotpannā matāv abhivyajyante // (10)
Par.?
kālatilakādidarśanavat // (11)
Par.?
abhivyakteś cocyate kaluṣito 'haṃ vyāhato 'haṃ malinīkṛto 'ham iti // (12)
Par.?
ato dveṣecchākrodhanimittatvān mūtrapurīṣastrīśūdrapratiṣedhaḥ kriyate // (13)
Par.?
yadā tv ete dveṣādayo bhāvā bījakṣaye sati notpadyante tadā paraṃ bhāvaśaucaṃ pratyavagantavyam // (14)
Par.?
kaluṣamater iti // (15)
Par.?
naimittikaṃ ca kaluṣam // (16)
Par.?
na ca nimittānityatvān naimittikaṃ nityaṃ bhavati // (17)
Par.?
bījakṣaye 'ṅkuravat // (18)
Par.?
na ca yatraiva kaluṣam utpadyate tatraivopasparśanādīni kartavyāni // (19)
Par.?
āyatane tu kartavyāni // (20)
Par.?
athāpi kaluṣam utpannaṃ pradhvastaṃ syāt tathāpi tadarthaṃ na kartavyāni // (21)
Par.?
yadā tu tad avasthitaṃ sambhavati śirorogādivat tadā kartavyāni // (22)
Par.?
atra matir iti buddhir ity anarthāntaram // (23)
Par.?
atrāpi karaṇavyapadeśenātmaśaucaṃ vyākhyāyata ity arthaḥ // (24)
Par.?
āha akaluṣamatinā sādhakena kiṃ kartavyam // (25)
Par.?
tad ucyate caritavyam // (26)
Par.?
Duration=0.048360109329224 secs.