Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 609
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra tataḥ iti caryāpadeśe // (1) Par.?
tataḥ caryābhiniveśād anantaraṃ tajjanyadharmād ity arthaḥ // (2) Par.?
asya iti sādhakāpadeśe // (3) Par.?
yo 'yam akaluṣamatiś carati tasyety arthaḥ // (4) Par.?
āha kiṃ bhavatīti // (5) Par.?
tad ucyate yogaḥ pravartate // (6) Par.?
adhyayanadhyānādilakṣaṇaḥ kriyāyogaś carataḥ pravartata ity arthaḥ // (7) Par.?
atrātmeśvarasaṃyogo yogaḥ pratyetavyaḥ // (8) Par.?
pra iti ādikarmaṇi ārambhe bhavati // (9) Par.?
yadā akaluṣamatiś carati tadā pravartata ity arthāt // (10) Par.?
tatra yataḥ pravartate // (11) Par.?
viṣayebhyaḥ // (12) Par.?
pratyāhṛtacittasya yat pravartate tadyogaḥ // (13) Par.?
yathā pravartate // (14) Par.?
kramaśaḥ // (15) Par.?
yena pravartate // (16) Par.?
tapasā pravartate // (17) Par.?
yasya pravartate // (18) Par.?
ātmanaḥ sādhakasya // (19) Par.?
yasmin pravartate // (20) Par.?
yo 'yam ātmany ātmabhāvaḥ sa maheśvare pravartata ity arthaḥ // (21) Par.?
evaṃ yasmād dravyāvasthānakāladeśakriyāprayogoccāvacaprayojanayamaniyamavṛttivasatyarthaprāṇāyāmapratyāhāranimittapratiṣedhasaṃśayanirghātanaśaucaniyogaphalopāyāś ca vyākhyātāḥ ato 'trāyatanaprakaraṇaṃ samāptam // (22) Par.?
atrāha kiṃ prayojananiṣṭhaṃ tantram // (23) Par.?
ucyate na // (24) Par.?
yoganiṣṭham // (25) Par.?
yasmād āha yuktottare saty api padārthavailakṣaṇye raṅgapatākādivacchiṣyapralobhanārtham idam ārabhyate // (26) Par.?
Duration=0.037376880645752 secs.