Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 612
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atrokteṣu dṛśyaśravyādiṣu ca aśeṣeṣu siddheśvarapaśvādiṣu nirviśeṣavācī sarvaśabdo draṣṭavyaḥ // (1) Par.?
jñatā ity atrāpi ca nas trikaṃ cintyate // (2) Par.?
jñātā jñānaṃ jñeyam iti // (3) Par.?
tatra jñātā siddhaḥ jñānam asya siddhir jñānam // (4) Par.?
jñeyaṃ kāryaṃ kāraṇaṃ siddhāś ceti // (5) Par.?
tasmād ekā jñānaśaktir aparimitena jñeyenānekenānekadhopacaryate // (6) Par.?
sphaṭikādityavac cāsya sarvataḥ pravartata ity arthaḥ // (7) Par.?
āha kim ayaṃ siddho jñānamātrasaṃtuṣṭaḥ paṅguvad uta kriyāśaktir apy asti neti // (8) Par.?
ucyate asti // (9) Par.?
yasmād āha // (10) Par.?
Duration=0.023084163665771 secs.