UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 882
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atra mahādevatvaṃ ca pūrvoktam mahādevāyeti caturthī // (1)
Par.?
dhīṅ saṃśleṣaṇe // (3)
Par.?
dhyāyemahi līyāmahe jñānakriyāśaktibhyāṃ saṃyujyāmaha ityarthaḥ // (4)
Par.?
atra dhī iti jñānaśaktiparyāyaḥ // (5)
Par.?
yayā sarvapadārthānāṃ tattvamadhigacchati sā jñānaśaktiḥ // (6)
Par.?
mahi iti kriyāśaktiparyāyaḥ // (7)
Par.?
yayā vidhiyogācaraṇasamartho bhavati sā kriyāśaktirityarthaḥ // (8)
Par.?
āha athaite dṛkkriyāśaktī mahādevāt sādhakaḥ kiṃ svaśaktita āsādayati āhosvit paraśaktitaḥ utobhayaśaktitaḥ // (9) Par.?
taducyate paraśaktitaḥ // (10)
Par.?
Duration=0.025369167327881 secs.