Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 631
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra sadyaḥ ity asmin pade 'rthadvayaṃ cintyate // (1) Par.?
saṃś ca ādyaś ca // (2) Par.?
āptipālanavat // (3) Par.?
atra sad iti nityatve // (4) Par.?
kasmāt // (5) Par.?
vināśahetvabhāvāt // (6) Par.?
nityaṃ dhruvam avināśi patyuḥ patitvaṃ nānyeṣām ity ato'bhidhīyate sad iti // (7) Par.?
āha kim ayam ādimattve sati nityo mokṣavat // (8) Par.?
ucyate na // (9) Par.?
yasmād āha ādyaḥ // (10) Par.?
tadvyatiriktasya // (11) Par.?
hetor asaṃbhavād ādyaman āgantukaṃ patyuḥ patitvaṃ nānyeṣām ityarthaḥ // (12) Par.?
āha kiṃ nityānāditve sati puruṣavaj jāyate // (13) Par.?
ucyate na // (14) Par.?
yasmād āha ajātaḥ // (15) Par.?
atra akāro janmamṛtyupratiṣedhe // (16) Par.?
janmamṛtyurahito bhagavān nirañjanaḥ // (17) Par.?
kasmāt // (18) Par.?
sāñjanavṛttyalābhāt // (19) Par.?
nirabhimānitvaṃ nānyeṣām ityataḥ // (20) Par.?
ajātam iti karma // (21) Par.?
āha athaitat sattvam ādyatvam ajātatvaṃ ca guṇaṃ kāraṇe jñātvā sādhakena kiṃ kartavyam // (22) Par.?
tad ucyate prapattavyam // (23) Par.?
yasmād āha prapadyāmi // (24) Par.?
iti sādhakāpadeśaḥ // (25) Par.?
yathā agne vratapate vrataṃ cariṣyāmi iti // (26) Par.?
atra praśabdaḥ kāraṇāntareṣu sattvādyatvājātatvapratiṣedhārtho bhṛśārthaś ca // (27) Par.?
tasmāt sarvabhāvānabhiṣvaṅgeṇa tad eva kāraṇaṃ prapattavyam // (28) Par.?
śaraṇam abhyupagantavyam ity arthaḥ // (29) Par.?
āha atra prapannaḥ kiṃ kariṣyati // (30) Par.?
kiṃ vā dāsyati // (31) Par.?
tad ucyate pūjāṃ kariṣyaty ātmānaṃ ca dāsyati // (32) Par.?
yathāha // (33) Par.?
Duration=0.096820116043091 secs.