Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 641
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti // (1) Par.?
atra paratvāj jyeṣṭhaḥ // (2) Par.?
keṣāṃ kena vā paraḥ // (3) Par.?
tad ucyate siddhasādhakapaśūnām // (4) Par.?
tadāyattatvāt siddhasādhakabhāvasya sarvapaśūnāṃ ca pravṛttinivṛttisthityādiphalānām ityato jyeṣṭhaḥ parataraḥ // (5) Par.?
paratamaśceti // (6) Par.?
akṛtakaṃ cāsyaiśvaryam // (7) Par.?
uktaṃ hi / (8.1) Par.?
dṛkkriyālakṣaṇā śaktistattvadharmo'sya nityatā / (8.2) Par.?
śreṣṭho'taḥ sarvabhūteṣu tasmādeṣa paraḥ smṛtaḥ // (8.3) Par.?
ityevaṃ paratvāj jyeṣṭhaḥ // (9) Par.?
atrāpi jyeṣṭhasyeti taddharmitve ṣaṣṭhī // (10) Par.?
āha kiṃ nāmatrayam evātra kāraṇe cintyate arthatrayameva vā āhosvid anyadapyasti neti // (11) Par.?
ucyate'sti // (12) Par.?
Duration=0.024331092834473 secs.