Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 643
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ // (1) Par.?
āha yadetat patyuḥ patitvaṃ śaktiḥ sāmarthyamaiśvaryaṃ svaguṇaḥ sadbhāvaḥ satattvaṃ tattvadharmaḥ tad āsanam // (2) Par.?
natu padmāsanavadupaveśanalakṣaṇam ityarthaḥ āsanaṃ kasmāt // (3) Par.?
āste'smin āsanam // (4) Par.?
kāryamanena vā adhyāsta ityāsanamityarthaḥ // (5) Par.?
ata āsanam // (6) Par.?
ato'vyayo'mṛto bhagavān kāmataḥ svaśaktisthaṃ kāryaṃ svaśaktyā adhyāste // (7) Par.?
tasmādāsanasthaṃ kāryaṃ kāraṇaṃ ceti // (8) Par.?
āha kāryakāraṇayorvṛttisaṃkaradoṣo gojāvimahiṣīkṣīravat // (9) Par.?
taduta na // (10) Par.?
aṅgulyagrarūpādivad ityasaṃkaraḥ // (11) Par.?
dīpādityaprakāśanayanaraśmivac cāsaṃkaraḥ // (12) Par.?
āha saṃkare aparicchedadoṣaḥ īśvarapuruṣavidyākalānāṃ mākṣikakoṭadravyavat // (13) Par.?
taducyate ekottarotkarṣeṇa vyāpyavyāpakabhāvenāvasthitānāṃ tattvādīnāṃ nāparicchedadoṣaḥ sūtratvād vyāpakaṃ maheśvaratattvaṃ vyāpyaṃ puruṣādipañcaviṃśakam // (14) Par.?
tathā ātmatvād vyāpakaṃ puruṣatattvaṃ vyāpyaṃ pradhānādicaturviṃśakam // (15) Par.?
tathā vyāpakaṃ pradhānaṃ vyāpyaṃ buddhyāditrayoviṃśakam // (16) Par.?
vyāpikā bhavati buddhiḥ vyāpyam ahaṃkārādidvāviṃśakam // (17) Par.?
tathā vyāpako bhavatyahaṃkāraḥ vyāpyānyekādaśendriyāṇi daśavidhaṃ ca kāryam // (18) Par.?
vyāpakānyekādaśendriyāṇi vyāpyāni pañcabhūtasūkṣmāṇi śabdādīni // (19) Par.?
tathā vyāpakāni pañcabhūtasūkṣmāṇi śabdādīni vyāpyāni ākāśādīni pañcamahābhūtāni // (20) Par.?
tathā vyāpakamākāśaṃ vyāpyaṃ vāyvādibhūtacatuṣkam // (21) Par.?
tathā vyāpako bhavati vāyuḥ vyāpyaṃ tejaḥprabhṛti bhūtatrayam // (22.1) Par.?
tathā vyāpakaṃ bhavati tejaḥ vyāpyam abādidvayam // (23) Par.?
tathā vyāpikā bhavantyāpaḥ vyāpyā pṛthivī // (24) Par.?
vyāpikā pṛthivī vyāpyāni bhūmyudakarasalakṣaṇāni kāryāṇi // (25) Par.?
tathā vyāpakāni bhūmyudakarasalakṣaṇāni kāraṇāni vyāpyaṃ devamanuṣyatiryagyoni tṛṇauṣadhivṛkṣagulmalatāvanaspatyādikāryam anekavidham ato nāparicchedadoṣaḥ // (26) Par.?
āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ // (27) Par.?
tathārṇavadevādisthānaśarīrendriyaviṣayādisaṃniveśena sukhaduḥkhasaṃnipātena ceśvarasya // (28) Par.?
evaṃ puruṣasyāpi // (29) Par.?
īśvarasyāpi apariṇāmidharmitvāt sukhaduḥkhadātṛtvāc ca pradhānadharmādharmādīnāṃ grahaṇam // (30) Par.?
tathā pradhānasya mānasasaṃkalpālocanagamanādibhiḥ karaṇagrāmasya viṣayāṇāṃ ca grahaṇam // (31) Par.?
tathā dhṛtisaṃgrahapaktivyūhāvakāśadānādibhir dharmaiḥ pṛthivyādīnāṃ grahaṇamiti pradhānavādino manyante // (32) Par.?
āha atheha tantre kathaṃ kāryakāraṇāvasthānam // (33) Par.?
tad vācyam // (34) Par.?
taducyate iha yasmād āha śarvasarvebhyaḥ iti vacanād yathāsambhavam // (35) Par.?
sati vibhutve svavṛttyā kāryakāraṇayoḥ sarvagatatve'pi svavṛttyasaṃkaraḥ tasmād āsanasthaṃ kāryaṃ kāraṇaṃ ceti // (36) Par.?
āha kiṃ tad āsanasthaṃ kāryam āsane nityam āhosvid anityamiti // (37) Par.?
ucyate nityaṃ kāryam // (38) Par.?
kasmāt // (39) Par.?
patyur bhavati // (40) Par.?
kāraṇeśvaranityatvāt patinityatvam // (41) Par.?
iha sadyojātādivacanāt pālako nityaḥ // (42) Par.?
pālakanityatvāc ca pālyamapi nityam // (43) Par.?
kasmāt // (44) Par.?
na hy asati pālye pālaka ityeva // (45) Par.?
sati nityatve tānyeva paśvādīni saṃyojayati // (46) Par.?
mṛllohamayaprākārādivad dṛṣṭāntāt // (47) Par.?
vṛttilābhaścotpattirityucyate // (48) Par.?
sthitisthānaśarīrendriyaviṣayādyāyatanānāṃ parasparopakārāc cānugrahaḥ īśvaracodanānugrahaḥ viyojanaṃ vṛttilopaśca // (49) Par.?
lopo'bhāvaḥ // (50) Par.?
tasmāt triṣvapi kāleṣu āsanasthaṃ kāryaṃ draṣṭavyam // (51) Par.?
pṛthivyāṃ bījavad ityarthaḥ // (52) Par.?
āha kiṃ tat kāryaṃ bhagavān yugapadutpādayati kramaśo vā // (53) Par.?
kiṃ vā karmāpekṣaḥ anapekṣo vā // (54) Par.?
taducyate yatheṣṭam // (55) Par.?
yasmādāha // (56) Par.?
Duration=0.10538792610168 secs.