Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 657
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti // (1) Par.?
athavānyo dūrasthaḥ sambandhaḥ // (2) Par.?
yasmād ucyate yasya yenārthasambandho dūrasthasyāpi tena tadarthotpattiḥ samānā // (3) Par.?
ānantarye'pi asaṃbandho grahaṇakṣayādivan na tv atra amaṅgalādibhiḥ // (4) Par.?
kasmāt // (5.1) Par.?
śeṣābhāvāt // (6) Par.?
evamihāpi dūrasthaḥ sambandhaḥ // (7) Par.?
kasmāt // (8) Par.?
iha purastāduktam akaluṣamateḥ carataḥ tato'sya yogaḥ pravartate // (9) Par.?
atra kaluṣavyatirekeṇa ye 'nye yogavyāghātakarā hetavaḥ tān vakṣyāmaḥ // (10) Par.?
yathā caikā caritavyā yogaprāpikā iti vyākhyāsyāmaḥ // (11) Par.?
tathā caryāntareṇa tapasā yogaprāptiryathā bhavati tad balaṃ vakṣyāmaḥ // (12) Par.?
tadbalaprāptau copāyaṃ vakṣyāmaḥ // (13) Par.?
harṣāpramādī iti // (14) Par.?
atra harṣo nāma divyeṣu viṣayeṣu vidhānajadharmaprakāśiteṣu prītituṣṭipramodāḥ // (15) Par.?
te tv iha prāptyādiva viśvāmitrādisvarūpā draṣṭavyāḥ // (16) Par.?
kathaṃlakṣaṇā iti cet // (17) Par.?
taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti // (18) Par.?
antarikṣe ca yasmāddharmaviśeṣāt // (19) Par.?
tathā karaṇaviśuddhirapi garimādibhiḥ bāhyairantaḥ karaṇena ca dūraviṣayagrāhakatvālocanasaṃkalpādhyavasāyābhimānādayo bhavanti // (20) Par.?
kasmāt // (21) Par.?
dharmādivacanāt // (22) Par.?
apica prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ ca yatra kāmāvasāyitvamiti pañca karaṇaguṇā bhavanti // (23) Par.?
ityevaṃ yadanyeṣām aṇimādyaṣṭaguṇaṃ catuḥṣaṣṭivikalpaṃ dharmakāryam aiśvaryaṃ tadiha śāstre harṣa iti saṃjñitam // (24) Par.?
teṣu madam akurvan harṣāpramādī bhavati // (25) Par.?
dharmavidyābalenety arthaḥ // (26) Par.?
āha kutrasthasya te harṣā abhivyajyante kīdṛśasya vā // (27) Par.?
taducyate // (28) Par.?
Duration=0.090695858001709 secs.