Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 661
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra caryāyāṃ caryāyām iti vīpsā // (1) Par.?
āha anirdeśādiha vīpsā ekavacanadvivacanabahuvacaneṣu bhavati // (2) Par.?
tatraikavacane tāvad bhavati // (3) Par.?
yasmāduktam / (4.1) Par.?
adya te rudhiraṃ tīvraṃ pibāmi puruṣādhama / (4.2) Par.?
vadedānīṃ susaṃrabdhaḥ punargauriti gaur iti // (4.3) Par.?
iti // (5) Par.?
tathā dvivacane'pi bhavati / (6.1) Par.?
ubhau dhvajau vātamalau śuśubhāte rathe rathe / (6.2) Par.?
saṃrabdhau paramakruddhau yudhi ghnantau parasparam // (6.3) Par.?
tathā bahuvacane'pi bhavati // (7) Par.?
yasmāduktam / (8.1) Par.?
puruṣe puruṣe buddhiḥ sā sā bhavati niścitā / (8.2) Par.?
tuṣyanti ca pṛthak sarve te manuṣyāstathā tathā // (8.3) Par.?
ityataḥ saṃśayaḥ // (9) Par.?
ataḥ kimekā cariḥ uta caridvayam uta caribahutvamiti // (10) Par.?
ucyate ekā cariḥ kriyābahutve'pi bhavati // (11) Par.?
yathāyatane loke ca // (12) Par.?
tatrāyatane snānahasitādyāḥ loke ca krāthanaspandanādyāḥ vidhikriyāḥ ityevaṃ carikriyātattvaṃ dṛṣṭvā vīpsārthenābhihitaṃ caryāyāṃ caryāyāṃ kriyāyāmityarthaḥ // (13) Par.?
tasmāt sakṛduccāritā vīpsā bahuvacane'pi bhavati // (14) Par.?
vṛkṣabalivat // (15) Par.?
kiṃca māhātmyamiti caryottarasambandhāt kathyate ekā cariḥ kriyābahutve bhavati // (16) Par.?
kāryakaraṇaviśuddhilakṣaṇā harṣā ityuktam // (17.1) Par.?
na ca vibhā kāryakaraṇaiśvaryābhiniveśaḥ śakyate kartumityato'vagamyate kāryakaraṇavataścarato mahimāno'bhivyajyanta ityarthaḥ // (18) Par.?
āha apramattasyācarataḥ kā kāryaniṣpattiḥ // (19) Par.?
taducyate // (20) Par.?
Duration=0.04150915145874 secs.