UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 939
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti // (1)
Par.?
yasmād asyaiśvaryaṃ niṣkalasyāpi svaguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ // (2)
Par.?
tadakṛtakatvaṃ puruṣacaitanyavat // (3)
Par.?
atas tadāpyayaṃ mahāneveśvaro maheśvaraḥ // (4)
Par.?
tasmādakṛtaka eva mahacchabda ityato maheśvara iti // (5)
Par.?
evamoṃkāramiti dhyeyamuktam // (6)
Par.?
dhyeyaguṇīkaraṇamuktam ṛṣir vipro mahāneṣa iti // (7)
Par.?
dhyeyāvadhāraṇamuktaṃ vāgviśuddho niṣkala iti // (8)
Par.?
dhyeyaśaktipraśaṃsā coktā maheśvara iti // (9)
Par.?
evaṃ yasmād indriyajaye vartate ato vasatyarthavṛttibalakriyālābhādayaśca vyākhyātā iti // (10)
Par.?
ato'tra yuktaṃ vaktum // (11)
Par.?
śūnyāgāraguhāprakaraṇaṃ parisamāptamiti // (12)
Par.?
āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam // (13)
Par.?
āhosvid dṛṣṭo'syāpi vasatyartho vṛttirbalakriyālābhāśceti // (14) Par.?
ucyate dṛṣṭaḥ // (15)
Par.?
Duration=0.08312201499939 secs.