Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 707
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
balaṃ nāma dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryāṇi icchādveṣaprayatnādīni vidyāvargaḥ rūpāṇi // (1) Par.?
pra iti bhṛśārthe kāmitvākarṣaṇe ca // (2) Par.?
mathanatvaṃ nāma balavṛttinirodhanam udadhimathanavat // (3) Par.?
na vāgnijñānādīni durbalāni // (4) Par.?
yasmāduktam / (5.1) Par.?
na hy atejasvināśāya taijasāḥ prabhavanti vai / (5.2) Par.?
balānyatibalānyasya na bhave'tibalāni vai // (5.3) Par.?
ityevaṃ bhagavatyabhyadhikatvaṃ śeṣeṣu puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ balapramathanāya namaḥ // (6) Par.?
atrāpi balapramathanāya iti caturthī // (7) Par.?
nama ityātmapradāne pūjāyāṃ ca // (8) Par.?
sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ // (9) Par.?
āha keṣāṃ kālanavikaraṇamathanāni karoti // (10) Par.?
taducyate bhūtānām // (11) Par.?
yasmādāha // (12) Par.?
Duration=0.030997037887573 secs.