Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 710
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra kalāvacane punaruktidoṣān na pṛthivyādiṣu sarvaśabdaḥ // (1) Par.?
kiṃ tu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaśabdaḥ // (2) Par.?
āha bhūtatvānupapatterna cetaneṣu sarvabhūtaśabdaḥ // (3) Par.?
taducyate damanāya // (4) Par.?
śamu damu upaśame // (5) Par.?
devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ // (6) Par.?
atrāpi sarvabhūtadamanāya iti caturthī // (7.1) Par.?
nama ityātmapradāne pūjāyāṃ ca // (8) Par.?
sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ // (9) Par.?
āha kīdṛśe maheśvare kālanādiśaktirucyate kiṃ sakale niṣkale uta ubhayorapi // (10) Par.?
ucyate ubhayorapi // (11) Par.?
yasmādāha // (12) Par.?
Duration=0.037317991256714 secs.