Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 740
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra pari sarvatobhāve // (1) Par.?
pagakṣyāḥ parīkṣyā ityarthaḥ // (2) Par.?
bhūya iti bahudhā // (3) Par.?
yaṣṭimuṣṭyādibhiḥ saṃyojanaṃ paribhavaḥ // (4) Par.?
kāyika ityarthaḥ // (5) Par.?
māna iti sādhakakālakarmābhidhāne // (6) Par.?
paribhūyamānenaiva // (7) Par.?
sa paribhavo daridrapuruṣarājābhiṣeka iva draṣṭavyaḥ // (8) Par.?
kanakapāṣāṇavad indrakīlakavac ca bhavitavyam // (9) Par.?
cared ityarjanamadhikurute // (10) Par.?
dharmārjane niyoge ca nindita iti garhitābhyākhyāne caritavyamityarthaḥ // (11) Par.?
āha avamatasya paribhūyamānasyācarataḥ kiṃ tāpaśāntireva uta śuddhir apyasti // (12) Par.?
ucyate asti // (13) Par.?
yasmādāha // (14) Par.?
Duration=0.021883010864258 secs.