Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 743
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra pāpam ityadharmaparyāyaḥ // (1) Par.?
tadyathā / (2.1) Par.?
āgo'parāgo musalaṃ duritaṃ duṣkṛtaṃ tarūn / (2.2) Par.?
pāpaṃ pāpmānaṃ vṛjinaṃ steyam // (2.3) Par.?
ityekārthavācakāḥ śabdāḥ // (3) Par.?
iha coktaṃ pāpamiti // (4) Par.?
pāpaṃ ca kasmāt // (5) Par.?
pāvakapāsakatvāt pāpam // (6) Par.?
pāvayati yasmāt śirorogadantarogākṣirogādibhiḥ pātayati narakādiṣu pāsayati vāniṣṭābhiḥ kāryakaraṇākhyābhiḥ kalābhiriti // (7) Par.?
ataḥ pāvakapātakapāsakatvāt pāpam // (8) Par.?
evaṃca bījāṅkuravat pāpapāpmanāṃ hetuhetumattvopanayo draṣṭavyaḥ // (9) Par.?
bījapāpaprasavāḥ pāpmāna ityarthaḥ // (10) Par.?
tebhya iti caturthī sampradānārthā // (11) Par.?
atha evamavamānādibhiḥ saṃyojayanti tebhyo dadāti prayacchati saṃkrāmayatītyarthaḥ // (12) Par.?
āha kimavamānādibhiḥ śuddhirevāsya na tu vṛddhiriti // (13) Par.?
taducyate vṛddhirapyasti // (14) Par.?
yasmādāha // (15) Par.?
Duration=0.034920930862427 secs.