UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 743
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atra pāpam ityadharmaparyāyaḥ // (1)
Par.?
āgo'parāgo musalaṃ duritaṃ duṣkṛtaṃ tarūn / (2.2)
Par.?
pāpaṃ pāpmānaṃ vṛjinaṃ steyam // (2.3)
Par.?
ityekārthavācakāḥ śabdāḥ // (3)
Par.?
iha coktaṃ pāpamiti // (4)
Par.?
pāpaṃ ca kasmāt // (5)
Par.?
pāvakapāsakatvāt pāpam // (6)
Par.?
pāvayati yasmāt śirorogadantarogākṣirogādibhiḥ pātayati narakādiṣu pāsayati vāniṣṭābhiḥ kāryakaraṇākhyābhiḥ kalābhiriti // (7)
Par.?
ataḥ pāvakapātakapāsakatvāt pāpam // (8)
Par.?
evaṃca bījāṅkuravat pāpapāpmanāṃ hetuhetumattvopanayo draṣṭavyaḥ // (9) Par.?
bījapāpaprasavāḥ pāpmāna ityarthaḥ // (10)
Par.?
tebhya iti caturthī sampradānārthā // (11)
Par.?
atha evamavamānādibhiḥ saṃyojayanti tebhyo dadāti prayacchati saṃkrāmayatītyarthaḥ // (12)
Par.?
āha kimavamānādibhiḥ śuddhirevāsya na tu vṛddhiriti // (13)
Par.?
taducyate vṛddhirapyasti // (14)
Par.?
Duration=0.034920930862427 secs.