Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 764
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra śṛṅgāraṇamiti bhāvaprasādamadhikurute // (1) Par.?
katham // (2) Par.?
strījanasamūhasyānuparodhe nātidūre nātisaṃnikarṣe adhidṛṣṭinipāte sthitvaikāṃ rūpayauvanasampannāṃ striyam adhikṛtyālocanasaṃkalpādhyavasāyābhimānādayaḥ prayoktavyāḥ // (3) Par.?
ayuktā cecchāvaloke hi sati keśasaṃyamanādīni kāmaliṅgāni prayoktavyāni // (4) Par.?
tataḥ strīpuṃnapuṃsakādayo vaktāro vadantyabrahmacārī kāmyayamiti // (5) Par.?
anenānṛtābhiyogenāsya yat teṣāṃ sukṛtaṃ tadāgacchati asyāpi yat pāpaṃ tat teṣāṃ gacchatyeva // (6) Par.?
śṛṅgāraṇam iti kriyā // (7) Par.?
ita ityabhiyajane ājñāyāṃ niyoge ca vāśabdaḥ krāthanaspandanamaṇṭanaśṛṅgāraṇādikriyāntarāṇāṃ vikalpe // (8) Par.?
kriyānyatvāc cāpunarukto'yaṃ vāśabdo draṣṭavyaḥ // (9) Par.?
āha krāthanādikriyācatuṣkaṃ yasya nāsti tasya sāmānyatvāt // (10) Par.?
uktaṃ hi / (11.1) Par.?
ye hi vai dīkṣitaṃ yajamānaṃ pṛṣṭhato'pavadanti te tasya pāpmānamabhivrajanti // (11.2) Par.?
pṛṣṭhataḥ padamagrataḥ pārśvataśca yojyam // (12) Par.?
tasmāt krātheta vā spandeta vā maṇṭeta vā śṛṅgāreta vā // (13) Par.?
kasmāt // (14) Par.?
atiyajanādiviśeṣitatvāt // (15) Par.?
kasmāt // (16) Par.?
sarvajñavacanād arthāvisaṃvāditvāc ca lokāparigrahābhāvaḥ // (17) Par.?
āha kriyācatuṣkamevātra kartavyamiti // (18) Par.?
ucyate na // (19) Par.?
yasmādāha // (20) Par.?
Duration=0.071199178695679 secs.