Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 813
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra nama ityātmaprayukta ityarthaḥ te iti kāraṇāpadeśe // (1) Par.?
namastubhyaṃ namaste // (2) Par.?
athavā namaskāreṇātmānaṃ pradāya dharmapracayaparigrahamicchanti // (3) Par.?
atha katamo'yaṃ parigrahaḥ // (4) Par.?
taducyate viśiṣṭe parigrahāt // (5) Par.?
taducyate 'tra rudra iti kāraṇāpadeśe // (6) Par.?
rudrasya rudratvaṃ pūrvoktam // (7) Par.?
rūpāṇi yāni śarīrāṇyutpādayati tebhyo rūpebhya ityarthaḥ // (8) Par.?
atra rūpavyapadeśena rūpiṇi namaskāro draṣṭavyaḥ // (9) Par.?
kasmāt // (10) Par.?
tadabhisaṃdhiprayogāt // (11) Par.?
śivapuri upasthānavat // (12) Par.?
ebhya iti // (13) Par.?
aparimitāsaṃkhyātebhya ityarthaḥ // (14) Par.?
rūpanirdeśārthānyatvāc ca punaruktāpunaruktābhyāṃ śabdā draṣṭavyāḥ // (15) Par.?
Duration=0.037935972213745 secs.