UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 821
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atra gūḍhaṃ pracchannam aprakāśamityarthaḥ // (1)
Par.?
vrataṃ nāma yadāyatane snānahasitādyaḥ sādhanavargastad vratam // (2) Par.?
sākṛtatvād yasmādayaṃ brāhmaṇastathā prayuṅkte yathā laukikānāṃ dharmasādhanabhāvo na vidyata iti ato gūḍhavrata iti // (4)
Par.?
āha avyaktapretatvādeva gūḍhatvaprāpteḥ punaruktam iti // (5)
Par.?
ucyate 'rthānyatvād apunaruktam // (6)
Par.?
tatrāvasthānamātram evāvyaktam // (7)
Par.?
iha tu snānahasitādigopanam // (8)
Par.?
api ca tatra niṣpannaṃ liṅgam avyaktam // (9)
Par.?
iha tu niṣpattikāle ca gopanopadeśaḥ // (10)
Par.?
na vāvyaktapretatvaṃ vā vidyāliṅgam // (11)
Par.?
ataścāpunaruktam // (12)
Par.?
tasmād gūḍhavratopadeśāya sthānāpadeśāpavādāya sthāne vastavyam // (13)
Par.?
snānahasitādayaśca gūḍhāḥ kartavyāḥ // (14)
Par.?
evaṃ vidyā guptā bhavatītyarthaḥ // (15)
Par.?
āha kiṃ vratamevaikaṃ vidyāliṅgaṃ gopyam āhosvid anyadapyasti neti // (16)
Par.?
ucyate 'sti // (17)
Par.?
Duration=0.033211946487427 secs.