Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 849
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra akāro mānapratiṣedhe // (1) Par.?
māno'tra dvividhaḥ // (2) Par.?
jātyabhimāno gṛhasthābhimānaśca // (3) Par.?
tatra jātyabhimāno nāma brāhmaṇo'hamiti // (4) Par.?
pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt // (5) Par.?
tathā brāhmaṇānāmapi gṛhasthādīnāṃ pūjyatvāt tatkṛtamānaśca // (6) Par.?
etac ca mānadvayamavyaktaliṅgavacanāt pratiṣiddham // (7) Par.?
tathā vittaṃ bandhuryaśaḥ karma vidyā bhavati pañcamī / (8.1) Par.?
etāni mānyasthānāni garīyo yadyaduttaram // (8.2) Par.?
etāni caikavāsaḥpretācaraṇagūḍhavratopadeśinā sūtrataḥ pratiṣiddhānītyato māno na kartavyaḥ // (9) Par.?
san iti praśaṃsāyāmastitve ca // (10) Par.?
agre tadasanmānacariprakaraṇaviśiṣṭaṃ ca // (11) Par.?
hiśabdo 'yamuttamotkarṣāpekṣo draṣṭavyaḥ // (12) Par.?
yantrāṇi agniṣṭomādīni māsopavāsādīni ca gṛhasthādīnāṃ śuddhivṛddhikarāṇi // (13) Par.?
yantrāṇi ca kasmāt // (14) Par.?
yantraṃ karmādayaḥ // (15) Par.?
yasmād ayantrā laukikā amaryādāvasthā bhavantītyato yantrāṇām // (16) Par.?
yantrāṇām iti ṣaṣṭhībahuvacanam // (17) Par.?
āha bahuvacanaprayogāt saṃdehaḥ atha kiyatāṃ yantrāṇām // (18) Par.?
taducyate sarveṣām // (19.1) Par.?
atra sarveṣām ityaśeṣāṇāmityarthaḥ // (20) Par.?
sarveṣāmiti ṣaṣṭhībahuvacanam // (21) Par.?
āha ṣaṣṭhyāḥ sākāṅkṣatvāt saṃdehaḥ // (22) Par.?
teṣāṃ kāraṇātmāno vartante // (23) Par.?
taducyate uttamaḥ // (24) Par.?
atrottama iti śreṣṭhatve paramaviśuddhityāgādānabhāvādiṣu // (25) Par.?
uktaṃ hi / (26.1) Par.?
vareṇyaḥ sattamo mukhyo variṣṭhaḥ śobhano'thavā / (26.2) Par.?
uttamaścāparārdhaśca svarthaḥ śreṣṭhārthavācakāḥ // (26.3) Par.?
śreṣṭhaḥ // (27) Par.?
iha coktam uttama iti // (28) Par.?
āha asanmānaḥ sarvayantrāṇāmuttama iti kva siddham // (29) Par.?
ucyate iha // (30) Par.?
yasmādāha smṛtaḥ // (31) Par.?
atra smṛta ityuktaparyāyaḥ maheśvareṇoktaṃ proktaṃ kathitaṃ varṇitamityarthaḥ // (32) Par.?
viśiṣṭaḥ kasmāt // (33) Par.?
sarvajñavacanād avisaṃvāditvāc ca // (34) Par.?
nahi pratyakṣadarśināṃ vacanāni visaṃvadantītyarthaḥ // (35) Par.?
āha asmin krame uttamatvena vyākhyāyamānaṃ ka ādyaḥ śodhakaḥ // (36) Par.?
kena vā idaṃ vidhānaṃ cīrṇam // (37) Par.?
ācaratā vā kiṃ phalaṃ prāptam // (38) Par.?
so 'smatpratyayārtham vācyaḥ // (39) Par.?
taducyate // (40) Par.?
Duration=0.084714889526367 secs.