Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 584
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
oṃ akāro dakṣiṇaḥ pakṣa ukāras tūttaraḥ smṛtaḥ / (1.1) Par.?
makāras tasya pucchaṃ vā ardhamātrā śiras tathā // (1.2) Par.?
pādau rajas tamas tasya śarīraṃ sattvam ucyate / (2.1) Par.?
dharmaś ca dakṣiṇaṃ cakṣur adharmaś cottaraṃ smṛtam // (2.2) Par.?
bhūr lokaḥ pādayos tasya bhuvarlokas tu jānunoḥ / (3.1) Par.?
svar lokaḥ kaṭideśe tu nābhideśe mahar jagat // (3.2) Par.?
janalokas tu hṛdaye kaṇṭhadeśe tapas tataḥ / (4.1) Par.?
bhruvor lalāṭamadhye tu satyaloko vyavasthitaḥ // (4.2) Par.?
sahasram iti cātra mantra eva pradarśitaḥ / (5.1) Par.?
evam enaṃ samārūḍho haṃsaṃ yogavicakṣaṇaḥ // (5.2) Par.?
na badhyate karmacārī pāpakoṭiśatair api / (6.1) Par.?
āgneyī prathamā mātrā vāyavyaiṣā vaśānugā // (6.2) Par.?
bhānumaṇḍalasaṃkāśā bhaven mātrā tathottarā / (7.1) Par.?
paramā cārdhamātrā ca vāruṇīṃ tāṃ vidur budhāḥ // (7.2) Par.?
kalātrayānanā vāpi tāsāṃ mātrāpratiṣṭhitā / (8.1) Par.?
eṣa oṃkāra ākhyāto dhāraṇābhir nibodhata // (8.2) Par.?
yoṣiṇī prathamā mātrā vidyunmālā tathāparā / (9.1) Par.?
pataṃgī ca tṛtīyā syāc caturthī vāyuveginī // (9.2) Par.?
pañcamīnām adheyā ca ṣaṣṭhī caindrī vidhīyate / (10.1) Par.?
saptamī vaiṣṇavī nāma śaṃkarī ca tathāṣṭamī // (10.2) Par.?
navamī mahatī nāma dhruveti daśamī matā / (11.1) Par.?
ekādaśī bhaven maunī brāhmīti dvādaśī matā // (11.2) Par.?
prathamāyāṃ tu mātrāyāṃ yadi prāṇair viyujyate / (12.1) Par.?
sa rājā bhārate varṣe sārvabhaumaḥ prajāyate // (12.2) Par.?
dvitīyāyāṃ samutkrānto bhaved yakṣo mahātmavān / (13.1) Par.?
vidyādharas tṛtīyāyāṃ gandharvas tu caturthikām // (13.2) Par.?
pañcamyām atha mātrāyāṃ yadi prāṇair viyujyate / (14.1) Par.?
uṣitaḥ sahadevatvaṃ somaloke mahīyate // (14.2) Par.?
ṣaṣṭhyām indrasya sāyujyaṃ saptamyāṃ vaiṣṇavaṃ padam / (15.1) Par.?
aṣṭamyāṃ vrajate rudraṃ paśūnāṃ ca patiṃ tathā // (15.2) Par.?
navamyāṃ ca maharlokaṃ daśamyāṃ ca dhruvaṃ vrajet / (16.1) Par.?
ekādaśyāṃ tapolokaṃ dvādaśyāṃ brahma śāśvatam // (16.2) Par.?
tataḥ paraṃ śuddhaṃ vyāpakaṃ niṣkalaṃ śivam / (17.1) Par.?
sadoditaṃ paraṃ brahma jyotiṣām udayo yataḥ // (17.2) Par.?
atīndriyaṃ guṇātītaṃ mano līnaṃ yadā bhavet / (18.1) Par.?
anaupamyam abhāvaṃ ca yogayuktaṃ tadādiśet // (18.2) Par.?
tadbhaktas tatsamāsaktaḥ śanair muñcet kalevaram / (19.1) Par.?
susthito yogacāreṇa sarvasaṅgavivarjitaḥ // (19.2) Par.?
tato vilīnapāśo 'sau vimalaḥ kevalaḥ prabhuḥ / (20.1) Par.?
tenaiva brahmabhāvena paramānandam aśnute // (20.2) Par.?
iti // (21) Par.?
Duration=0.29382300376892 secs.