UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 876
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atra anena ity anapekṣaṇe / (1.1)
Par.?
vidhinā bhasmasnānakrāthanādinopāyenety arthaḥ // (1.2) Par.?
vidhineti tṛtīyā // (2)
Par.?
rudra iti kālopadeśe // (3)
Par.?
rudrasya rudratvaṃ pūrvoktam // (4)
Par.?
samīpam iti yogaparyāyaḥ // (5)
Par.?
kathaṃ gamyate // (6)
Par.?
vidhyanantaroktatvāt // (7)
Par.?
sati vidhiviṣayatve puruṣeśvarayor viṣayādhikārakṛtaṃ viyogaṃ dṛṣṭvā jñānaparidṛṣṭena vidhinādhyayanadhyānādhikṛto viśuddhabhāvaḥ samīpastha ityarthaḥ // (8)
Par.?
gatiḥ prāptirbhāvasyetyarthaḥ // (9)
Par.?
tvā iti vidhikarmaṇorniṣṭhā // (10)
Par.?
āha atraivaṃ vidhyācaraṇaṃ samīpagamanaṃ ca kasyopadiśyate // (11)
Par.?
ucyate na tīrthayātrādidharmavat sarveṣām // (12)
Par.?
kiṃtu saṃskāravad brāhmaṇasyaiva // (13)
Par.?
Duration=0.025560855865479 secs.