Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 877
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra nakāropadeśo 'nyācaraṇapratipattipratiṣedhārthaḥ // (1) Par.?
kaścid iti gṛhasthādyaḥ // (2) Par.?
sthānamātravailakṣaṇyadarśanād brāhmaṇeṣveva kaścic chabdaḥ // (3) Par.?
gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ // (4) Par.?
brāhmaṇagrahaṇaṃ brāhmaṇyāvadhāraṇārthaṃ brāhmaṇa eva nānya ityarthaḥ // (5) Par.?
kṣetrajñe ca brāhmaṇasaṃjñā // (6) Par.?
kasmāt // (7) Par.?
upacayajanmayogāt saṃskārayogāt śrutayogāc ca brāhmaṇaḥ // (8) Par.?
punaḥśabdaḥ punarāvṛttipratiṣedhe // (9) Par.?
yathā pūrvasaṃjñānādibhir gatvā āvartate punaḥ punaḥ tathānena vidhinā rudrasamīpaṃ gatvā na sakṛdāvartate // (10) Par.?
punaḥ punaḥ sarvathāpi nāvartata ityarthaḥ // (11) Par.?
āṅ iti svaśāstroktamaryādām adhikurute abhividhyarthaṃ ca // (12) Par.?
ye cānena vidhinākṣapitājñānakaluṣapāpamāyādayaḥ kṣīṇāḥ te punaḥ punarāvartante // (13) Par.?
na taiḥ saha saṃyogo bhavati // (14) Par.?
na cāparaṃ janma pratipadyata ityarthaḥ // (15) Par.?
evam adhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum // (16) Par.?
Duration=0.031275033950806 secs.