Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 893
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra rudra iti kāraṇāpadeśe // (1) Par.?
rudratvaṃ pūrvoktam // (2) Par.?
pra ityabhidhānaviśuddhau // (3) Par.?
prasannendriyavat // (4) Par.?
vaca vyaktāyāṃ vāci // (5) Par.?
provāca iti // (6) Par.?
evaṃ yat sāṃkhyaṃ yogaśca varṇayati asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptā iti tadaviśuddhaṃ teṣāṃ darśanam // (7) Par.?
taimirikasya cakṣuṣaś candradarśanavat // (8) Par.?
ayaṃ tu yukta eva na mukta iti viśuddhametaddarśanaṃ draṣṭavyam // (9) Par.?
kasmāt // (10) Par.?
sarvajñavacanād avisaṃvāditvāc caitad gamyam // (11) Par.?
evam etan nānyathetyarthaḥ // (12) Par.?
kiṃcānyad idam athaśabdādi śivāntaṃ pravacanaṃ rudraproktaṃ tāvat sarvatantrāṇāṃ śreṣṭham // (13) Par.?
tasmāt kāraṇaśāstrayoḥ parapramāṇabhāvo 'vadhāryata ityarthaḥ // (14) Par.?
atra śloko nirvacanaḥ // (15) Par.?
āha kim etānīndriyāṇi parijñānamātrād eva jitāni bhavanti pradhānavat // (16) Par.?
taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate // (17) Par.?
yasmādāha // (18) Par.?
Duration=0.037230014801025 secs.