Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 934
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra oṃ ityeṣa japyaparyāyo vāmadevādivat // (1) Par.?
kāraśabdo 'vadhāraṇe draṣṭavyaḥ // (2) Par.?
kiṃkāraṇam // (3) Par.?
uktaṃ hi / (4.1) Par.?
praṇave nityayuktasya vyāhṛtiṣu ca saptasu / (4.2) Par.?
tripadāyāṃ ca gāyatryāṃ na mṛtyurvindate param // (4.3) Par.?
ityata oṃkāra evāvadhāryate dhyeyatvena na tu gāyatryādayaḥ // (5) Par.?
abhir abhyāse // (6) Par.?
oṃkārasaṃnikṛṣṭacittena bhavitavyam // (7) Par.?
dhyai cintāyām // (8) Par.?
dhyānaṃ cintanamityarthaḥ // (9) Par.?
uktaṃ hi / (10.1) Par.?
dhyai cintālakṣaṇaṃ dhyānaṃ brahma cauṃkāralakṣaṇam / (10.2) Par.?
dhīyate līyate vāpi tasmād dhyānamiti smṛtam // (10.3) Par.?
muhūrtārdhaṃ muhūrtaṃ vā prāṇāyāmāntare'pi vā // (11) Par.?
dhyeyaṃ cintayamānastu pāpaṃ kṣapayate naraḥ // (12) Par.?
īta ityājñāyāṃ niyoge ca // (13) Par.?
oṃkāra eva dhyeyo nānya ityarthaḥ / (14.1) Par.?
āha oṃkāro dhyeyaḥ // (14.2) Par.?
ko vā dhyānadeśaḥ // (15) Par.?
kasmin vā deśe dhāraṇā kartavyā // (16) Par.?
dhyāyamānena vā kiṃ kartavyam // (17) Par.?
taducyate // (18) Par.?
Duration=0.12319612503052 secs.