Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 948
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra vyutkramābhidhānāc chedaḥ kramaśo yojanīyaḥ // (1) Par.?
yantraṇadhāraṇātmakaśchedo draṣṭavyaḥ // (2) Par.?
kimartham // (3) Par.?
sūkṣmavadavasthitasya karmaṇaḥ kṣayārthaṃ vasatyarthādinirdeśārthatvāt // (4) Par.?
kiṃca arthānām anirvacanārthatvāt tatra japa eva kevalo'bhihitaḥ // (5) Par.?
iha tu yata indriyāṇi jetavyāni yo jetā yayā jetavyāni yathā jetavyāni yatprayojanaṃ jetavyāni yasmiṃśca jite jitāni bhavanti tad vakṣyāmaḥ // (6) Par.?
tathā yasyātmavṛttir adhyayanadhyānasmaraṇādi ca vakṣyāmaḥ // (7) Par.?
tathā yata ātmā chettavyaḥ chettāraṃ chedakaraṇaṃ chedaprayojanaṃ chedyaṃ chittiṃ yasmin chinne chinnaṃ bhavati tad vakṣyāmaḥ // (8) Par.?
taducyate chittvā // (9) Par.?
atra chedo nāma ātmabhāvaviśleṣaṇamātram // (10) Par.?
vicchedavacanād gamyate // (11) Par.?
tvā iti śūnyāgāraguhāvasthitasyādhyayanadhyānadhāraṇayantraṇādikaṃ gamyate // (12) Par.?
āha kiṃ tat // (13) Par.?
kebhyo vā chettavyam // (14) Par.?
taducyate doṣāṇāṃ hetujālasya mūlam iti // (15) Par.?
atra doṣāḥ śabdasparśarūparasagandhāḥ // (16) Par.?
kasmāt // (17) Par.?
kāmārjanādimūlatvāt // (18) Par.?
yasmāduktam / (19.1) Par.?
kāmaḥ krodhastathā lobho bhayaṃ svapnaśca pañcamaḥ / (19.2) Par.?
rāgo dveṣaśca mohaśca // (19.3) Par.?
tathā arjanarakṣaṇakṣayasaṅgahiṃsādayo doṣāḥ // (20) Par.?
arjanaṃ nāma pratigrahajayakrayavikrayanirveśyādiṣu varṇināṃ viṣayārjanopāyāḥ // (21) Par.?
eteṣu ca viṣayāṇāmarjane vartatātmapīḍā parapīḍā vā avarjanīye bhavataḥ // (22) Par.?
tatra yadyātmānaṃ pīḍayati tena ihaiva loke duḥkhī bhavati // (23) Par.?
syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ saṃcīyate // (24) Par.?
tac ca duḥkhaṃ nānyo'nubhavati kartaivānubhavati // (25) Par.?
api ca kimpākaphalopamā viṣayāḥ // (26) Par.?
tadyathā śrūyate lavaṇasāgarasaṃnikarṣe kālayavanadvīpe kimpākā nāma viṣavṛkṣāḥ // (27) Par.?
tatphalāny āsvādenāmṛtopamāni ca kecidajñānād guḍavad bhakṣayanti // (28) Par.?
bhakṣitāni ca tāni mūrchāṃ chardiṃ ca janayanti // (29) Par.?
tattīvraduḥkhābhibhūtāḥ pañcatvamāpuḥ // (30) Par.?
śrutvā tu suhṛdāṃ vākyaṃ yo naro hy avamanyate / (31.1) Par.?
sa dahyate vipākānte kimpākairiva bhakṣitaiḥ // (31.2) Par.?
evaṃ kimpākaphalopamā viṣayāḥ sevyamānāḥ sukhaṃ janayanti // (32) Par.?
pariṇāme saṃsāre janmanimittatvād duḥkhāni pratipadyante // (33) Par.?
ityevaṃ viṣayāṇāmarjane doṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit // (34) Par.?
tathā 'nyaḥ katham // (35) Par.?
astveṣa viṣayāṇāmarjane doṣaḥ // (36) Par.?
sa bhavatu teṣām // (37) Par.?
na vayaṃ tat pratiṣedhayāmaḥ // (38) Par.?
ayaṃ tv anyaḥ kaṣṭo viṣayadoṣaḥ // (39) Par.?
kaścāsāv iti // (40) Par.?
ucyate rakṣaṇadoṣaḥ // (41) Par.?
arjitānām apyeṣām avaśyam evodyatāyudhena rakṣā vidhātavyā // (42) Par.?
kasmāt // (43) Par.?
nṛpadahanataskaradāyādasādhāraṇaphalatvāt // (44) Par.?
tatrātmapīḍā // (45) Par.?
parapīḍāyāṃ ca yathoktaḥ // (46) Par.?
uktaṃ hi / (47.1) Par.?
svadravyaṃ puruṣaṃ corāḥ svamāṃsaṃ piśitāśinaḥ / (47.2) Par.?
kleśayanti yathā ghorās tathāhi viṣayā naram // (47.3) Par.?
kleśaṃ samanubhuṅkte ca viṣayāṇāṃ parigrahāt / (48.1) Par.?
teṣāmeva parityāgāt sarvakleśakṣayo bhavet // (48.2) Par.?
ātmaduḥkhopaghātārthaṃ tyāgadharmaṃ samācaret / (49.1) Par.?
nāparityajya viṣayān viṣayī sukhamedhate // (49.2) Par.?
viṣayāṇāmarjanādau doṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit // (50) Par.?
tathā anyaḥ katham // (51) Par.?
astveṣa viṣayāṇām arjanarakṣaṇādau doṣau bhavatasteṣām // (52) Par.?
na vayaṃ tau pratiṣedhayāmaḥ // (53) Par.?
ayaṃ tv anyaḥ kaṣṭataro viṣayāṇāṃ doṣaḥ // (54) Par.?
kaścāsāv iti // (55) Par.?
ucyate kṣayo doṣaḥ // (56) Par.?
arjitānāṃ surakṣitānām apyeṣām avaśyam evābhyupagantavyaḥ // (57) Par.?
viṣayakṣaye ca punarviṣayiṇāṃ tīvraduḥkhamabhivyajyate // (58) Par.?
matsyādivad yathodakakṣaye nadīnāṃ tadvat tasmād aśobhanam // (59) Par.?
uktaṃ hi / (60.1) Par.?
traya eva hradā durgāḥ sarvabhūtāpahāriṇaḥ / (60.2) Par.?
striyo 'nnapānam aiśvaryaṃ teṣu jāgratha brāhmaṇāḥ // (60.3) Par.?
nāsti jñānasamaṃ cakṣurnāsti krodhasamo ripuḥ / (61.1) Par.?
nāsti lobhasamaṃ duḥkhaṃ nāsti tyāgāt paraṃ sukham // (61.2) Par.?
iti // (62) Par.?
evaṃ viṣayāṇāṃ kṣayadoṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit // (63) Par.?
tathānyaḥ katham iti // (64) Par.?
santvete viṣayadoṣāḥ // (65) Par.?
ayamanyataraḥ kaṣṭataro doṣaḥ kaścāsāv iti // (66) Par.?
ucyate saṅgadoṣaḥ // (67) Par.?
yadi tāvad arjanaṃ kriyate rakṣaṇaṃ ca kṣaye ca punaḥ punararjanaṃ kriyate rakṣaṇaṃ ca // (68) Par.?
yadi saṅgadoṣo na syāt // (69) Par.?
katham // (70) Par.?
yāvad ayam indriyayukto viṣayān abhilaṣati tāvadasya tṛptirupaśāntirautsukyavinivṛttiśca na bhavati // (71) Par.?
bhūya eva viṣayān anveṣṭum ārabhate // (72) Par.?
tataḥ punaratṛptyādayo bhavanti tadvat // (73) Par.?
tasmād aśobhanam // (74) Par.?
uktaṃ hi / (75.1) Par.?
na jātu kāmaḥ kāmānām upabhogena śāmyati / (75.2) Par.?
haviṣā kṛṣṇavartmeva bhūya evābhivardhate // (75.3) Par.?
yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ / (76.1) Par.?
nālamekasya tat tṛptyai tasmād vidvān śamaṃ vrajet // (76.2) Par.?
iti // (77) Par.?
evaṃ viṣayāṇāṃ saṅgadoṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit // (78) Par.?
tathānyaḥ katham iti // (79) Par.?
santvete viṣayāṇāmarjanādayo doṣāḥ // (80) Par.?
te bhavantu teṣām // (81) Par.?
na vayaṃ tān pratiṣedhayāmaḥ // (82) Par.?
ayaṃ tv anyaḥ kaṣṭatamo viṣayāṇāṃ doṣaḥ // (83) Par.?
kaścāsāv iti // (84) Par.?
ucyate hiṃsādoṣaḥ // (85) Par.?
śakyameteṣāṃ viṣayāṇām arjanādi kartum indriyalaulyadoṣo'pi bhavatu // (86) Par.?
yadi hiṃsādoṣo na syāt // (87) Par.?
katham // (88) Par.?
eteṣāmeva viṣayāṇāmupabhoge vartatā avaśyameva hiṃsādidoṣāḥ kartavyāḥ // (89) Par.?
kasmāt // (90) Par.?
nānupahatya bhūtāni viṣayopabhogaḥ śakyate kartum // (91) Par.?
tatra śabdanimittaṃ tāvadayaṃ kriyate // (92) Par.?
tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam // (93.1) Par.?
yadā bhikṣāpradagṛheṣu ramyān śabdān śroṣyasi tatra paraḥ paritoṣo bhaviṣyati // (94) Par.?
tathā sūtrādinimittaṃ tāvad bhūtavadhaḥ kriyate // (95) Par.?
tadyathā kośakārādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate // (96) Par.?
sa vaktavyo'tra te na śobhano'yam yadā bhikṣadagṛheṣu mṛdutarasparśāni vāsāṃsi prāpsyasi tatra te paraḥ paritoṣo bhaviṣyati // (97) Par.?
tathā rūpanimittaṃ tāvad bhūtavadhaḥ kriyate // (98) Par.?
tadyathā aśokādīn vṛkṣān chidyamānāndṛṣṭvā hastinaśca dantanimittaṃ vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam // (99) Par.?
yadā bhikṣadagṛham alaṃkṛtakavāṭagopuraṃ drakṣyasi tatra te paraḥ paritoṣo bhaviṣyati // (100) Par.?
tathā rasanimittaṃ tāvad bhūtavadhaḥ kriyate // (101) Par.?
tadyathā tittirimayūravarāhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kriyate // (102) Par.?
sa vaktavyo'tra te na śobhano'yam // (103) Par.?
yadā bhikṣadagṛheṣu ṣaḍrasamāṃsaprakārair bhokṣyase tatra te paraḥ paritoṣo bhaviṣyati // (104) Par.?
tathā gandhanimittaṃ tāvad bhūtavadhaḥ kriyate / (105.1) Par.?
tadyathā pañcanakhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate // (105.2) Par.?
sa vaktavyo'tra te na śobhano'yam // (106) Par.?
yadā bhikṣadagṛheṣu sugandhān gandhān prāpsyasi tatra te paritoṣo bhaviṣyati // (107) Par.?
evam / (108.1) Par.?
kāmaḥ krodhaśca lobhaśca bhayaṃ svapnaśca pañcamaḥ / (108.2) Par.?
rāgo dveṣaśca mohaśca / (108.3) Par.?
iti // (108.4) Par.?
arjanarakṣaṇakṣayasaṅgahiṃsādimūlatvād ato'tra śabdādayo viṣayā doṣāḥ // (109) Par.?
doṣāśca katham // (110) Par.?
cittavaicitye // (111) Par.?
dūṣayantīti doṣāḥ // (112) Par.?
dūṣayanti yasmād adhyayanadhyānādiniṣṭhaṃ sādhakaṃ vicittaṃ kurvantīti doṣāḥ // (113) Par.?
doṣāṇām iti ṣaṣṭhībahuvacanam // (114) Par.?
āha kiṃ doṣāṇāmeva doṣebhya eva vā chettavyamuktam // (115) Par.?
na // (116) Par.?
yasmādāha hetuḥ // (117) Par.?
atra heturadharmaḥ // (118) Par.?
kasmāt // (119) Par.?
cittacyutihetutvāt yasmāt tenāviṣṭaḥ sādhako 'dhyayanasmaraṇādibhyaś cyavatītyato 'trādharmo hetuḥ dharmastu sthityādihetuḥ // (120) Par.?
āha kasyāyaṃ hetuḥ // (121) Par.?
ucyate jālasya // (122) Par.?
atra yadā adharmaḥ kūṭastho 'nārabdhakāryas tadā heturityucyate // (123) Par.?
yadā tv ajñānavāsanāvaśāddhṛtyā sthityādibhāvam āpannastadā jālākhyāṃ labhate // (124) Par.?
kasmāt // (125) Par.?
jālādivat samūhasyetyarthaḥ // (126) Par.?
anyasya tanmayakāraṇasyābhāvāt // (127) Par.?
jālasyeti ṣaṣṭhī chedanaśeṣatve vartate // (128) Par.?
ataśchinnameva bhavati // (129) Par.?
kasmāt // (130) Par.?
doṣacittasaṃnipātaprabhavatvāddhetujālayoḥ // (131) Par.?
āha kiṃ pratisambandhi doṣahetujālasaṃśliṣṭaṃ bhavati // (132) Par.?
tadā kathamabhilapyate // (133) Par.?
taducyate mūlam // (134) Par.?
atra mūlamityukte kasyeti bhavati // (135) Par.?
doṣacittasaṃnipātaprabhavatvāddhetujālayoḥ pravṛtter ityato 'vagamyate saṃyogamūlamevātra mūlamiti // (136) Par.?
āha kenāyaṃ chettā mūlacchedaṃ karoti // (137) Par.?
taducyate // (138) Par.?
Duration=0.32302713394165 secs.