UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 958
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asya pūrvokto'rthaḥ // (2)
Par.?
vidhinaiva pūrvoktena vidhinā japtavyam // (3)
Par.?
na tu duḥkhāntagatena gaṇapativadityarthaḥ // (4) Par.?
āha kāmitvāt kṛpayā bhagavatā duḥkhānto dattaḥ svecchayaiva na punaraduḥkhāntaṃ kariṣyati // (5)
Par.?
athāśaktas tathāpyasya śaktivyāghātaḥ pācakavad akarmāpekṣatvaṃ cocyate // (6)
Par.?
atra yathā nityo duḥkhāntastathā vakṣyāmaḥ // (7)
Par.?
yathā ca kāṅkṣato lipsataś ca sādhakādhikāranivṛttistathā vakṣyāmaḥ // (8)
Par.?
padārthanigamanārthe cocyate // (9)
Par.?
Duration=0.014137029647827 secs.