Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 592
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
jagṛhe pauruṣaṃ rūpaṃ bhagavān mahadādibhiḥ // (1.2) Par.?
sambhūtaṃ ṣoḍaśakalam ādau lokasisṛkṣayā / (2.1) Par.?
yasyāmbhasi śayānasya yoganidrāṃ vitanvataḥ // (2.2) Par.?
nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ / (3.1) Par.?
yasyāvayavasaṃsthānaiḥ kalpito lokavistaraḥ // (3.2) Par.?
tadvai bhagavato rūpaṃ viśuddhaṃ sattvam ūrjitam / (4.1) Par.?
paśyantyado rūpam adabhracakṣuṣā sahasrapādorubhujānanādbhutam // (4.2) Par.?
sahasramūrdhaśravaṇākṣināsikaṃ sahasramaulyambarakuṇḍalollasat / (5.1) Par.?
etan nānāvatārāṇāṃ nidhānaṃ bījam avyayam // (5.2) Par.?
yasyāṃśāṃśena sṛjyante devatiryaṅnarādayaḥ / (6.1) Par.?
sa eva prathamaṃ devaḥ kaumāraṃ sargam āśritaḥ // (6.2) Par.?
cacāra duścaraṃ brahmā brahmacaryam akhaṇḍitam / (7.1) Par.?
dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm // (7.2) Par.?
uddhariṣyann upādatta yajñeśaḥ saukaraṃ vapuḥ / (8.1) Par.?
tṛtīyam ṛṣisargaṃ vai devarṣitvam upetya saḥ // (8.2) Par.?
tantraṃ sātvatam ācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ / (9.1) Par.?
turye dharmakalāsarge naranārāyaṇāv ṛṣī // (9.2) Par.?
bhūtvātmopaśamopetam akarod duścaraṃ tapaḥ / (10.1) Par.?
pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam // (10.2) Par.?
provācāsuraye sāṃkhyaṃ tattvagrāmavinirṇayam / (11.1) Par.?
ṣaṣṭham atrerapatyatvaṃ vṛtaḥ prāpto 'nasūyayā // (11.2) Par.?
ānvīkṣikīm alarkāya prahlādādibhya ūcivān / (12.1) Par.?
tataḥ saptama ākūtyāṃ ruceryajño 'bhyajāyata // (12.2) Par.?
sa yāmādyaiḥ suragaṇairapāt svāyambhuvāntaram / (13.1) Par.?
aṣṭame merudevyāṃ tu nābherjāta urukramaḥ // (13.2) Par.?
darśayan vartma dhīrāṇāṃ sarvāśramanamaskṛtam / (14.1) Par.?
ṛṣibhiryācito bheje navamaṃ pārthivaṃ vapuḥ // (14.2) Par.?
dugdhemām oṣadhīr viprās tenāyaṃ sa uśattamaḥ / (15.1) Par.?
rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhisamplave // (15.2) Par.?
nāvyāropya mahīmayyām apādvaivasvataṃ manum / (16.1) Par.?
surāsurāṇām udadhiṃ mathnatāṃ mandarācalam // (16.2) Par.?
dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ / (17.1) Par.?
dhānvantaraṃ dvādaśamaṃ trayodaśamam eva ca // (17.2) Par.?
apāyayat surān anyān mohinyā mohayan striyā / (18.1) Par.?
caturdaśaṃ nārasiṃhaṃ bibhrad daityendram ūrjitam // (18.2) Par.?
dadāra karajair ūrāv erakāṃ kaṭakṛdyathā / (19.1) Par.?
pañcadaśaṃ vāmanakaṃ kṛtvāgādadhvaraṃ baleḥ // (19.2) Par.?
padatrayaṃ yācamānaḥ pratyāditsus tripiṣṭapam / (20.1) Par.?
avatāre ṣoḍaśame paśyan brahmadruho nṛpān // (20.2) Par.?
triḥsaptakṛtvaḥ kupito niḥkṣatrām akaron mahīm / (21.1) Par.?
tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt // (21.2) Par.?
cakre vedataroḥ śākhā dṛṣṭvā puṃso 'lpamedhasaḥ / (22.1) Par.?
naradevatvam āpannaḥ surakāryacikīrṣayā // (22.2) Par.?
samudranigrahādīni cakre vīryāṇyataḥ param / (23.1) Par.?
ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī // (23.2) Par.?
rāmakṛṣṇāv iti bhuvo bhagavān aharadbharam / (24.1) Par.?
tataḥ kalau sampravṛtte sammohāya suradviṣām // (24.2) Par.?
buddho nāmnāñjanasutaḥ kīkaṭeṣu bhaviṣyati / (25.1) Par.?
athāsau yugasaṃdhyāyāṃ dasyuprāyeṣu rājasu // (25.2) Par.?
janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ / (26.1) Par.?
avatārā hy asaṃkhyeyā hareḥ sattvanidherdvijāḥ // (26.2) Par.?
yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ / (27.1) Par.?
ṛṣayo manavo devā manuputrā mahaujasaḥ // (27.2) Par.?
kalāḥ sarve harereva saprajāpatayaḥ smṛtāḥ / (28.1) Par.?
ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayam // (28.2) Par.?
indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge / (29.1) Par.?
janma guhyaṃ bhagavato ya etat prayato naraḥ // (29.2) Par.?
sāyaṃ prātargṛṇan bhaktyā duḥkhagrāmādvimucyate / (30.1) Par.?
etadrūpaṃ bhagavato hy arūpasya cidātmanaḥ // (30.2) Par.?
māyāguṇair viracitaṃ mahadādibhirātmani / (31.1) Par.?
yathā nabhasi meghaugho reṇurvā pārthivo 'nile // (31.2) Par.?
evaṃ draṣṭari dṛśyatvam āropitam abuddhibhiḥ / (32.1) Par.?
ataḥ paraṃ yadavyaktam avyūḍhaguṇabṛṃhitam // (32.2) Par.?
adṛṣṭāśrutavastutvāt sa jīvo yat punarbhavaḥ / (33.1) Par.?
yatreme sadasadrūpe pratiṣiddhe svasaṃvidā // (33.2) Par.?
avidyayātmani kṛte iti tadbrahmadarśanam / (34.1) Par.?
yadyeṣoparatā devī māyā vaiśāradī matiḥ // (34.2) Par.?
sampanna eveti vidurmahimni sve mahīyate / (35.1) Par.?
evaṃ ca janmāni karmāṇi hy akartur ajanasya ca // (35.2) Par.?
varṇayanti sma kavayo vedaguhyāni hṛtpateḥ / (36.1) Par.?
sa vā idaṃ viśvam amoghalīlaḥ sṛjaty avaty atti na sajjate 'smin // (36.2) Par.?
bhūteṣu cāntarhita ātmatantraḥ ṣāḍvargikaṃ jighrati ṣaḍguṇeśaḥ / (37.1) Par.?
na cāsya kaścin nipuṇena dhātur avaiti jantuḥ kumanīṣa ūtīḥ // (37.2) Par.?
nāmāni rūpāṇi manovacobhiḥ saṃtanvato naṭacaryām ivājñaḥ / (38.1) Par.?
sa veda dhātuḥ padavīṃ parasya durantavīryasya rathāṅgapāṇeḥ // (38.2) Par.?
yo 'māyayā saṃtatayānuvṛttyā bhajeta tatpādasarojagandham / (39.1) Par.?
atheha dhanyā bhagavanta itthaṃ yadvāsudeve 'khilalokanāthe // (39.2) Par.?
kurvanti sarvātmakam ātmabhāvaṃ na yatra bhūyaḥ parivarta ugraḥ / (40.1) Par.?
idaṃ bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam // (40.2) Par.?
uttamaślokacaritaṃ cakāra bhagavān ṛṣiḥ / (41.1) Par.?
niḥśreyasāya lokasya dhanyaṃ svastyayanaṃ mahat // (41.2) Par.?
tadidaṃ grāhayāmāsa sutam ātmavatāṃ varam / (42.1) Par.?
sarvavedetihāsānāṃ sāraṃ sāraṃ samuddhṛtam // (42.2) Par.?
sa tu saṃśrāvayāmāsa mahārājaṃ parīkṣitam / (43.1) Par.?
prāyopaviṣṭaṃ gaṅgāyāṃ parītaṃ paramarṣibhiḥ // (43.2) Par.?
kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha / (44.1) Par.?
kalau naṣṭadṛśām eṣa purāṇārko 'dhunoditaḥ // (44.2) Par.?
tatra kīrtayato viprā viprarṣer bhūritejasaḥ / (45.1) Par.?
ahaṃ cādhyagamaṃ tatra niviṣṭastadanugrahāt // (45.2) Par.?
so 'haṃ vaḥ śrāvayiṣyāmi yathādhītaṃ yathāmati // (46.1) Par.?
Duration=0.16298913955688 secs.