Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 607
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
iti bruvāṇaṃ saṃstūya munīnāṃ dīrghasattriṇām / (1.2) Par.?
vṛddhaḥ kulapatiḥ sūtaṃ bahvṛcaḥ śaunako 'bravīt // (1.3) Par.?
śaunaka uvāca / (2.1) Par.?
sūta sūta mahābhāga vada no vadatāṃ vara / (2.2) Par.?
kathāṃ bhāgavatīṃ puṇyāṃ yadāha bhagavāñ chukaḥ // (2.3) Par.?
kasmin yuge pravṛtteyaṃ sthāne vā kena hetunā / (3.1) Par.?
kutaḥ saṃcoditaḥ kṛṣṇaḥ kṛtavān saṃhitāṃ muniḥ // (3.2) Par.?
tasya putro mahāyogī samadṛṅ nirvikalpakaḥ / (4.1) Par.?
ekāntamatirunnidro gūḍho mūḍha iveyate // (4.2) Par.?
dṛṣṭvānuyāntam ṛṣim ātmajam apyanagnaṃ devyo hriyā paridadhurna sutasya citram / (5.1) Par.?
tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ // (5.2) Par.?
katham ālakṣitaḥ pauraiḥ samprāptaḥ kurujāṅgalān / (6.1) Par.?
unmattamūkajaḍavadvicaran gajasāhvaye // (6.2) Par.?
kathaṃ vā pāṇḍaveyasya rājarṣermuninā saha / (7.1) Par.?
saṃvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ // (7.2) Par.?
sa godohanamātraṃ hi gṛheṣu gṛhamedhinām / (8.1) Par.?
avekṣate mahābhāgas tīrthīkurvaṃs tadāśramam // (8.2) Par.?
abhimanyusutaṃ sūta prāhurbhāgavatottamam / (9.1) Par.?
tasya janma mahāścaryaṃ karmāṇi ca gṛṇīhi naḥ // (9.2) Par.?
sa samrāṭ kasya vā hetoḥ pāṇḍūnāṃ mānavardhanaḥ / (10.1) Par.?
prāyopaviṣṭo gaṅgāyām anādṛtyādhirāṭ śriyam // (10.2) Par.?
namanti yatpādaniketam ātmanaḥ śivāya hānīya dhanāni śatravaḥ / (11.1) Par.?
kathaṃ sa vīraḥ śriyam aṅga dustyajāṃ yuvaiṣatotsraṣṭum aho sahāsubhiḥ // (11.2) Par.?
śivāya lokasya bhavāya bhūtaye ya uttamaślokaparāyaṇā janāḥ / (12.1) Par.?
jīvanti nātmārtham asau parāśrayaṃ mumoca nirvidya kutaḥ kalevaram // (12.2) Par.?
tat sarvaṃ naḥ samācakṣva pṛṣṭo yadiha kiṃcana / (13.1) Par.?
manye tvāṃ viṣaye vācāṃ snātam anyatra chāndasāt // (13.2) Par.?
sūta uvāca / (14.1) Par.?
dvāpare samanuprāpte tṛtīye yugaparyaye / (14.2) Par.?
jātaḥ parāśarādyogī vāsavyāṃ kalayā hareḥ // (14.3) Par.?
sa kadācit sarasvatyā upaspṛśya jalaṃ śuciḥ / (15.1) Par.?
vivikta eka āsīna udite ravimaṇḍale // (15.2) Par.?
parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṃhasā / (16.1) Par.?
yugadharmavyatikaraṃ prāptaṃ bhuvi yuge yuge // (16.2) Par.?
bhautikānāṃ ca bhāvānāṃ śaktihrāsaṃ ca tatkṛtam / (17.1) Par.?
aśraddadhānān niḥsattvān durmedhān hrasitāyuṣaḥ // (17.2) Par.?
durbhagāṃśca janān vīkṣya munirdivyena cakṣuṣā / (18.1) Par.?
sarvavarṇāśramāṇāṃ yad dadhyau hitam amoghadṛk // (18.2) Par.?
cāturhotraṃ karma śuddhaṃ prajānāṃ vīkṣya vaidikam / (19.1) Par.?
vyadadhādyajñasaṃtatyai vedam ekaṃ caturvidham // (19.2) Par.?
ṛgyajuḥsāmātharvākhyā vedāś catvāra uddhṛtāḥ / (20.1) Par.?
itihāsapurāṇaṃ ca pañcamo veda ucyate // (20.2) Par.?
tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ / (21.1) Par.?
vaiśampāyana evaiko niṣṇāto yajuṣām uta // (21.2) Par.?
atharvāṅgirasām āsīt sumanturdāruṇo muniḥ / (22.1) Par.?
itihāsapurāṇānāṃ pitā me romaharṣaṇaḥ // (22.2) Par.?
ta eta ṛṣayo vedaṃ svaṃ svaṃ vyasyann anekadhā / (23.1) Par.?
śiṣyaiḥ praśiṣyaistacchiṣyairvedāste śākhino 'bhavan // (23.2) Par.?
ta eva vedā durmedhairdhāryante puruṣairyathā / (24.1) Par.?
evaṃ cakāra bhagavān vyāsaḥ kṛpaṇavatsalaḥ // (24.2) Par.?
strīśūdradvijabandhūnāṃ trayī na śrutigocarā / (25.1) Par.?
karmaśreyasi mūḍhānāṃ śreya evaṃ bhavediha / (25.2) Par.?
iti bhāratam ākhyānaṃ kṛpayā muninā kṛtam // (25.3) Par.?
evaṃ pravṛttasya sadā bhūtānāṃ śreyasi dvijāḥ / (26.1) Par.?
sarvātmakenāpi yadā nātuṣyaddhṛdayaṃ tataḥ // (26.2) Par.?
nātiprasīdaddhṛdayaḥ sarasvatyāstaṭe śucau / (27.1) Par.?
vitarkayan viviktastha idaṃ covāca dharmavit // (27.2) Par.?
dhṛtavratena hi mayā chandāṃsi guravo 'gnayaḥ / (28.1) Par.?
mānitā nirvyalīkena gṛhītaṃ cānuśāsanam // (28.2) Par.?
bhāratavyapadeśena hy āmnāyārthaśca pradarśitaḥ / (29.1) Par.?
dṛśyate yatra dharmādi strīśūdrādibhirapyuta // (29.2) Par.?
tathāpi bata me daihyo hy ātmā caivātmanā vibhuḥ / (30.1) Par.?
asaṃpanna ivābhāti brahmavarcasya sattamaḥ // (30.2) Par.?
kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ / (31.1) Par.?
priyāḥ paramahaṃsānāṃ ta eva hy acyutapriyāḥ // (31.2) Par.?
tasyaivaṃ khilam ātmānaṃ manyamānasya khidyataḥ / (32.1) Par.?
kṛṣṇasya nārado 'bhyāgād āśramaṃ prāg udāhṛtam // (32.2) Par.?
tam abhijñāya sahasā pratyutthāyāgataṃ muniḥ / (33.1) Par.?
pūjayāmāsa vidhivan nāradaṃ surapūjitam // (33.2) Par.?
Duration=0.19412398338318 secs.