UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 621
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
evaṃ niśamya bhagavān devarṣerjanma karma ca / (1.2)
Par.?
bhūyaḥ papraccha taṃ brahman vyāsaḥ satyavatīsutaḥ // (1.3)
Par.?
vyāsa uvāca / (2.1)
Par.?
bhikṣubhirvipravasite vijñānādeṣṭṛbhistava / (2.2)
Par.?
vartamāno vayasyādye tataḥ kim akarodbhavān // (2.3)
Par.?
svāyambhuva kayā vṛttyā vartitaṃ te paraṃ vayaḥ / (3.1)
Par.?
kathaṃ cedam udasrākṣīḥ kāle prāpte kalevaram // (3.2)
Par.?
prākkalpaviṣayām etāṃ smṛtiṃ te munisattama / (4.1)
Par.?
na hy eṣa vyavadhāt kāla eṣa sarvanirākṛtiḥ // (4.2)
Par.?
nārada uvāca / (5.1)
Par.?
bhikṣubhirvipravasite vijñānādeṣṭṛbhirmama / (5.2)
Par.?
vartamāno vayasyādye tata etad akāraṣam // (5.3)
Par.?
ekātmajā me jananī yoṣin mūḍhā ca kiṃkarī / (6.1)
Par.?
mayyātmaje 'nanyagatau cakre snehānubandhanam // (6.2)
Par.?
sāsvatantrā na kalpāsīdyogakṣemaṃ mamecchatī / (7.1)
Par.?
īśasya hi vaśe loko yoṣā dārumayī yathā // (7.2)
Par.?
ahaṃ ca tadbrahmakule ūṣivāṃs tadupekṣayā / (8.1)
Par.?
digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ // (8.2)
Par.?
ekadā nirgatāṃ gehād duhantīṃ niśi gāṃ pathi / (9.1)
Par.?
sarpo 'daśat padā spṛṣṭaḥ kṛpaṇāṃ kālacoditaḥ // (9.2)
Par.?
tadā tadaham īśasya bhaktānāṃ śam abhīpsataḥ / (10.1)
Par.?
anugrahaṃ manyamānaḥ prātiṣṭhaṃ diśam uttarām // (10.2)
Par.?
sphītāñ janapadāṃstatra puragrāmavrajākarān / (11.1)
Par.?
kheṭakharvaṭavāṭīśca vanānyupavanāni ca // (11.2)
Par.?
citradhātuvicitrādrīn ibhabhagnabhujadrumān / (12.1)
Par.?
jalāśayāñchivajalān nalinīḥ surasevitāḥ // (12.2)
Par.?
citrasvanaiḥ pattrarathair vibhramadbhramaraśriyaḥ / (13.1)
Par.?
nalaveṇuśarastanba kuśakīcakagahvaram // (13.2)
Par.?
eka evātiyāto 'ham adrākṣaṃ vipinaṃ mahat / (14.1)
Par.?
ghoraṃ pratibhayākāraṃ vyālolūkaśivājiram // (14.2)
Par.?
pariśrāntendriyātmāhaṃ tṛṭparīto bubhukṣitaḥ / (15.1)
Par.?
snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ // (15.2)
Par.?
tasmin nirmanuje 'raṇye pippalopastha āśritaḥ / (16.1)
Par.?
ātmanātmānam ātmasthaṃ yathāśrutam acintayam // (16.2)
Par.?
dhyāyataścaraṇāmbhojaṃ bhāvanirjitacetasā / (17.1)
Par.?
autkaṇṭhyāśrukalākṣasya hṛdyāsīn me śanairhariḥ // (17.2)
Par.?
premātibharanirbhinnaḥ pulakāṅgo 'tinirvṛtaḥ / (18.1)
Par.?
ānandasamplave līno nāpaśyam ubhayaṃ mune // (18.2)
Par.?
rūpaṃ bhagavato yat tan manaḥkāntaṃ śucāpaham / (19.1)
Par.?
apaśyan sahasottasthe vaiklavyād durmanā iva // (19.2)
Par.?
didṛkṣustadahaṃ bhūyaḥ praṇidhāya mano hṛdi / (20.1)
Par.?
vīkṣamāṇo 'pi nāpaśyam avitṛpta ivāturaḥ // (20.2)
Par.?
evaṃ yatantaṃ vijane mām āhāgocaro girām / (21.1)
Par.?
gambhīraślakṣṇayā vācā śucaḥ praśamayann iva // (21.2)
Par.?
hantāsmiñ janmani bhavān mā māṃ draṣṭum ihārhati / (22.1)
Par.?
avipakvakaṣāyāṇāṃ durdarśo 'haṃ kuyoginām // (22.2)
Par.?
sakṛdyaddarśitaṃ rūpam etat kāmāya te 'nagha / (23.1)
Par.?
matkāmaḥ śanakaiḥ sādhu sarvān muñcati hṛcchayān // (23.2)
Par.?
satsevayādīrghayāpi jātā mayi dṛḍhā matiḥ / (24.1)
Par.?
hitvāvadyam imaṃ lokaṃ gantā majjanatām asi // (24.2)
Par.?
matirmayi nibaddheyaṃ na vipadyeta karhicit / (25.1)
Par.?
prajāsarganirodhe 'pi smṛtiśca madanugrahāt // (25.2)
Par.?
etāvad uktvopararāma tan mahad bhūtaṃ nabholiṅgam aliṅgam īśvaram / (26.1)
Par.?
ahaṃ ca tasmai mahatāṃ mahīyase śīrṣṇāvanāmaṃ vidadhe 'nukampitaḥ // (26.2)
Par.?
nāmānyanantasya hatatrapaḥ paṭhan guhyāni bhadrāṇi kṛtāni ca smaran / (27.1)
Par.?
gāṃ paryaṭaṃstuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ // (27.2)
Par.?
evaṃ kṛṣṇamaterbrahman nāsaktasyāmalātmanaḥ / (28.1)
Par.?
kālaḥ prādurabhūt kāle taḍit saudāmanī yathā // (28.2)
Par.?
prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum / (29.1)
Par.?
ārabdhakarmanirvāṇo nyapatat pāñcabhautikaḥ // (29.2)
Par.?
kalpānta idam ādāya śayāne 'mbhasyudanvataḥ / (30.1)
Par.?
śiśayiṣor anuprāṇaṃ viviśe 'ntarahaṃ vibhoḥ // (30.2)
Par.?
sahasrayugaparyante utthāyedaṃ sisṛkṣataḥ / (31.1)
Par.?
marīcimiśrā ṛṣayaḥ prāṇebhyo 'haṃ ca jajñire // (31.2)
Par.?
antarbahiśca lokāṃs trīn paryemyaskanditavrataḥ / (32.1)
Par.?
anugrahān mahāviṣṇoravighātagatiḥ kvacit // (32.2)
Par.?
devadattām imāṃ vīṇāṃ svarabrahmavibhūṣitām / (33.1) Par.?
mūrchayitvā harikathāṃ gāyamānaścarāmyaham // (33.2)
Par.?
pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ / (34.1)
Par.?
āhūta iva me śīghraṃ darśanaṃ yāti cetasi // (34.2)
Par.?
etaddhyāturacittānāṃ mātrāsparśecchayā muhuḥ / (35.1)
Par.?
bhavasindhuplavo dṛṣṭo haricaryānuvarṇanam // (35.2)
Par.?
yamādibhiryogapathaiḥ kāmalobhahato muhuḥ / (36.1)
Par.?
mukundasevayā yadvat tathātmāddhā na śāmyati // (36.2)
Par.?
sarvaṃ tadidam ākhyātaṃ yat pṛṣṭo 'haṃ tvayānagha / (37.1)
Par.?
janmakarmarahasyaṃ me bhavataścātmatoṣaṇam // (37.2)
Par.?
sūta uvāca / (38.1)
Par.?
evaṃ sambhāṣya bhagavān nārado vāsavīsutam / (38.2)
Par.?
āmantrya vīṇāṃ raṇayan yayau yādṛcchiko muniḥ // (38.3)
Par.?
aho devarṣirdhanyo 'yaṃ yatkīrtiṃ śārṅgadhanvanaḥ / (39.1)
Par.?
gāyan mādyann idaṃ tantryā ramayatyāturaṃ jagat // (39.2)
Par.?
Duration=0.12063694000244 secs.