Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 621
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
evaṃ niśamya bhagavān devarṣerjanma karma ca / (1.2) Par.?
bhūyaḥ papraccha taṃ brahman vyāsaḥ satyavatīsutaḥ // (1.3) Par.?
vyāsa uvāca / (2.1) Par.?
bhikṣubhirvipravasite vijñānādeṣṭṛbhistava / (2.2) Par.?
vartamāno vayasyādye tataḥ kim akarodbhavān // (2.3) Par.?
svāyambhuva kayā vṛttyā vartitaṃ te paraṃ vayaḥ / (3.1) Par.?
kathaṃ cedam udasrākṣīḥ kāle prāpte kalevaram // (3.2) Par.?
prākkalpaviṣayām etāṃ smṛtiṃ te munisattama / (4.1) Par.?
na hy eṣa vyavadhāt kāla eṣa sarvanirākṛtiḥ // (4.2) Par.?
nārada uvāca / (5.1) Par.?
bhikṣubhirvipravasite vijñānādeṣṭṛbhirmama / (5.2) Par.?
vartamāno vayasyādye tata etad akāraṣam // (5.3) Par.?
ekātmajā me jananī yoṣin mūḍhā ca kiṃkarī / (6.1) Par.?
mayyātmaje 'nanyagatau cakre snehānubandhanam // (6.2) Par.?
sāsvatantrā na kalpāsīdyogakṣemaṃ mamecchatī / (7.1) Par.?
īśasya hi vaśe loko yoṣā dārumayī yathā // (7.2) Par.?
ahaṃ ca tadbrahmakule ūṣivāṃs tadupekṣayā / (8.1) Par.?
digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ // (8.2) Par.?
ekadā nirgatāṃ gehād duhantīṃ niśi gāṃ pathi / (9.1) Par.?
sarpo 'daśat padā spṛṣṭaḥ kṛpaṇāṃ kālacoditaḥ // (9.2) Par.?
tadā tadaham īśasya bhaktānāṃ śam abhīpsataḥ / (10.1) Par.?
anugrahaṃ manyamānaḥ prātiṣṭhaṃ diśam uttarām // (10.2) Par.?
sphītāñ janapadāṃstatra puragrāmavrajākarān / (11.1) Par.?
kheṭakharvaṭavāṭīśca vanānyupavanāni ca // (11.2) Par.?
citradhātuvicitrādrīn ibhabhagnabhujadrumān / (12.1) Par.?
jalāśayāñchivajalān nalinīḥ surasevitāḥ // (12.2) Par.?
citrasvanaiḥ pattrarathair vibhramadbhramaraśriyaḥ / (13.1) Par.?
nalaveṇuśarastanba kuśakīcakagahvaram // (13.2) Par.?
eka evātiyāto 'ham adrākṣaṃ vipinaṃ mahat / (14.1) Par.?
ghoraṃ pratibhayākāraṃ vyālolūkaśivājiram // (14.2) Par.?
pariśrāntendriyātmāhaṃ tṛṭparīto bubhukṣitaḥ / (15.1) Par.?
snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ // (15.2) Par.?
tasmin nirmanuje 'raṇye pippalopastha āśritaḥ / (16.1) Par.?
ātmanātmānam ātmasthaṃ yathāśrutam acintayam // (16.2) Par.?
dhyāyataścaraṇāmbhojaṃ bhāvanirjitacetasā / (17.1) Par.?
autkaṇṭhyāśrukalākṣasya hṛdyāsīn me śanairhariḥ // (17.2) Par.?
premātibharanirbhinnaḥ pulakāṅgo 'tinirvṛtaḥ / (18.1) Par.?
ānandasamplave līno nāpaśyam ubhayaṃ mune // (18.2) Par.?
rūpaṃ bhagavato yat tan manaḥkāntaṃ śucāpaham / (19.1) Par.?
apaśyan sahasottasthe vaiklavyād durmanā iva // (19.2) Par.?
didṛkṣustadahaṃ bhūyaḥ praṇidhāya mano hṛdi / (20.1) Par.?
vīkṣamāṇo 'pi nāpaśyam avitṛpta ivāturaḥ // (20.2) Par.?
evaṃ yatantaṃ vijane mām āhāgocaro girām / (21.1) Par.?
gambhīraślakṣṇayā vācā śucaḥ praśamayann iva // (21.2) Par.?
hantāsmiñ janmani bhavān mā māṃ draṣṭum ihārhati / (22.1) Par.?
avipakvakaṣāyāṇāṃ durdarśo 'haṃ kuyoginām // (22.2) Par.?
sakṛdyaddarśitaṃ rūpam etat kāmāya te 'nagha / (23.1) Par.?
matkāmaḥ śanakaiḥ sādhu sarvān muñcati hṛcchayān // (23.2) Par.?
satsevayādīrghayāpi jātā mayi dṛḍhā matiḥ / (24.1) Par.?
hitvāvadyam imaṃ lokaṃ gantā majjanatām asi // (24.2) Par.?
matirmayi nibaddheyaṃ na vipadyeta karhicit / (25.1) Par.?
prajāsarganirodhe 'pi smṛtiśca madanugrahāt // (25.2) Par.?
etāvad uktvopararāma tan mahad bhūtaṃ nabholiṅgam aliṅgam īśvaram / (26.1) Par.?
ahaṃ ca tasmai mahatāṃ mahīyase śīrṣṇāvanāmaṃ vidadhe 'nukampitaḥ // (26.2) Par.?
nāmānyanantasya hatatrapaḥ paṭhan guhyāni bhadrāṇi kṛtāni ca smaran / (27.1) Par.?
gāṃ paryaṭaṃstuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ // (27.2) Par.?
evaṃ kṛṣṇamaterbrahman nāsaktasyāmalātmanaḥ / (28.1) Par.?
kālaḥ prādurabhūt kāle taḍit saudāmanī yathā // (28.2) Par.?
prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum / (29.1) Par.?
ārabdhakarmanirvāṇo nyapatat pāñcabhautikaḥ // (29.2) Par.?
kalpānta idam ādāya śayāne 'mbhasyudanvataḥ / (30.1) Par.?
śiśayiṣor anuprāṇaṃ viviśe 'ntarahaṃ vibhoḥ // (30.2) Par.?
sahasrayugaparyante utthāyedaṃ sisṛkṣataḥ / (31.1) Par.?
marīcimiśrā ṛṣayaḥ prāṇebhyo 'haṃ ca jajñire // (31.2) Par.?
antarbahiśca lokāṃs trīn paryemyaskanditavrataḥ / (32.1) Par.?
anugrahān mahāviṣṇoravighātagatiḥ kvacit // (32.2) Par.?
devadattām imāṃ vīṇāṃ svarabrahmavibhūṣitām / (33.1) Par.?
mūrchayitvā harikathāṃ gāyamānaścarāmyaham // (33.2) Par.?
pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ / (34.1) Par.?
āhūta iva me śīghraṃ darśanaṃ yāti cetasi // (34.2) Par.?
etaddhyāturacittānāṃ mātrāsparśecchayā muhuḥ / (35.1) Par.?
bhavasindhuplavo dṛṣṭo haricaryānuvarṇanam // (35.2) Par.?
yamādibhiryogapathaiḥ kāmalobhahato muhuḥ / (36.1) Par.?
mukundasevayā yadvat tathātmāddhā na śāmyati // (36.2) Par.?
sarvaṃ tadidam ākhyātaṃ yat pṛṣṭo 'haṃ tvayānagha / (37.1) Par.?
janmakarmarahasyaṃ me bhavataścātmatoṣaṇam // (37.2) Par.?
sūta uvāca / (38.1) Par.?
evaṃ sambhāṣya bhagavān nārado vāsavīsutam / (38.2) Par.?
āmantrya vīṇāṃ raṇayan yayau yādṛcchiko muniḥ // (38.3) Par.?
aho devarṣirdhanyo 'yaṃ yatkīrtiṃ śārṅgadhanvanaḥ / (39.1) Par.?
gāyan mādyann idaṃ tantryā ramayatyāturaṃ jagat // (39.2) Par.?
Duration=0.16880488395691 secs.