Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 644
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
nirgate nārade sūta bhagavān bādarāyaṇaḥ / (1.2) Par.?
śrutavāṃstadabhipretaṃ tataḥ kim akarodvibhuḥ // (1.3) Par.?
sūta uvāca / (2.1) Par.?
brahmanadyāṃ sarasvatyām āśramaḥ paścime taṭe / (2.2) Par.?
śamyāprāsa iti prokta ṛṣīṇāṃ sattravardhanaḥ // (2.3) Par.?
tasmin sva āśrame vyāso badarīṣaṇḍamaṇḍite / (3.1) Par.?
āsīno 'pa upaspṛśya praṇidadhyau manaḥ svayam // (3.2) Par.?
bhaktiyogena manasi samyak praṇihite 'male / (4.1) Par.?
apaśyat puruṣaṃ pūrṇaṃ māyāṃ ca tadapāśrayam // (4.2) Par.?
yayā saṃmohito jīva ātmānaṃ triguṇātmakam / (5.1) Par.?
paro 'pi manute 'narthaṃ tatkṛtaṃ cābhipadyate // (5.2) Par.?
anarthopaśamaṃ sākṣādbhaktiyogam adhokṣaje / (6.1) Par.?
lokasyājānato vidvāṃścakre sātvatasaṃhitām // (6.2) Par.?
yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe paramapūruṣe / (7.1) Par.?
bhaktirutpadyate puṃsaḥ śokamohabhayāpahā // (7.2) Par.?
sa saṃhitāṃ bhāgavatīṃ kṛtvānukramya cātmajam / (8.1) Par.?
śukam adhyāpayāmāsa nivṛttinirataṃ muniḥ // (8.2) Par.?
śaunaka uvāca / (9.1) Par.?
sa vai nivṛttinirataḥ sarvatropekṣako muniḥ / (9.2) Par.?
kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat // (9.3) Par.?
sūta uvāca / (10.1) Par.?
ātmārāmāśca munayo nirgranthā apyurukrame / (10.2) Par.?
kurvantyahaitukīṃ bhaktim itthambhūtaguṇo hariḥ // (10.3) Par.?
harerguṇākṣiptamatirbhagavān bādarāyaṇiḥ / (11.1) Par.?
adhyagān mahadākhyānaṃ nityaṃ viṣṇujanapriyaḥ // (11.2) Par.?
parīkṣito 'tha rājarṣerjanmakarmavilāpanam / (12.1) Par.?
saṃsthāṃ ca pāṇḍuputrāṇāṃ vakṣye kṛṣṇakathodayam // (12.2) Par.?
yadā mṛdhe kauravasṛñjayānāṃ vīreṣvatho vīragatiṃ gateṣu / (13.1) Par.?
vṛkodarāviddhagadābhimarśa bhagnorudaṇḍe dhṛtarāṣṭraputre // (13.2) Par.?
bhartuḥ priyaṃ drauṇiriti sma paśyan kṛṣṇāsutānāṃ svapatāṃ śirāṃsi / (14.1) Par.?
upāharadvipriyam eva tasya jugupsitaṃ karma vigarhayanti // (14.2) Par.?
mātā śiśūnāṃ nidhanaṃ sutānāṃ niśamya ghoraṃ paritapyamānā / (15.1) Par.?
tadārudad bāṣpakalākulākṣī tāṃ sāntvayann āha kirīṭamālī // (15.2) Par.?
tadā śucaste pramṛjāmi bhadre yadbrahmabandhoḥ śira ātatāyinaḥ / (16.1) Par.?
gāṇḍīvamuktairviśikhair upāhare tvākramya yat snāsyasi dagdhaputrā // (16.2) Par.?
iti priyāṃ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ / (17.1) Par.?
anvādravad daṃśita ugradhanvā kapidhvajo guruputraṃ rathena // (17.2) Par.?
tam āpatantaṃ sa vilakṣya dūrāt kumārahodvignamanā rathena / (18.1) Par.?
parādravat prāṇaparīpsururvyāṃ yāvadgamaṃ rudrabhayādyathā kaḥ // (18.2) Par.?
yadāśaraṇam ātmānam aikṣata śrāntavājinam / (19.1) Par.?
astraṃ brahmaśiro mene ātmatrāṇaṃ dvijātmajaḥ // (19.2) Par.?
athopaspṛśya salilaṃ saṃdadhe tat samāhitaḥ / (20.1) Par.?
ajānann api saṃhāraṃ prāṇakṛcchra upasthite // (20.2) Par.?
tataḥ prāduṣkṛtaṃ tejaḥ pracaṇḍaṃ sarvatodiśam / (21.1) Par.?
prāṇāpadam abhiprekṣya viṣṇuṃ jiṣṇuruvāca ha // (21.2) Par.?
arjuna uvāca / (22.1) Par.?
kṛṣṇa kṛṣṇa mahābāho bhaktānām abhayaṃkara / (22.2) Par.?
tvam eko dahyamānānām apavargo 'si saṃsṛteḥ // (22.3) Par.?
tvam ādyaḥ puruṣaḥ sākṣādīśvaraḥ prakṛteḥ paraḥ / (23.1) Par.?
māyāṃ vyudasya cicchaktyā kaivalye sthita ātmani // (23.2) Par.?
sa eva jīvalokasya māyāmohitacetasaḥ / (24.1) Par.?
vidhatse svena vīryeṇa śreyo dharmādilakṣaṇam // (24.2) Par.?
tathāyaṃ cāvatāraste bhuvo bhārajihīrṣayā / (25.1) Par.?
svānāṃ cānanyabhāvānām anudhyānāya cāsakṛt // (25.2) Par.?
kim idaṃ svit kuto veti devadeva na vedmyaham / (26.1) Par.?
sarvato mukham āyāti tejaḥ paramadāruṇam // (26.2) Par.?
śrībhagavān uvāca / (27.1) Par.?
vetthedaṃ droṇaputrasya brāhmam astraṃ pradarśitam / (27.2) Par.?
naivāsau veda saṃhāraṃ prāṇabādha upasthite // (27.3) Par.?
na hy asyānyatamaṃ kiṃcid astraṃ pratyavakarśanam / (28.1) Par.?
jahy astrateja unnaddham astrajño hy astratejasā // (28.2) Par.?
sūta uvāca / (29.1) Par.?
śrutvā bhagavatā proktaṃ phālgunaḥ paravīrahā / (29.2) Par.?
spṛṣṭvāpastaṃ parikramya brāhmaṃ brāhmāstraṃ saṃdadhe // (29.3) Par.?
saṃhatyānyonyam ubhayostejasī śarasaṃvṛte / (30.1) Par.?
āvṛtya rodasī khaṃ ca vavṛdhāte 'rkavahnivat // (30.2) Par.?
dṛṣṭvāstratejastu tayos trīṃ lokān pradahan mahat / (31.1) Par.?
dahyamānāḥ prajāḥ sarvāḥ sāṃvartakam amaṃsata // (31.2) Par.?
prajopadravam ālakṣya lokavyatikaraṃ ca tam / (32.1) Par.?
mataṃ ca vāsudevasya saṃjahārārjuno dvayam // (32.2) Par.?
tata āsādya tarasā dāruṇaṃ gautamīsutam / (33.1) Par.?
babandhāmarṣatāmrākṣaḥ paśuṃ raśanayā yathā // (33.2) Par.?
śibirāya ninīṣantaṃ rajjvā baddhvā ripuṃ balāt / (34.1) Par.?
prāhārjunaṃ prakupito bhagavān ambujekṣaṇaḥ // (34.2) Par.?
mainaṃ pārthārhasi trātuṃ brahmabandhum imaṃ jahi / (35.1) Par.?
yo 'sāv anāgasaḥ suptān avadhīn niśi bālakān // (35.2) Par.?
mattaṃ pramattam unmattaṃ suptaṃ bālaṃ striyaṃ jaḍam / (36.1) Par.?
prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit // (36.2) Par.?
svaprāṇān yaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ / (37.1) Par.?
tadvadhastasya hi śreyo yad doṣād yātyadhaḥ pumān // (37.2) Par.?
pratiśrutaṃ ca bhavatā pāñcālyai śṛṇvato mama / (38.1) Par.?
āhariṣye śirastasya yaste mānini putrahā // (38.2) Par.?
tadasau vadhyatāṃ pāpa ātatāyyātmabandhuhā / (39.1) Par.?
bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ // (39.2) Par.?
sūta uvāca / (40.1) Par.?
evaṃ parīkṣatā dharmaṃ pārthaḥ kṛṣṇena coditaḥ / (40.2) Par.?
naicchaddhantuṃ gurusutaṃ yadyapyātmahanaṃ mahān // (40.3) Par.?
athopetya svaśibiraṃ govindapriyasārathiḥ / (41.1) Par.?
nyavedayat taṃ priyāyai śocantyā ātmajān hatān // (41.2) Par.?
tathāhṛtaṃ paśuvat pāśabaddham avāṅmukhaṃ karmajugupsitena / (42.1) Par.?
nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ vāmasvabhāvā kṛpayā nanāma ca // (42.2) Par.?
uvāca cāsahanty asya bandhanānayanaṃ satī / (43.1) Par.?
mucyatāṃ mucyatām eṣa brāhmaṇo nitarāṃ guruḥ // (43.2) Par.?
sarahasyo dhanurvedaḥ savisargopasaṃyamaḥ / (44.1) Par.?
astragrāmaśca bhavatā śikṣito yadanugrahāt // (44.2) Par.?
sa eṣa bhagavān droṇaḥ prajārūpeṇa vartate / (45.1) Par.?
tasyātmano 'rdhaṃ patnyāste nānvagādvīrasūḥ kṛpī // (45.2) Par.?
taddharmajña mahābhāga bhavadbhirgauravaṃ kulam / (46.1) Par.?
vṛjinaṃ nārhati prāptuṃ pūjyaṃ vandyam abhīkṣṇaśaḥ // (46.2) Par.?
mā rodīd asya jananī gautamī patidevatā / (47.1) Par.?
yathāhaṃ mṛtavatsārtā rodimyaśrumukhī muhuḥ // (47.2) Par.?
yaiḥ kopitaṃ brahmakulaṃ rājanyairajitātmabhiḥ / (48.1) Par.?
tat kulaṃ pradahatyāśu sānubandhaṃ śucārpitam // (48.2) Par.?
sūta uvāca / (49.1) Par.?
dharmyaṃ nyāyyaṃ sakaruṇaṃ nirvyalīkaṃ samaṃ mahat / (49.2) Par.?
rājā dharmasuto rājñyāḥpratyanandadvaco dvijāḥ // (49.3) Par.?
nakulaḥ sahadevaśca yuyudhāno dhanaṃjayaḥ / (50.1) Par.?
bhagavān devakīputro ye cānye yāśca yoṣitaḥ // (50.2) Par.?
tatrāhāmarṣito bhīmastasya śreyān vadhaḥ smṛtaḥ / (51.1) Par.?
na bharturnātmanaścārthe yo 'han suptān śiśūn vṛthā // (51.2) Par.?
niśamya bhīmagaditaṃ draupadyāśca caturbhujaḥ / (52.1) Par.?
ālokya vadanaṃ sakhyur idam āha hasann iva // (52.2) Par.?
śrībhagavān uvāca / (53.1) Par.?
brahmabandhurna hantavya ātatāyī vadhārhaṇaḥ / (53.2) Par.?
mayaivobhayam āmnātaṃ paripāhy anuśāsanam // (53.3) Par.?
kuru pratiśrutaṃ satyaṃ yat tat sāntvayatā priyām / (54.1) Par.?
priyaṃ ca bhīmasenasya pāñcālyā mahyam eva ca // (54.2) Par.?
sūta uvāca / (55.1) Par.?
arjunaḥ sahasājñāya harerhārdam athāsinā / (55.2) Par.?
maṇiṃ jahāra mūrdhanyaṃ dvijasya sahamūrdhajam // (55.3) Par.?
vimucya raśanābaddhaṃ bālahatyāhataprabham / (56.1) Par.?
tejasā maṇinā hīnaṃ śibirān nirayāpayat // (56.2) Par.?
vapanaṃ draviṇādānaṃ sthānān niryāpaṇaṃ tathā / (57.1) Par.?
eṣa hi brahmabandhūnāṃ vadho nānyo 'sti daihikaḥ // (57.2) Par.?
putraśokāturāḥ sarve pāṇḍavāḥ saha kṛṣṇayā / (58.1) Par.?
svānāṃ mṛtānāṃ yat kṛtyaṃ cakrurnirharaṇādikam // (58.2) Par.?
Duration=0.35005497932434 secs.