Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8966
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
devadeva namaste 'stu bhūtabhāvana pūrvaja / (1.2) Par.?
tadvijānīhi yaj jñānam ātmatattvanidarśanam // (1.3) Par.?
yadrūpaṃ yadadhiṣṭhānaṃ yataḥ sṛṣṭam idaṃ prabho / (2.1) Par.?
yatsaṃsthaṃ yat paraṃ yac ca tat tattvaṃ vada tattvataḥ // (2.2) Par.?
sarvaṃ hyetadbhavān veda bhūtabhavyabhavatprabhuḥ / (3.1) Par.?
karāmalakavadviśvaṃ vijñānāvasitaṃ tava // (3.2) Par.?
yadvijñāno yadādhāro yatparastvaṃ yadātmakaḥ / (4.1) Par.?
ekaḥ sṛjasi bhūtāni bhūtairevātmamāyayā // (4.2) Par.?
ātman bhāvayase tāni na parābhāvayan svayam / (5.1) Par.?
ātmaśaktim avaṣṭabhya ūrṇanābhirivāklamaḥ // (5.2) Par.?
nāhaṃ veda paraṃ hyasmin nāparaṃ na samaṃ vibho / (6.1) Par.?
nāmarūpaguṇairbhāvyaṃ sadasat kiṃcidanyataḥ // (6.2) Par.?
sa bhavān acaradghoraṃ yat tapaḥ susamāhitaḥ / (7.1) Par.?
tena khedayase nastvaṃ parāśaṅkāṃ ca yacchasi // (7.2) Par.?
etan me pṛcchataḥ sarvaṃ sarvajña sakaleśvara / (8.1) Par.?
vijānīhi yathaivedam ahaṃ budhye 'nuśāsitaḥ // (8.2) Par.?
brahmovāca / (9.1) Par.?
samyak kāruṇikasyedaṃ vatsa te vicikitsitam / (9.2) Par.?
yadahaṃ coditaḥ saumya bhagavadvīryadarśane // (9.3) Par.?
nānṛtaṃ tava tac cāpi yathā māṃ prabravīṣi bhoḥ / (10.1) Par.?
avijñāya paraṃ matta etāvat tvaṃ yato hi me // (10.2) Par.?
yena svarociṣā viśvaṃ rocitaṃ rocayāmyaham / (11.1) Par.?
yathārko 'gniryathā somo yatharkṣagrahatārakāḥ // (11.2) Par.?
tasmai namo bhagavate vāsudevāya dhīmahi / (12.1) Par.?
yanmāyayā durjayayā māṃ vadanti jagadgurum // (12.2) Par.?
vilajjamānayā yasya sthātum īkṣāpathe 'muyā / (13.1) Par.?
vimohitā vikatthante mamāham iti durdhiyaḥ // (13.2) Par.?
dravyaṃ karma ca kālaśca svabhāvo jīva eva ca / (14.1) Par.?
vāsudevāt paro brahman na cānyo 'rtho 'sti tattvataḥ // (14.2) Par.?
nārāyaṇaparā vedā devā nārāyaṇāṅgajāḥ / (15.1) Par.?
nārāyaṇaparā lokā nārāyaṇaparā makhāḥ // (15.2) Par.?
nārāyaṇaparo yogo nārāyaṇaparaṃ tapaḥ / (16.1) Par.?
nārāyaṇaparaṃ jñānaṃ nārāyaṇaparā gatiḥ // (16.2) Par.?
tasyāpi draṣṭurīśasya kūṭasthasyākhilātmanaḥ / (17.1) Par.?
sṛjyaṃ sṛjāmi sṛṣṭo 'ham īkṣayaivābhicoditaḥ // (17.2) Par.?
sattvaṃ rajastama iti nirguṇasya guṇāstrayaḥ / (18.1) Par.?
sthitisarganirodheṣu gṛhītā māyayā vibhoḥ // (18.2) Par.?
kāryakāraṇakartṛtve dravyajñānakriyāśrayāḥ / (19.1) Par.?
badhnanti nityadā muktaṃ māyinaṃ puruṣaṃ guṇāḥ // (19.2) Par.?
sa eṣa bhagavāṃl liṅgaistribhiretairadhokṣajaḥ / (20.1) Par.?
svalakṣitagatirbrahman sarveṣāṃ mama ceśvaraḥ // (20.2) Par.?
kālaṃ karma svabhāvaṃ ca māyeśo māyayā svayā / (21.1) Par.?
ātman yadṛcchayā prāptaṃ vibubhūṣurupādade // (21.2) Par.?
kālādguṇavyatikaraḥ pariṇāmaḥ svabhāvataḥ / (22.1) Par.?
karmaṇo janma mahataḥ puruṣādhiṣṭhitādabhūt // (22.2) Par.?
mahatastu vikurvāṇādrajaḥsattvopabṛṃhitāt / (23.1) Par.?
tamaḥpradhānastvabhavaddravyajñānakriyātmakaḥ // (23.2) Par.?
so 'haṅkāra iti prokto vikurvan samabhūt tridhā / (24.1) Par.?
vaikārikastaijasaśca tāmasaśceti yadbhidā / (24.2) Par.?
dravyaśaktiḥ kriyāśaktir jñānaśaktiriti prabho // (24.3) Par.?
tāmasādapi bhūtādervikurvāṇādabhūn nabhaḥ / (25.1) Par.?
tasya mātrā guṇaḥ śabdo liṅgaṃ yaddraṣṭṛdṛśyayoḥ // (25.2) Par.?
nabhaso 'tha vikurvāṇādabhūt sparśaguṇo 'nilaḥ / (26.1) Par.?
parānvayācchabdavāṃśca prāṇa ojaḥ saho balam // (26.2) Par.?
vāyorapi vikurvāṇāt kālakarmasvabhāvataḥ / (27.1) Par.?
udapadyata tejo vai rūpavat sparśaśabdavat // (27.2) Par.?
tejasastu vikurvāṇādāsīdambho rasātmakam / (28.1) Par.?
rūpavat sparśavaccāmbho ghoṣavacca parānvayāt // (28.2) Par.?
viśeṣastu vikurvāṇādambhaso gandhavān abhūt / (29.1) Par.?
parānvayādrasasparśaśabdarūpaguṇānvitaḥ // (29.2) Par.?
vaikārikān mano jajñe devā vaikārikā daśa / (30.1) Par.?
digvātārkapraceto'śvivahnīndropendramitrakāḥ // (30.2) Par.?
taijasāt tu vikurvāṇādindriyāṇi daśābhavan / (31.1) Par.?
jñānaśaktiḥ kriyāśaktirbuddhiḥ prāṇaśca taijasau / (31.2) Par.?
śrotraṃ tvagghrāṇadṛgjihvā vāgdormeḍhrāṅghripāyavaḥ // (31.3) Par.?
yadaite 'saṃgatā bhāvā bhūtendriyamanoguṇāḥ / (32.1) Par.?
yadāyatananirmāṇe na śekurbrahmavittama // (32.2) Par.?
tadā saṃhatya cānyonyaṃ bhagavacchakticoditāḥ / (33.1) Par.?
sadasattvam upādāya cobhayaṃ sasṛjurhyadaḥ // (33.2) Par.?
varṣapūgasahasrānte tadaṇḍam udake śayam / (34.1) Par.?
kālakarmasvabhāvastho jīvo jīvam ajīvayat // (34.2) Par.?
sa eva puruṣastasmādaṇḍaṃ nirbhidya nirgataḥ / (35.1) Par.?
sahasrorvaṅghribāhvakṣaḥ sahasrānanaśīrṣavān // (35.2) Par.?
yasyehāvayavairlokān kalpayanti manīṣiṇaḥ / (36.1) Par.?
kaṭyādibhiradhaḥ sapta saptordhvaṃ jaghanādibhiḥ // (36.2) Par.?
puruṣasya mukhaṃ brahma kṣatram etasya bāhavaḥ / (37.1) Par.?
ūrvorvaiśyo bhagavataḥ padbhyāṃ śūdro vyajāyata // (37.2) Par.?
bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko 'sya nābhitaḥ / (38.1) Par.?
hṛdā svarloka urasā maharloko mahātmanaḥ // (38.2) Par.?
grīvāyāṃ janaloko 'sya tapolokaḥ stanadvayāt / (39.1) Par.?
mūrdhabhiḥ satyalokastu brahmalokaḥ sanātanaḥ // (39.2) Par.?
tatkaṭyāṃ cātalaṃ kᄆptam ūrubhyāṃ vitalaṃ vibhoḥ / (40.1) Par.?
jānubhyāṃ sutalaṃ śuddhaṃ jaṅghābhyāṃ tu talātalam // (40.2) Par.?
mahātalaṃ tu gulphābhyāṃ prapadābhyāṃ rasātalam / (41.1) Par.?
pātālaṃ pādatalata iti lokamayaḥ pumān // (41.2) Par.?
bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko 'sya nābhitaḥ / (42.1) Par.?
svarlokaḥ kalpito mūrdhnā iti vā lokakalpanā // (42.2) Par.?
Duration=0.13829588890076 secs.