Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahābhārata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5336
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
hatvā svarikthaspṛdha ātatāyino yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ / (1.2) Par.?
sahānujaiḥ pratyavaruddhabhojanaḥ kathaṃ pravṛttaḥ kim akārṣīt tataḥ // (1.3) Par.?
sūta uvāca / (2.1) Par.?
vaṃśaṃ kurorvaṃśadavāgninirhṛtaṃ saṃrohayitvā bhavabhāvano hariḥ / (2.2) Par.?
niveśayitvā nijarājya īśvaro yudhiṣṭhiraṃ prītamanā babhūva ha // (2.3) Par.?
niśamya bhīṣmoktam athācyutoktaṃ pravṛttavijñānavidhūtavibhramaḥ / (3.1) Par.?
śaśāsa gām indra ivājitāśrayaḥ paridhyupāntām anujānuvartitaḥ // (3.2) Par.?
kāmaṃ vavarṣa parjanyaḥ sarvakāmadughā mahī / (4.1) Par.?
siṣicuḥ sma vrajān gāvaḥ payasodhasvatīrmudā // (4.2) Par.?
nadyaḥ samudrā girayaḥ savanaspativīrudhaḥ / (5.1) Par.?
phalantyoṣadhayaḥ sarvāḥ kāmam anvṛtu tasya vai // (5.2) Par.?
nādhayo vyādhayaḥ kleśā daivabhūtātmahetavaḥ / (6.1) Par.?
ajātaśatrāvabhavan jantūnāṃ rājñi karhicit // (6.2) Par.?
uṣitvā hāstinapure māsān katipayān hariḥ / (7.1) Par.?
suhṛdāṃ ca viśokāya svasuśca priyakāmyayā // (7.2) Par.?
āmantrya cābhyanujñātaḥ pariṣvajyābhivādya tam / (8.1) Par.?
āruroha rathaṃ kaiścit pariṣvakto 'bhivāditaḥ // (8.2) Par.?
subhadrā draupadī kuntī virāṭatanayā tathā / (9.1) Par.?
gāndhārī dhṛtarāṣṭraśca yuyutsurgautamo yamau // (9.2) Par.?
vṛkodaraśca dhaumyaśca striyo matsyasutādayaḥ / (10.1) Par.?
na sehire vimuhyanto virahaṃ śārṅgadhanvanaḥ // (10.2) Par.?
satsaṅgān muktaduḥsaṅgo hātuṃ notsahate budhaḥ / (11.1) Par.?
kīrtyamānaṃ yaśo yasya sakṛdākarṇya rocanam // (11.2) Par.?
tasmin nyastadhiyaḥ pārthāḥ saheran virahaṃ katham / (12.1) Par.?
darśanasparśasaṃlāpa śayanāsanabhojanaiḥ // (12.2) Par.?
sarve te 'nimiṣairakṣaistam anudrutacetasaḥ / (13.1) Par.?
vīkṣantaḥ snehasambaddhā vicelustatra tatra ha // (13.2) Par.?
nyarundhann udgaladbāṣpam autkaṇṭhyāddevakīsute / (14.1) Par.?
niryātyagārān no 'bhadram iti syādbāndhavastriyaḥ // (14.2) Par.?
mṛdaṅgaśaṅkhabheryaśca vīṇāpaṇavagomukhāḥ / (15.1) Par.?
dhundhuryānakaghaṇṭādyā nedurdundubhayastathā // (15.2) Par.?
prāsādaśikharārūḍhāḥ kurunāryo didṛkṣayā / (16.1) Par.?
vavṛṣuḥ kusumaiḥ kṛṣṇaṃ premavrīḍāsmitekṣaṇāḥ // (16.2) Par.?
sitātapatraṃ jagrāha muktādāmavibhūṣitam / (17.1) Par.?
ratnadaṇḍaṃ guḍākeśaḥ priyaḥ priyatamasya ha // (17.2) Par.?
uddhavaḥ sātyakiścaiva vyajane paramādbhute / (18.1) Par.?
vikīryamāṇaḥ kusumai reje madhupatiḥ pathi // (18.2) Par.?
aśrūyantāśiṣaḥ satyāstatra tatra dvijeritāḥ / (19.1) Par.?
nānurūpānurūpāśca nirguṇasya guṇātmanaḥ // (19.2) Par.?
anyonyam āsīt saṃjalpa uttamaślokacetasām / (20.1) Par.?
kauravendrapurastrīṇāṃ sarvaśrutimanoharaḥ // (20.2) Par.?
sa vai kilāyaṃ puruṣaḥ purātano ya eka āsīdaviśeṣa ātmani / (21.1) Par.?
agre guṇebhyo jagadātmanīśvare nimīlitātman niśi suptaśaktiṣu // (21.2) Par.?
sa eva bhūyo nijavīryacoditāṃ svajīvamāyāṃ prakṛtiṃ sisṛkṣatīm / (22.1) Par.?
anāmarūpātmani rūpanāmanī vidhitsamāno 'nusasāra śāstrakṛt // (22.2) Par.?
sa vā ayaṃ yat padam atra sūrayo jitendriyā nirjitamātariśvanaḥ / (23.1) Par.?
paśyanti bhaktyutkalitāmalātmanā nanveṣa sattvaṃ parimārṣṭum arhati // (23.2) Par.?
sa vā ayaṃ sakhyanugītasatkatho vedeṣu guhyeṣu ca guhyavādibhiḥ / (24.1) Par.?
ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra sajjate // (24.2) Par.?
yadā hyadharmeṇa tamodhiyo nṛpā jīvanti tatraiṣa hi sattvataḥ kila / (25.1) Par.?
dhatte bhagaṃ satyam ṛtaṃ dayāṃ yaśo bhavāya rūpāṇi dadhadyuge yuge // (25.2) Par.?
aho alaṃ ślāghyatamaṃ yadoḥ kulam aho alaṃ puṇyatamaṃ madhorvanam / (26.1) Par.?
yadeṣa puṃsām ṛṣabhaḥ śriyaḥ patiḥ svajanmanā caṅkramaṇena cāñcati // (26.2) Par.?
aho bata svaryaśasastiraskarī kuśasthalī puṇyayaśaskarī bhuvaḥ / (27.1) Par.?
paśyanti nityaṃ yadanugraheṣitaṃ smitāvalokaṃ svapatiṃ sma yatprajāḥ // (27.2) Par.?
nūnaṃ vratasnānahutādineśvaraḥ samarcito hyasya gṛhītapāṇibhiḥ / (28.1) Par.?
pibanti yāḥ sakhyadharāmṛtaṃ muhur vrajastriyaḥ saṃmumuhuryadāśayāḥ // (28.2) Par.?
yā vīryaśulkena hṛtāḥ svayaṃvare pramathya caidyapramukhān hi śuṣmiṇaḥ / (29.1) Par.?
pradyumnasāmbāmbasutādayo 'parā yāścāhṛtā bhaumavadhe sahasraśaḥ // (29.2) Par.?
etāḥ paraṃ strītvam apāstapeśalaṃ nirastaśaucaṃ bata sādhu kurvate / (30.1) Par.?
yāsāṃ gṛhāt puṣkaralocanaḥ patir na jātvapaityāhṛtibhirhṛdi spṛśan // (30.2) Par.?
evaṃvidhā gadantīnāṃ sa giraḥ purayoṣitām / (31.1) Par.?
nirīkṣaṇenābhinandan sasmitena yayau hariḥ // (31.2) Par.?
ajātaśatruḥ pṛtanāṃ gopīthāya madhudviṣaḥ / (32.1) Par.?
parebhyaḥ śaṅkitaḥ snehāt prāyuṅkta caturaṅgiṇīm // (32.2) Par.?
atha dūrāgatān śauriḥ kauravān virahāturān / (33.1) Par.?
saṃnivartya dṛḍhaṃ snigdhān prāyāt svanagarīṃ priyaiḥ // (33.2) Par.?
kurujāṅgalapāñcālān śūrasenān sayāmunān / (34.1) Par.?
brahmāvartaṃ kurukṣetraṃ matsyān sārasvatān atha // (34.2) Par.?
marudhanvam atikramya sauvīrābhīrayoḥ parān / (35.1) Par.?
ānartān bhārgavopāgācchrāntavāho manāg vibhuḥ // (35.2) Par.?
tatra tatra ha tatratyairhariḥ pratyudyatārhaṇaḥ / (36.1) Par.?
sāyaṃ bheje diśaṃ paścādgaviṣṭho gāṃ gatastadā // (36.2) Par.?
Duration=0.22489500045776 secs.