Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8953
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ānartān sa upavrajya svṛddhāñ janapadān svakān / (1.2) Par.?
dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayann iva // (1.3) Par.?
sa uccakāśe dhavalodaro daro 'pyurukramasyādharaśoṇaśoṇimā / (2.1) Par.?
dādhmāyamānaḥ karakañjasampuṭe yathābjakhaṇḍe kalahaṃsa utsvanaḥ // (2.2) Par.?
tam upaśrutya ninadaṃ jagadbhayabhayāvaham / (3.1) Par.?
pratyudyayuḥ prajāḥ sarvā bhartṛdarśanalālasāḥ // (3.2) Par.?
tatropanītabalayo raverdīpam ivādṛtāḥ / (4.1) Par.?
ātmārāmaṃ pūrṇakāmaṃ nijalābhena nityadā // (4.2) Par.?
prītyutphullamukhāḥ procurharṣagadgadayā girā / (5.1) Par.?
pitaraṃ sarvasuhṛdam avitāram ivārbhakāḥ // (5.2) Par.?
natāḥ sma te nātha sadāṅghripaṅkajaṃ viriñcavairiñcyasurendravanditam / (6.1) Par.?
parāyaṇaṃ kṣemam ihecchatāṃ paraṃ na yatra kālaḥ prabhavet paraḥ prabhuḥ // (6.2) Par.?
bhavāya nastvaṃ bhava viśvabhāvana tvam eva mātātha suhṛtpatiḥ pitā / (7.1) Par.?
tvaṃ sadgururnaḥ paramaṃ ca daivataṃ yasyānuvṛttyā kṛtino babhūvima // (7.2) Par.?
aho sanāthā bhavatā sma yadvayaṃ traiviṣṭapānām api dūradarśanam / (8.1) Par.?
premasmitasnigdhanirīkṣaṇānanaṃ paśyema rūpaṃ tava sarvasaubhagam // (8.2) Par.?
yarhyambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛddidṛkṣayā / (9.1) Par.?
tatrābdakoṭipratimaḥ kṣaṇo bhaved raviṃ vinākṣṇoriva nastavācyuta // (9.2) Par.?
kathaṃ vayaṃ nātha ciroṣite tvayi prasannadṛṣṭyākhilatāpaśoṣaṇam / (10.1) Par.?
jīvema te sundarahāsaśobhitam apaśyamānā vadanaṃ manoharam // (10.2) Par.?
iti codīritā vācaḥ prajānāṃ bhaktavatsalaḥ / (11.1) Par.?
śṛṇvāno 'nugrahaṃ dṛṣṭyā vitanvan prāviśat puram // (11.2) Par.?
madhubhojadaśārhārhakukurāndhakavṛṣṇibhiḥ / (12.1) Par.?
ātmatulyabalairguptāṃ nāgairbhogavatīm iva // (12.2) Par.?
sarvartusarvavibhavapuṇyavṛkṣalatāśramaiḥ / (13.1) Par.?
udyānopavanārāmair vṛtapadmākaraśriyam // (13.2) Par.?
gopuradvāramārgeṣu kṛtakautukatoraṇām / (14.1) Par.?
citradhvajapatākāgrairantaḥ pratihatātapām // (14.2) Par.?
saṃmārjitamahāmārgarathyāpaṇakacatvarām / (15.1) Par.?
siktāṃ gandhajalairuptāṃ phalapuṣpākṣatāṅkuraiḥ // (15.2) Par.?
dvāri dvāri gṛhāṇāṃ ca dadhyakṣataphalekṣubhiḥ / (16.1) Par.?
alaṃkṛtāṃ pūrṇakumbhairbalibhirdhūpadīpakaiḥ // (16.2) Par.?
niśamya preṣṭham āyāntaṃ vasudevo mahāmanāḥ / (17.1) Par.?
akrūraścograsenaśca rāmaścādbhutavikramaḥ // (17.2) Par.?
pradyumnaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ / (18.1) Par.?
praharṣavegocchaśitaśayanāsanabhojanāḥ // (18.2) Par.?
vāraṇendraṃ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ / (19.1) Par.?
śaṅkhatūryaninādena brahmaghoṣeṇa cādṛtāḥ / (19.2) Par.?
pratyujjagmū rathairhṛṣṭāḥ praṇayāgatasādhvasāḥ // (19.3) Par.?
vāramukhyāśca śataśo yānaistaddarśanotsukāḥ / (20.1) Par.?
lasatkuṇḍalanirbhātakapolavadanaśriyaḥ // (20.2) Par.?
naṭanartakagandharvāḥ sūtamāgadhavandinaḥ / (21.1) Par.?
gāyanti cottamaślokacaritānyadbhutāni ca // (21.2) Par.?
bhagavāṃstatra bandhūnāṃ paurāṇām anuvartinām / (22.1) Par.?
yathāvidhyupasaṃgamya sarveṣāṃ mānam ādadhe // (22.2) Par.?
prahvābhivādanāśleṣakarasparśasmitekṣaṇaiḥ / (23.1) Par.?
āśvāsya cāśvapākebhyo varaiścābhimatairvibhuḥ // (23.2) Par.?
svayaṃ ca gurubhirvipraiḥ sadāraiḥ sthavirairapi / (24.1) Par.?
āśīrbhiryujyamāno 'nyairvandibhiścāviśat puram // (24.2) Par.?
rājamārgaṃ gate kṛṣṇe dvārakāyāḥ kulastriyaḥ / (25.1) Par.?
harmyāṇyāruruhurvipra tadīkṣaṇamahotsavāḥ // (25.2) Par.?
nityaṃ nirīkṣamāṇānāṃ yadapi dvārakaukasām / (26.1) Par.?
na vitṛpyanti hi dṛśaḥ śriyo dhāmāṅgam acyutam // (26.2) Par.?
śriyo nivāso yasyoraḥ pānapātraṃ mukhaṃ dṛśām / (27.1) Par.?
bāhavo lokapālānāṃ sāraṅgāṇāṃ padāmbujam // (27.2) Par.?
sitātapatravyajanairupaskṛtaḥ prasūnavarṣairabhivarṣitaḥ pathi / (28.1) Par.?
piśaṅgavāsā vanamālayā babhau ghano yathārkoḍupacāpavaidyutaiḥ // (28.2) Par.?
praviṣṭastu gṛhaṃ pitroḥ pariṣvaktaḥ svamātṛbhiḥ / (29.1) Par.?
vavande śirasā sapta devakīpramukhā mudā // (29.2) Par.?
tāḥ putram aṅkam āropya snehasnutapayodharāḥ / (30.1) Par.?
harṣavihvalitātmānaḥ siṣicurnetrajairjalaiḥ // (30.2) Par.?
athāviśat svabhavanaṃ sarvakāmam anuttamam / (31.1) Par.?
prāsādā yatra patnīnāṃ sahasrāṇi ca ṣoḍaśa // (31.2) Par.?
patnyaḥ patiṃ proṣya gṛhānupāgataṃ vilokya saṃjātamanomahotsavāḥ / (32.1) Par.?
uttasthurārāt sahasāsanāśayāt sākaṃ vratairvrīḍitalocanānanāḥ // (32.2) Par.?
tam ātmajairdṛṣṭibhirantarātmanā durantabhāvāḥ parirebhire patim / (33.1) Par.?
niruddham apyāsravadambu netrayor vilajjatīnāṃ bhṛguvarya vaiklavāt // (33.2) Par.?
yadyapyasau pārśvagato rahogatas tathāpi tasyāṅghriyugaṃ navaṃ navam / (34.1) Par.?
pade pade kā virameta tatpadāc calāpi yacchrīrna jahāti karhicit // (34.2) Par.?
evaṃ nṛpāṇāṃ kṣitibhārajanmanām akṣauhiṇībhiḥ parivṛttatejasām / (35.1) Par.?
vidhāya vairaṃ śvasano yathānalaṃ mitho vadhenoparato nirāyudhaḥ // (35.2) Par.?
sa eṣa naraloke 'sminn avatīrṇaḥ svamāyayā / (36.1) Par.?
reme strīratnakūṭastho bhagavān prākṛto yathā // (36.2) Par.?
uddāmabhāvapiśunāmalavalguhāsavrīḍāvalokanihato madano 'pi yāsām / (37.1) Par.?
saṃmuhya cāpam ajahāt pramadottamāstā yasyendriyaṃ vimathituṃ kuhakairna śekuḥ // (37.2) Par.?
tam ayaṃ manyate loko hyasaṅgam api saṅginam / (38.1) Par.?
ātmaupamyena manujaṃ vyāpṛṇvānaṃ yato 'budhaḥ // (38.2) Par.?
etadīśanam īśasya prakṛtistho 'pi tadguṇaiḥ / (39.1) Par.?
na yujyate sadātmasthairyathā buddhistadāśrayā // (39.2) Par.?
taṃ menire 'balā mūḍhāḥ straiṇaṃ cānuvrataṃ rahaḥ / (40.1) Par.?
apramāṇavido bharturīśvaraṃ matayo yathā // (40.2) Par.?
Duration=0.13046503067017 secs.