Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3638
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'nāgatābādhāpratiṣedhaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
utthāyotthāya satataṃ svasthenārogyamicchatā / (3.1) Par.?
dhīmatā yadanuṣṭheyaṃ tat sarvaṃ sampravakṣyate // (3.2) Par.?
tatrādau dantapavanaṃ dvādaśāṅgulamāyatam / (4.1) Par.?
kaniṣṭhikāparīṇāham ṛjvagranthitam avraṇam // (4.2) Par.?
ayugmagranthi yaccāpi pratyagraṃ śastabhūmijam / (5.1) Par.?
avekṣyartuṃ ca doṣaṃ ca rasaṃ vīryaṃ ca yojayet // (5.2) Par.?
kaṣāyaṃ madhuraṃ tiktaṃ kaṭukaṃ prātarutthitaḥ / (6.1) Par.?
nimbaśca tiktake śreṣṭhaḥ kaṣāye khadirastathā // (6.2) Par.?
madhūko madhure śreṣṭhaḥ karañjaḥ kaṭuke tathā / (7.1) Par.?
kṣaudravyoṣatrivargāktaṃ satailaṃ saindhavena ca // (7.2) Par.?
cūrṇena tejovatyāśca dantānnityaṃ viśodhayet / (8.1) Par.?
ekaikaṃ gharṣayeddantaṃ mṛdunā kūrcakena ca // (8.2) Par.?
dantaśodhanacūrṇena dantamāṃsānyabādhayan / (9.1) Par.?
taddaurgandhyopadehau tu śleṣmāṇaṃ cāpakarṣati // (9.2) Par.?
vaiśadyamannābhiruciṃ saumanasyaṃ karoti ca / (10.1) Par.?
na khādedgalatālvoṣṭhajihvārogasamudbhave // (10.2) Par.?
athāsyapāke śvāse ca kāsahikkāvamīṣu ca / (11.1) Par.?
durbalo 'jīrṇabhaktaśca mūrcchārto madapīḍitaḥ // (11.2) Par.?
śirorujārtastṛṣitaḥ śrāntaḥ pānaklamānvitaḥ / (12.1) Par.?
arditī karṇaśūlī ca dantarogī ca mānavaḥ // (12.2) Par.?
jihvānirlekhanaṃ raupyaṃ sauvarṇaṃ vārkṣam eva ca / (13.1) Par.?
tanmalāpaharaṃ śastaṃ mṛdu ślakṣṇaṃ daśāṅgulam // (13.2) Par.?
mukhavairasyadaurgandhyaśophajāḍyaharaṃ sukham / (14.1) Par.?
dantadārḍhyakaraṃ rucyaṃ snehagaṇḍūṣadhāraṇam // (14.2) Par.?
kṣīravṛkṣakaṣāyair vā kṣīreṇa ca vimiśritaiḥ / (15.1) Par.?
bhilloṭakakaṣāyeṇa tathaivāmalakasya vā // (15.2) Par.?
prakṣālayenmukhaṃ netre svasthaḥ śītodakena vā / (16.1) Par.?
nīlikāṃ mukhaśoṣaṃ ca piḍakāṃ vyaṅgam eva ca // (16.2) Par.?
raktapittakṛtān rogān sadya eva vināśayet / (17.1) Par.?
sukhaṃ laghu nirīkṣeta dṛḍhaṃ paśyati cakṣuṣā // (17.2) Par.?
mataṃ srotoñjanaṃ śreṣṭhaṃ viśuddhaṃ sindhusaṃbhavam / (18.1) Par.?
dāhakaṇḍūmalaghnaṃ ca dṛṣṭikledarujāpaham // (18.2) Par.?
tejorūpāvahaṃ caiva sahate mārutātapau / (19.1) Par.?
na netrarogā jāyante tasmād añjanamācaret // (19.2) Par.?
bhuktavāñchirasā snātaḥ śrāntaśchardanavāhanaiḥ / (20.1) Par.?
rātrau jāgaritaścāpi nāñjyājjvarita eva ca // (20.2) Par.?
karpūrajātīkakkolalavaṅgakaṭukāhvayaiḥ / (21.1) Par.?
sacūrṇapūgaiḥ sahitaṃ patraṃ tāmbūlajaṃ śubham // (21.2) Par.?
mukhavaiśadyasaugandhyakāntisauṣṭhavakārakam / (22.1) Par.?
hanudantasvaramalajihvendriyaviśodhanam // (22.2) Par.?
prasekaśamanaṃ hṛdyaṃ galāmayavināśanam / (23.1) Par.?
pathyaṃ suptotthite bhukte snāte vānte ca mānave // (23.2) Par.?
raktapittakṣatakṣīṇatṛṣṇāmūrcchāparītinām / (24.1) Par.?
rūkṣadurbalamartyānāṃ na hitaṃ cāsyaśoṣiṇām // (24.2) Par.?
śirogatāṃstathā rogāñchirobhaṅgo 'pakarṣati / (25.1) Par.?
keśānāṃ mārdavaṃ dairghyaṃ bahutvaṃ snigdhakṛṣṇatām // (25.2) Par.?
karoti śirasastṛptiṃ sutvakkam api cānanam / (26.1) Par.?
saṃtarpaṇaṃ cendriyāṇāṃ śirasaḥ pratipūraṇam // (26.2) Par.?
madhukaṃ kṣīraśuklā ca saralaṃ devadāru ca / (27.1) Par.?
kṣudrakaṃ pañcanāmānaṃ samabhāgāni saṃharet // (27.2) Par.?
teṣāṃ kalkakaṣāyābhyāṃ cakratailaṃ vipācayet / (28.1) Par.?
sadaiva śītalaṃ jantor mūrdhni tailaṃ pradāpayet // (28.2) Par.?
keśaprasādhanī keśyā rajojantumalāpahā / (29.1) Par.?
hanumanyāśiraḥkarṇaśūlaghnaṃ karṇapūraṇam // (29.2) Par.?
abhyaṅgo mārdavakaraḥ kaphavātanirodhanaḥ / (30.1) Par.?
dhātūnāṃ puṣṭijanano mṛjāvarṇabalapradaḥ // (30.2) Par.?
sekaḥ śramaghno 'nilahṛdbhagnasandhiprasādhakaḥ / (31.1) Par.?
kṣatāgnidagdhābhihatavighṛṣṭānāṃ rujāpahaḥ // (31.2) Par.?
jalasiktasya vardhante yathā mūle 'ṅkurāstaroḥ / (32.1) Par.?
tathā dhātuvivṛddhirhi snehasiktasya jāyate // (32.2) Par.?
sirāmukhai romakūpair dhamanībhiśca tarpayan / (33.1) Par.?
śarīrabalamādhatte yuktaḥ sneho 'vagāhane // (33.2) Par.?
tatra prakṛtisātmyartudeśadoṣavikāravit / (34.1) Par.?
tailaṃ ghṛtaṃ vā matimān yuñjyādabhyaṅgasekayoḥ // (34.2) Par.?
kevalaṃ sāmadoṣeṣu na kathaṃcana yojayet / (35.1) Par.?
taruṇajvaryajīrṇī ca nābhyaktavyaḥ kathaṃcana // (35.2) Par.?
tathā virikto vāntaśca nirūḍho yaśca mānavaḥ / (36.1) Par.?
pūrvayoḥ kṛcchratā vyādher asādhyatvam athāpi vā // (36.2) Par.?
śeṣāṇāṃ tadahaḥ proktā agnimāndyādayo gadāḥ / (37.1) Par.?
saṃtarpaṇasamutthānāṃ rogāṇāṃ naiva kārayet // (37.2) Par.?
śarīrāyāsajananaṃ karma vyāyāmasaṃjñitam / (38.1) Par.?
tat kṛtvā tu sukhaṃ dehaṃ vimṛdnīyāt samantataḥ // (38.2) Par.?
śarīropacayaḥ kāntirgātrāṇāṃ suvibhaktatā / (39.1) Par.?
dīptāgnitvamanālasyaṃ sthiratvaṃ lāghavaṃ mṛjā // (39.2) Par.?
śramaklamapipāsoṣṇaśītādīnāṃ sahiṣṇutā / (40.1) Par.?
ārogyaṃ cāpi paramaṃ vyāyāmādupajāyate // (40.2) Par.?
na cāsti sadṛśaṃ tena kiṃcit sthaulyāpakarṣaṇam / (41.1) Par.?
na ca vyāyāminaṃ martyamardayantyarayo balāt // (41.2) Par.?
na cainaṃ sahasākramya jarā samadhirohati / (42.1) Par.?
sthirībhavati māṃsaṃ ca vyāyāmābhiratasya ca // (42.2) Par.?
vyāyāmasvinnagātrasya padbhyāmudvartitasya ca / (43.1) Par.?
vyādhayo nopasarpanti siṃhaṃ kṣudramṛgā iva // (43.2) Par.?
vayorūpaguṇair hīnam api kuryāt sudarśanam / (44.1) Par.?
vyāyāmaṃ kurvato nityaṃ viruddham api bhojanam // (44.2) Par.?
vidagdhamavidagdhaṃ vā nirdoṣaṃ paripacyate / (45.1) Par.?
vyāyāmo hi sadā pathyo balināṃ snigdhabhojinām // (45.2) Par.?
sa ca śīte vasante ca teṣāṃ pathyatamaḥ smṛtaḥ / (46.1) Par.?
sarveṣvṛtuṣvaharahaḥ puṃbhir ātmahitaiṣibhiḥ // (46.2) Par.?
balasyārdhena kartavyo vyāyāmo hantyato 'nyathā / (47.1) Par.?
hṛdi sthānasthito vāyuryadā vaktraṃ prapadyate // (47.2) Par.?
vyāyāmaṃ kurvato jantostadbalārdhasya lakṣaṇam / (48.1) Par.?
vayobalaśarīrāṇi deśakālāśanāni ca // (48.2) Par.?
samīkṣya kuryādvyāyāmamanyathā rogamāpnuyāt / (49.1) Par.?
kṣayatṛṣṇārucicchardiraktapittabhramaklamāḥ // (49.2) Par.?
kāsaśoṣajvaraśvāsā ativyāyāmasaṃbhavāḥ / (50.1) Par.?
raktapittī kṛśaḥ śoṣī śvāsakāsakṣatāturaḥ // (50.2) Par.?
bhuktavān strīṣu ca kṣīṇastṛḍbhramārtaśca varjayet / (51.1) Par.?
udvartana (massage)
udvartanaṃ vātaharaṃ kaphamedovilāpanam // (51.2) Par.?
sthirīkaraṇamaṅgānāṃ tvakprasādakaraṃ param / (52.1) Par.?
sirāmukhaviviktatvaṃ tvaksthasyāgneśca tejanam // (52.2) Par.?
udgharṣaṇotsādanābhyāṃ jāyeyātāmasaṃśayam / (53.1) Par.?
utsādanādbhavet strīṇāṃ viśeṣāt kāntimadvapuḥ // (53.2) Par.?
praharṣasaubhāgyamṛjālāghavādiguṇānvitam / (54.1) Par.?
udgharṣaṇaṃ tu vijñeyaṃ kaṇḍūkoṣṭhānilāpaham // (54.2) Par.?
ūrvoḥ saṃjanayatyāśu phenakaḥ sthairyalāghave / (55.1) Par.?
kaṇḍūkoṭhānilastambhamalarogāpahaśca saḥ // (55.2) Par.?
tejanaṃ tvaggatasyāgneḥ sirāmukhavivecanam / (56.1) Par.?
udgharṣaṇaṃ tviṣṭikayā kaṇḍūkoṭhavināśanam // (56.2) Par.?
snāna
nidrādāhaśramaharaṃ svedakaṇḍūtṛṣāpaham / (57.1) Par.?
hṛdyaṃ malaharaṃ śreṣṭhaṃ sarvendriyavibodhanam // (57.2) Par.?
tandrāpāpmopaśamanaṃ tuṣṭidaṃ puṃstvavardhanam / (58.1) Par.?
raktaprasādanaṃ cāpi snānamagneśca dīpanam // (58.2) Par.?
uṣṇena śirasaḥ snānamahitaṃ cakṣuṣaḥ sadā / (59.1) Par.?
śītena śirasaḥ snānaṃ cakṣuṣyamiti nirdiśet // (59.2) Par.?
śleṣmamārutakope tu jñātvā vyādhibalābalam / (60.1) Par.?
kāmamuṣṇaṃ śiraḥsnānaṃ bhaiṣajyārthaṃ samācaret // (60.2) Par.?
atiśītāmbu śīte ca śleṣmamārutakopanam / (61.1) Par.?
atyuṣṇam uṣṇakāle ca pittaśoṇitakopanam // (61.2) Par.?
taccātisārajvaritakarṇaśūlānilārtiṣu / (62.1) Par.?
ādhmānārocakājīrṇabhuktavatsu ca garhitam // (62.2) Par.?
saubhāgyadaṃ varṇakaraṃ prītyojobalavardhanam / (63.1) Par.?
svedadaurgandhyavaivarṇyaśramaghnamanulepanam // (63.2) Par.?
snānaṃ yeṣāṃ niṣiddhaṃ tu teṣāmapyanulepanam / (64.1) Par.?
rakṣoghnamatha caujasyaṃ saubhāgyakaramuttamam // (64.2) Par.?
sumanombararatnānāṃ dhāraṇaṃ prītivardhanam / (65.1) Par.?
mukhālepāddṛḍhaṃ cakṣuḥ pīnagaṇḍaṃ tathānanam // (65.2) Par.?
avyaṅgapiḍakaṃ kāntaṃ bhavatyambujasannibham / (66.1) Par.?
pakṣmalaṃ viśadaṃ kāntamamalojjvalamaṇḍalam // (66.2) Par.?
netramañjanasaṃyogādbhaveccāmalatārakam / (67.1) Par.?
yaśasyaṃ svargyamāyuṣyaṃ dhanadhānyavivardhanam // (67.2) Par.?
devatātithiviprāṇāṃ pūjanaṃ gotravardhanam / (68.1) Par.?
āhāraḥ prīṇanaḥ sadyo balakṛd dehadhārakaḥ // (68.2) Par.?
āyustejaḥsamutsāhasmṛtyojo'gnivivardhanaḥ / (69.1) Par.?
pādaprakṣālanaṃ pādamalarogaśramāpaham // (69.2) Par.?
cakṣuḥprasādanaṃ vṛṣyaṃ rakṣoghnaṃ prītivardhanam / (70.1) Par.?
nidrākaro dehasukhaścakṣuṣyaḥ śramasuptinut // (70.2) Par.?
pādatvaṅmṛdukārī ca pādābhyaṅgaḥ sadā hitaḥ / (71.1) Par.?
pādarogaharaṃ vṛṣyaṃ rakṣoghnaṃ prītivardhanam // (71.2) Par.?
sukhapracāramojasyaṃ sadā pādatradhāraṇam / (72.1) Par.?
anārogyamanāyuṣyaṃ cakṣuṣor upaghātakṛt // (72.2) Par.?
pādābhyām anupānadbhyāṃ sadā caṅkramaṇaṃ nṛṇām / (73.1) Par.?
pāpmopaśamanaṃ keśanakharomāpamārjanam // (73.2) Par.?
harṣalāghavasaubhāgyakaram utsāhavardhanam / (74.1) Par.?
bāṇavāraṃ mṛjāvarṇatejobalavivardhanam // (74.2) Par.?
pavitraṃ keśyamuṣṇīṣaṃ vātātaparajo'paham / (75.1) Par.?
varṣānilarajogharmahimādīnāṃ nivāraṇam // (75.2) Par.?
varṇyaṃ cakṣuṣyamaujasyaṃ śaṃkaraṃ chatradhāraṇam / (76.1) Par.?
śunaḥ sarīsṛpavyālaviṣāṇibhyo bhayāpaham // (76.2) Par.?
śramaskhalanadoṣaghnaṃ sthavire ca praśasyate / (77.1) Par.?
sattvotsāhabalasthairyadhairyavīryavivardhanam // (77.2) Par.?
avaṣṭambhakaraṃ cāpi bhayaghnaṃ daṇḍadhāraṇam / (78.1) Par.?
āsyā varṇakaphasthaulyasaukumāryakarī sukhā // (78.2) Par.?
adhvā varṇakaphasthaulyasaukumāryavināśanaḥ / (79.1) Par.?
atyadhvā viparīto 'smājjarādaurbalyakṛcca saḥ // (79.2) Par.?
yattu caṅkramaṇaṃ nātidehapīḍākaraṃ bhavet / (80.1) Par.?
tadāyurbalamedhāgnipradam indriyabodhanam // (80.2) Par.?
śramānilaharaṃ vṛṣyaṃ puṣṭinidrādhṛtipradam / (81.1) Par.?
sukhaṃ śayyāsanaṃ duḥkhaṃ viparītaguṇaṃ matam // (81.2) Par.?
vālavyajanamaujasyaṃ makṣikādīnapohati / (82.1) Par.?
śoṣadāhaśramasvedamūrcchāghno vyajanānilaḥ // (82.2) Par.?
prītinidrākaraṃ vṛṣyaṃ kaphavātaśramāpaham / (83.1) Par.?
saṃvāhanaṃ māṃsaraktatvakprasādakaraṃ sukham // (83.2) Par.?
pravātaṃ raukṣyavaivarṇyastambhakṛddāhapaktinut / (84.1) Par.?
svedamūrcchāpipāsāghnam apravātamato 'nyathā // (84.2) Par.?
sukhaṃ vātaṃ praseveta grīṣme śaradi mānavaḥ / (85.1) Par.?
nivātaṃ hy āyuṣe sevyamārogyāya ca sarvadā // (85.2) Par.?
ātapaḥ pittatṛṣṇāgnisvedamūrcchābhramāsrakṛt / (86.1) Par.?
dāhavaivarṇyakārī ca chāyā caitānapohati // (86.2) Par.?
agnirvātakaphastambhaśītavepathunāśanaḥ / (87.1) Par.?
āmābhiṣyandajaraṇo raktapittapradūṣaṇaḥ // (87.2) Par.?
puṣṭivarṇabalotsāhamagnidīptimatandritām / (88.1) Par.?
karoti dhātusāmyaṃ ca nidrā kāle niṣevitā // (88.2) Par.?
tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt // (89.1) Par.?
na rājadviṣṭaparuṣapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṃśca na narendradviṣṭonmattapatitakṣudranīcānupāsīta // (90.1) Par.?
vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca // (91.1) Par.?
nāgnigogurubrāhmaṇapreṅkhādampatyantareṇa yāyāt / (92.1) Par.?
na śavamanuyāyāt / (92.2) Par.?
devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākrameta / (92.3) Par.?
nāstaṃ gacchantamudyantaṃ vādityaṃ vīkṣeta / (92.4) Par.?
gāṃ dhāpayantīṃ dhayantīṃ paraśasyaṃ vā carantīṃ na kasmaicidācakṣīta na colkāpātotpātendradhanūṃṣi / (92.5) Par.?
nāgniṃ mukhenopadhamet / (92.6) Par.?
nāpo bhūmiṃ vā pāṇipādenābhihanyāt // (92.7) Par.?
na vegān dhārayed vātamūtrapurīṣādīnām / (93.1) Par.?
na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisaṃnikṛṣṭān utsṛjenna prakāśaṃ na vāyvagnisalilasomārkagogurupratimukham // (93.2) Par.?
na bhūmiṃ vilikhet nāsaṃvṛtamukhaḥ sadasi jṛmbhodgārakāsaśvāsakṣavathūn utsṛjet na paryaṅkikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt // (94.1) Par.?
na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā // (95.1) Par.?
na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta // (96.1) Par.?
ucitādapyahitāt kramaśo viramet hitamanucitam apyāseveta kramaśo na caikāntataḥ pādahīnāt // (97.1) Par.?
nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti // (98.1) Par.?
na bhuñjītoddhṛtasnehaṃ naṣṭaṃ paryuṣitaṃ payaḥ / (99.1) Par.?
na naktaṃ dadhi bhuñjīta na cāpyaghṛtaśarkaram // (99.2) Par.?
nāmudgayūṣaṃ nākṣaudraṃ noṣṇaṃ nāmalakair vinā / (100.1) Par.?
anyathā janayet kuṣṭhavisarpādīn gadān bahūn / (100.2) Par.?
nātmānamudake paśyenna nagnaḥ praviśejjalam // (100.3) Par.?
dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet // (101.1) Par.?
bhavanti cātra / (102.1) Par.?
yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām / (102.2) Par.?
teṣu teṣu pradātavyā rasāste te vijānatā // (102.3) Par.?
varṣāsu na pibettoyaṃ pibeccharadi mātrayā / (103.1) Par.?
varṣāsu caturo māsān mātrāvadudakaṃ pibet // (103.2) Par.?
uṣṇaṃ haime vasante ca kāmaṃ grīṣme tu śītalam / (104.1) Par.?
hemante ca vasante ca sīdhvariṣṭau pibennaraḥ // (104.2) Par.?
śṛtaśītaṃ payo grīṣme prāvṛṭkāle rasaṃ pibet / (105.1) Par.?
yūṣaṃ varṣati tasyānte prapibecchītalaṃ jalam // (105.2) Par.?
svastha evamato 'nyastu doṣāhāragatānugaḥ / (106.1) Par.?
snehaṃ saindhavacūrṇena pippalībhiśca saṃyutam // (106.2) Par.?
pibedagnivivṛddhyarthaṃ na ca vegān vidhārayet / (107.1) Par.?
agnidīptikaraṃ nṝṇāṃ rogāṇāṃ śamanaṃ prati // (107.2) Par.?
prāvṛṭśaradvasanteṣu samyak snehādimācaret / (108.1) Par.?
kaphe pracchardanaṃ pitte vireko bastirīraṇe // (108.2) Par.?
śasyate triṣv api sadā vyāyāmo doṣanāśanaḥ / (109.1) Par.?
bhuktaṃ viruddhamapyannaṃ vyāyāmānna praduṣyati // (109.2) Par.?
utsargamaithunāhāraśodhane syāttu tanmanāḥ / (110.1) Par.?
neccheddoṣacayāt prājñaḥ pīḍāṃ vā kāyamānasīm // (110.2) Par.?
atistrīsaṃprayogācca rakṣedātmānamātmavān / (111.1) Par.?
śūlakāsajvaraśvāsakārśyapāṇḍvāmayakṣayāḥ // (111.2) Par.?
ativyavāyājjāyante rogāścākṣepakādayaḥ / (112.1) Par.?
āyuṣmanto mandajarā vapurvarṇabalānvitāḥ // (112.2) Par.?
sthiropacitamāṃsāśca bhavanti strīṣu saṃyatāḥ / (113.1) Par.?
tribhistribhir ahobhir vā samīyāt pramadāṃ naraḥ // (113.2) Par.?
sarveṣvṛtuṣu gharmeṣu pakṣāt pakṣādvrajedbudhaḥ / (114.1) Par.?
rajasvalāmakāmāṃ ca malināmapriyāṃ tathā // (114.2) Par.?
varṇavṛddhāṃ vayovṛddhāṃ tathā vyādhiprapīḍitām / (115.1) Par.?
hīnāṅgīṃ garbhiṇīṃ dveṣyāṃ yonidoṣasamanvitām // (115.2) Par.?
sagotrāṃ gurupatnīṃ ca tathā pravrajitām api / (116.1) Par.?
sandhyāparvasvagamyāṃ ca nopeyāt pramadāṃ naraḥ // (116.2) Par.?
gosarge cārdharātre ca tathā madhyaṃdineṣu ca / (117.1) Par.?
lajjāsamāvahe deśe vivṛte 'śuddha eva ca // (117.2) Par.?
kṣudhito vyādhitaścaiva kṣubdhacittaśca mānavaḥ / (118.1) Par.?
vātaviṇmūtravegī ca pipāsur atidurbalaḥ // (118.2) Par.?
tiryagyonāvayonau ca prāptaśukravidhāraṇam / (119.1) Par.?
duṣṭayonau visargaṃ tu balavān api varjayet // (119.2) Par.?
retasaścātimātraṃ tu mūrdhāvaraṇam eva ca / (120.1) Par.?
sthitāvuttānaśayane viśeṣeṇaiva garhitam // (120.2) Par.?
krīḍāyām api medhāvī hitārthī parivarjayet / (121.1) Par.?
rajasvalāṃ prāptavato narasyāniyatātmanaḥ // (121.2) Par.?
dṛṣṭyāyustejasāṃ hāniradharmaśca tato bhavet / (122.1) Par.?
liṅginīṃ gurupatnīṃ ca sagotrāmatha parvasu // (122.2) Par.?
vṛddhāṃ ca sandhyayoścāpi gacchato jīvitakṣayaḥ / (123.1) Par.?
garbhiṇyā garbhapīḍā syād vyādhitāyāṃ balakṣayaḥ // (123.2) Par.?
hīnāṅgīṃ malināṃ dveṣyāṃ kāmaṃ vandhyāmasaṃvṛte / (124.1) Par.?
deśe 'śuddhe ca śukrasya manasaśca kṣayo bhavet // (124.2) Par.?
kṣudhitaḥ kṣubdhacittaśca madhyāhne tṛṣito 'balaḥ / (125.1) Par.?
sthitaśca hāniṃ śukrasya vāyoḥ kopaṃ ca vindati // (125.2) Par.?
atiprasaṅgādbhavati śoṣaḥ śukrakṣayāvahaḥ / (126.1) Par.?
vyādhitasya rujā plīhni mṛtyurmūrcchā ca jāyate // (126.2) Par.?
pratyūṣasyardharātre ca vātapitte prakupyataḥ / (127.1) Par.?
tiryagyonāvayonau ca duṣṭayonau tathaiva ca // (127.2) Par.?
upadaṃśastathā vāyoḥ kopaḥ śukrasya ca kṣayaḥ / (128.1) Par.?
uccārite mūtrite ca retasaśca vidhāraṇe // (128.2) Par.?
uttāne ca bhavecchīghraṃ śukrāśmaryāstu saṃbhavaḥ / (129.1) Par.?
sarvaṃ pariharettasmād etallokadvaye 'hitam // (129.2) Par.?
śukraṃ copasthitaṃ mohānna saṃdhāryaṃ kathaṃcana / (130.1) Par.?
vayorūpaguṇopetāṃ tulyaśīlāṃ kulānvitām // (130.2) Par.?
abhikāmo 'bhikāmāṃ tu hṛṣṭo hṛṣṭāmalaṃkṛtām / (131.1) Par.?
seveta pramadāṃ yuktyā vājīkaraṇabṛṃhitaḥ // (131.2) Par.?
bhakṣyāḥ saśarkarāḥ kṣīraṃ sasitaṃ rasa eva ca / (132.1) Par.?
snānaṃ savyajanaṃ svapno vyavāyānte hitāni tu // (132.2) Par.?
mukhamātraṃ samāsena sadvṛttasyaitadīritam / (133.1) Par.?
ārogyamāyurartho vā nāsadbhiḥ prāpyate nṛbhiḥ // (133.2) Par.?
Duration=0.46335792541504 secs.