Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8955
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
vidurastīrthayātrāyāṃ maitreyādātmano gatim / (1.2) Par.?
jñātvāgāddhāstinapuraṃ tayāvāptavivitsitaḥ // (1.3) Par.?
yāvataḥ kṛtavān praśnān kṣattā kauṣāravāgrataḥ / (2.1) Par.?
jātaikabhaktirgovinde tebhyaścopararāma ha // (2.2) Par.?
taṃ bandhum āgataṃ dṛṣṭvā dharmaputraḥ sahānujaḥ / (3.1) Par.?
dhṛtarāṣṭro yuyutsuśca sūtaḥ śāradvataḥ pṛthā // (3.2) Par.?
gāndhārī draupadī brahman subhadrā cottarā kṛpī / (4.1) Par.?
anyāśca jāmayaḥ pāṇḍorjñātayaḥ sasutāḥ striyaḥ // (4.2) Par.?
pratyujjagmuḥ praharṣeṇa prāṇaṃ tanva ivāgatam / (5.1) Par.?
abhisaṃgamya vidhivat pariṣvaṅgābhivādanaiḥ // (5.2) Par.?
mumucuḥ premabāṣpaughaṃ virahautkaṇṭhyakātarāḥ / (6.1) Par.?
rājā tam arhayāṃcakre kṛtāsanaparigraham // (6.2) Par.?
taṃ bhuktavantaṃ viśrāntam āsīnaṃ sukham āsane / (7.1) Par.?
praśrayāvanato rājā prāha teṣāṃ ca śṛṇvatām // (7.2) Par.?
yudhiṣṭhira uvāca / (8.1) Par.?
api smaratha no yuṣmatpakṣacchāyāsamedhitān / (8.2) Par.?
vipadgaṇādviṣāgnyādermocitā yat samātṛkāḥ // (8.3) Par.?
kayā vṛttyā vartitaṃ vaścaradbhiḥ kṣitimaṇḍalam / (9.1) Par.?
tīrthāni kṣetramukhyāni sevitānīha bhūtale // (9.2) Par.?
bhavadvidhā bhāgavatāstīrthabhūtāḥ svayaṃ vibho / (10.1) Par.?
tīrthīkurvanti tīrthāni svāntaḥsthena gadābhṛtā // (10.2) Par.?
api naḥ suhṛdastāta bāndhavāḥ kṛṣṇadevatāḥ / (11.1) Par.?
dṛṣṭāḥ śrutā vā yadavaḥ svapuryāṃ sukham āsate // (11.2) Par.?
ityukto dharmarājena sarvaṃ tat samavarṇayat / (12.1) Par.?
yathānubhūtaṃ kramaśo vinā yadukulakṣayam // (12.2) Par.?
nanvapriyaṃ durviṣahaṃ nṛṇāṃ svayam upasthitam / (13.1) Par.?
nāvedayat sakaruṇo duḥkhitān draṣṭum akṣamaḥ // (13.2) Par.?
kaṃcit kālam athāvātsīt satkṛto devavat sukham / (14.1) Par.?
bhrāturjyeṣṭhasya śreyaskṛt sarveṣāṃ sukham āvahan // (14.2) Par.?
abibhradaryamā daṇḍaṃ yathāvadaghakāriṣu / (15.1) Par.?
yāvaddadhāra śūdratvaṃ śāpādvarṣaśataṃ yamaḥ // (15.2) Par.?
yudhiṣṭhiro labdharājyo dṛṣṭvā pautraṃ kulaṃdharam / (16.1) Par.?
bhrātṛbhirlokapālābhairmumude parayā śriyā // (16.2) Par.?
evaṃ gṛheṣu saktānāṃ pramattānāṃ tadīhayā / (17.1) Par.?
atyakrāmadavijñātaḥ kālaḥ paramadustaraḥ // (17.2) Par.?
vidurastadabhipretya dhṛtarāṣṭram abhāṣata / (18.1) Par.?
rājan nirgamyatāṃ śīghraṃ paśyedaṃ bhayam āgatam // (18.2) Par.?
pratikriyā na yasyeha kutaścit karhicit prabho / (19.1) Par.?
sa eṣa bhagavān kālaḥ sarveṣāṃ naḥ samāgataḥ // (19.2) Par.?
yena caivābhipanno 'yaṃ prāṇaiḥ priyatamairapi / (20.1) Par.?
janaḥ sadyo viyujyeta kim utānyairdhanādibhiḥ // (20.2) Par.?
pitṛbhrātṛsuhṛtputrā hatāste vigataṃ vayam / (21.1) Par.?
ātmā ca jarayā grastaḥ parageham upāsase // (21.2) Par.?
andhaḥ puraiva vadhiro mandaprajñāśca sāmpratam / (22.1) Par.?
viśīrṇadanto mandāgniḥ sarāgaḥ kapham udvahan // (22.2) Par.?
aho mahīyasī jantorjīvitāśā yathā bhavān / (23.1) Par.?
bhīmāpavarjitaṃ piṇḍam ādatte gṛhapālavat // (23.2) Par.?
agnirnisṛṣṭo dattaśca garo dārāśca dūṣitāḥ / (24.1) Par.?
hṛtaṃ kṣetraṃ dhanaṃ yeṣāṃ taddattairasubhiḥ kiyat // (24.2) Par.?
tasyāpi tava deho 'yaṃ kṛpaṇasya jijīviṣoḥ / (25.1) Par.?
paraityanicchato jīrṇo jarayā vāsasī iva // (25.2) Par.?
gatasvārtham imaṃ dehaṃ virakto muktabandhanaḥ / (26.1) Par.?
avijñātagatirjahyāt sa vai dhīra udāhṛtaḥ // (26.2) Par.?
yaḥ svakāt parato veha jātanirveda ātmavān / (27.1) Par.?
hṛdi kṛtvā hariṃ gehāt pravrajet sa narottamaḥ // (27.2) Par.?
athodīcīṃ diśaṃ yātu svairajñātagatirbhavān / (28.1) Par.?
ito 'rvāk prāyaśaḥ kālaḥ puṃsāṃ guṇavikarṣaṇaḥ // (28.2) Par.?
evaṃ rājā vidureṇānujena prajñācakṣurbodhita ājamīḍhaḥ / (29.1) Par.?
chittvā sveṣu snehapāśān draḍhimno niścakrāma bhrātṛsandarśitādhvā // (29.2) Par.?
patiṃ prayāntaṃ subalasya putrī pativratā cānujagāma sādhvī / (30.1) Par.?
himālayaṃ nyastadaṇḍapraharṣaṃ manasvinām iva sat samprahāraḥ // (30.2) Par.?
ajātaśatruḥ kṛtamaitro hutāgnir viprān natvā tilagobhūmirukmaiḥ / (31.1) Par.?
gṛhaṃ praviṣṭo guruvandanāya na cāpaśyat pitarau saubalīṃ ca // (31.2) Par.?
tatra sañjayam āsīnaṃ papracchodvignamānasaḥ / (32.1) Par.?
gāvalgaṇe kva nastāto vṛddho hīnaśca netrayoḥ // (32.2) Par.?
ambā ca hataputrārtā pitṛvyaḥ kva gataḥ suhṛt / (33.1) Par.?
api mayyakṛtaprajñe hatabandhuḥ sa bhāryayā / (33.2) Par.?
āśaṃsamānaḥ śamalaṃ gaṅgāyāṃ duḥkhito 'patat // (33.3) Par.?
pitaryuparate pāṇḍau sarvān naḥ suhṛdaḥ śiśūn / (34.1) Par.?
arakṣatāṃ vyasanataḥ pitṛvyau kva gatāvitaḥ // (34.2) Par.?
sūta uvāca / (35.1) Par.?
kṛpayā snehavaiklavyāt sūto virahakarśitaḥ / (35.2) Par.?
ātmeśvaram acakṣāṇo na pratyāhātipīḍitaḥ // (35.3) Par.?
vimṛjyāśrūṇi pāṇibhyāṃ viṣṭabhyātmānam ātmanā / (36.1) Par.?
ajātaśatruṃ pratyūce prabhoḥ pādāvanusmaran // (36.2) Par.?
sañjaya uvāca / (37.1) Par.?
nāhaṃ veda vyavasitaṃ pitrorvaḥ kulanandana / (37.2) Par.?
gāndhāryā vā mahābāho muṣito 'smi mahātmabhiḥ // (37.3) Par.?
athājagāma bhagavān nāradaḥ sahatumburuḥ / (38.1) Par.?
pratyutthāyābhivādyāha sānujo 'bhyarcayan munim // (38.2) Par.?
yudhiṣṭhira uvāca / (39.1) Par.?
nāhaṃ veda gatiṃ pitrorbhagavan kva gatāvitaḥ / (39.2) Par.?
ambā vā hataputrārtā kva gatā ca tapasvinī // (39.3) Par.?
karṇadhāra ivāpāre bhagavān pāradarśakaḥ / (40.1) Par.?
athābabhāṣe bhagavān nārado munisattamaḥ // (40.2) Par.?
nārada uvāca / (41.1) Par.?
mā kañcana śuco rājan yadīśvaravaśaṃ jagat / (41.2) Par.?
lokāḥ sapālā yasyeme vahanti balim īśituḥ / (41.3) Par.?
sa saṃyunakti bhūtāni sa eva viyunakti ca // (41.4) Par.?
yathā gāvo nasi protāstantyāṃ baddhāśca dāmabhiḥ / (42.1) Par.?
vāktantyāṃ nāmabhirbaddhā vahanti balim īśituḥ // (42.2) Par.?
yathā krīḍopaskarāṇāṃ saṃyogavigamāviha / (43.1) Par.?
icchayā krīḍituḥ syātāṃ tathaiveśecchayā nṛṇām // (43.2) Par.?
yan manyase dhruvaṃ lokam adhruvaṃ vā na cobhayam / (44.1) Par.?
sarvathā na hi śocyāste snehādanyatra mohajāt // (44.2) Par.?
tasmāj jahyaṅga vaiklavyam ajñānakṛtam ātmanaḥ / (45.1) Par.?
kathaṃ tvanāthāḥ kṛpaṇā varteraṃste ca māṃ vinā // (45.2) Par.?
kālakarmaguṇādhīno deho 'yaṃ pāñcabhautikaḥ / (46.1) Par.?
katham anyāṃstu gopāyet sarpagrasto yathā param // (46.2) Par.?
ahastāni sahastānām apadāni catuṣpadām / (47.1) Par.?
phalgūni tatra mahatāṃ jīvo jīvasya jīvanam // (47.2) Par.?
tadidaṃ bhagavān rājann eka ātmātmanāṃ svadṛk / (48.1) Par.?
antaro 'nantaro bhāti paśya taṃ māyayorudhā // (48.2) Par.?
so 'yam adya mahārāja bhagavān bhūtabhāvanaḥ / (49.1) Par.?
kālarūpo 'vatīrṇo 'syām abhāvāya suradviṣām // (49.2) Par.?
niṣpāditaṃ devakṛtyam avaśeṣaṃ pratīkṣate / (50.1) Par.?
tāvadyūyam avekṣadhvaṃ bhavedyāvadiheśvaraḥ // (50.2) Par.?
dhṛtarāṣṭraḥ saha bhrātrā gāndhāryā ca svabhāryayā / (51.1) Par.?
dakṣiṇena himavata ṛṣīṇām āśramaṃ gataḥ // (51.2) Par.?
srotobhiḥ saptabhiryā vai svardhunī saptadhā vyadhāt / (52.1) Par.?
saptānāṃ prītaye nānā saptasrotaḥ pracakṣate // (52.2) Par.?
snātvānusavanaṃ tasmin hutvā cāgnīn yathāvidhi / (53.1) Par.?
abbhakṣa upaśāntātmā sa āste vigataiṣaṇaḥ // (53.2) Par.?
jitāsano jitaśvāsaḥ pratyāhṛtaṣaḍindriyaḥ / (54.1) Par.?
haribhāvanayā dhvastarajaḥsattvatamomalaḥ // (54.2) Par.?
vijñānātmani saṃyojya kṣetrajñe pravilāpya tam / (55.1) Par.?
brahmaṇyātmānam ādhāre ghaṭāmbaram ivāmbare // (55.2) Par.?
dhvastamāyāguṇodarko niruddhakaraṇāśayaḥ / (56.1) Par.?
nivartitākhilāhāra āste sthāṇurivācalaḥ / (56.2) Par.?
tasyāntarāyo maivābhūḥ sannyastākhilakarmaṇaḥ // (56.3) Par.?
sa vā adyatanādrājan parataḥ pañcame 'hani / (57.1) Par.?
kalevaraṃ hāsyati svaṃ tac ca bhasmībhaviṣyati // (57.2) Par.?
dahyamāne 'gnibhirdehe patyuḥ patnī sahoṭaje / (58.1) Par.?
bahiḥ sthitā patiṃ sādhvī tam agnim anu vekṣyati // (58.2) Par.?
vidurastu tadāścaryaṃ niśāmya kurunandana / (59.1) Par.?
harṣaśokayutastasmādgantā tīrthaniṣevakaḥ // (59.2) Par.?
ityuktvāthāruhat svargaṃ nāradaḥ sahatumburuḥ / (60.1) Par.?
yudhiṣṭhiro vacastasya hṛdi kṛtvājahāc chucaḥ // (60.2) Par.?
Duration=0.20910000801086 secs.