Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahābhārata, omina, presigns, nimittas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8956
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
samprasthite dvārakāyāṃ jiṣṇau bandhudidṛkṣayā / (1.2) Par.?
jñātuṃ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam // (1.3) Par.?
vyatītāḥ katicin māsās tadā nāyāt tato 'rjunaḥ / (2.1) Par.?
dadarśa ghorarūpāṇi nimittāni kurūdvahaḥ // (2.2) Par.?
kālasya ca gatiṃ raudrāṃ viparyastartudharmiṇaḥ / (3.1) Par.?
pāpīyasīṃ nṛṇāṃ vārtāṃ krodhalobhānṛtātmanām // (3.2) Par.?
jihmaprāyaṃ vyavahṛtaṃ śāṭhyamiśraṃ ca sauhṛdam / (4.1) Par.?
pitṛmātṛsuhṛdbhrātṛdampatīnāṃ ca kalkanam // (4.2) Par.?
nimittānyatyariṣṭāni kāle tvanugate nṛṇām / (5.1) Par.?
lobhādyadharmaprakṛtiṃ dṛṣṭvovācānujaṃ nṛpaḥ // (5.2) Par.?
yudhiṣṭhira uvāca / (6.1) Par.?
saṃpreṣito dvārakāyāṃ jiṣṇurbandhudidṛkṣayā / (6.2) Par.?
jñātuṃ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam // (6.3) Par.?
gatāḥ saptādhunā māsā bhīmasena tavānujaḥ / (7.1) Par.?
nāyāti kasya vā hetor nāhaṃ vededam añjasā // (7.2) Par.?
api devarṣiṇādiṣṭaḥ sa kālo 'yam upasthitaḥ / (8.1) Par.?
yadātmano 'ṅgam ākrīḍaṃ bhagavān utsisṛkṣati // (8.2) Par.?
yasmān naḥ sampado rājyaṃ dārāḥ prāṇāḥ kulaṃ prajāḥ / (9.1) Par.?
āsan sapatnavijayo lokāśca yadanugrahāt // (9.2) Par.?
paśyotpātān naravyāghra divyān bhaumān sadaihikān / (10.1) Par.?
dāruṇān śaṃsato 'dūrādbhayaṃ no buddhimohanam // (10.2) Par.?
ūrvakṣibāhavo mahyaṃ sphurantyaṅga punaḥ punaḥ / (11.1) Par.?
vepathuścāpi hṛdaye ārāddāsyanti vipriyam // (11.2) Par.?
śivaiṣodyantam ādityam abhirautyanalānanā / (12.1) Par.?
mām aṅga sārameyo 'yam abhirebhatyabhīruvat // (12.2) Par.?
śastāḥ kurvanti māṃ savyaṃ dakṣiṇaṃ paśavo 'pare / (13.1) Par.?
vāhāṃśca puruṣavyāghra lakṣaye rudato mama // (13.2) Par.?
mṛtyudūtaḥ kapoto 'yam ulūkaḥ kampayan manaḥ / (14.1) Par.?
pratyulūkaśca kuhvānair viśvaṃ vai śūnyam icchataḥ // (14.2) Par.?
dhūmrā diśaḥ paridhayaḥ kampate bhūḥ sahādribhiḥ / (15.1) Par.?
nirghātaśca mahāṃstāta sākaṃ ca stanayitnubhiḥ // (15.2) Par.?
vāyurvāti kharasparśo rajasā visṛjaṃstamaḥ / (16.1) Par.?
asṛg varṣanti jaladā bībhatsam iva sarvataḥ // (16.2) Par.?
sūryaṃ hataprabhaṃ paśya grahamardaṃ mitho divi / (17.1) Par.?
sasaṅkulairbhūtagaṇairjvalite iva rodasī // (17.2) Par.?
nadyo nadāśca kṣubhitāḥ sarāṃsi ca manāṃsi ca / (18.1) Par.?
na jvalatyagnirājyena kālo 'yaṃ kiṃ vidhāsyati // (18.2) Par.?
na pibanti stanaṃ vatsā na duhyanti ca mātaraḥ / (19.1) Par.?
rudantyaśrumukhā gāvo na hṛṣyantyṛṣabhā vraje // (19.2) Par.?
daivatāni rudantīva svidyanti hyuccalanti ca / (20.1) Par.?
ime janapadā grāmāḥ purodyānākarāśramāḥ / (20.2) Par.?
bhraṣṭaśriyo nirānandāḥ kim aghaṃ darśayanti naḥ // (20.3) Par.?
manya etairmahotpātairnūnaṃ bhagavataḥ padaiḥ / (21.1) Par.?
ananyapuruṣaśrībhirhīnā bhūrhatasaubhagā // (21.2) Par.?
iti cintayatastasya dṛṣṭāriṣṭena cetasā / (22.1) Par.?
rājñaḥ pratyāgamadbrahman yadupuryāḥ kapidhvajaḥ // (22.2) Par.?
taṃ pādayornipatitam ayathāpūrvam āturam / (23.1) Par.?
adhovadanam abbindūn sṛjantaṃ nayanābjayoḥ // (23.2) Par.?
vilokyodvignahṛdayo vicchāyam anujaṃ nṛpaḥ / (24.1) Par.?
pṛcchati sma suhṛn madhye saṃsmaran nāraderitam // (24.2) Par.?
yudhiṣṭhira uvāca / (25.1) Par.?
kaccidānartapuryāṃ naḥ svajanāḥ sukham āsate / (25.2) Par.?
madhubhojadaśārhārhasātvatāndhakavṛṣṇayaḥ // (25.3) Par.?
śūro mātāmahaḥ kaccit svastyāste vātha māriṣaḥ / (26.1) Par.?
mātulaḥ sānujaḥ kaccit kuśalyānakadundubhiḥ // (26.2) Par.?
sapta svasārastatpatnyo mātulānyaḥ sahātmajāḥ / (27.1) Par.?
āsate sasnuṣāḥ kṣemaṃ devakīpramukhāḥ svayam // (27.2) Par.?
kaccidrājāhuko jīvatyasatputro 'sya cānujaḥ / (28.1) Par.?
hṛdīkaḥ sasuto 'krūro jayantagadasāraṇāḥ // (28.2) Par.?
āsate kuśalaṃ kaccidye ca śatrujidādayaḥ / (29.1) Par.?
kaccidāste sukhaṃ rāmo bhagavān sātvatāṃ prabhuḥ // (29.2) Par.?
pradyumnaḥ sarvavṛṣṇīnāṃ sukham āste mahārathaḥ / (30.1) Par.?
gambhīrarayo 'niruddho vardhate bhagavān uta // (30.2) Par.?
suṣeṇaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ / (31.1) Par.?
anye ca kārṣṇipravarāḥ saputrā ṛṣabhādayaḥ // (31.2) Par.?
tathaivānucarāḥ śaureḥ śrutadevoddhavādayaḥ / (32.1) Par.?
sunandanandaśīrṣaṇyā ye cānye sātvatarṣabhāḥ // (32.2) Par.?
api svastyāsate sarve rāmakṛṣṇabhujāśrayāḥ / (33.1) Par.?
api smaranti kuśalam asmākaṃ baddhasauhṛdāḥ // (33.2) Par.?
bhagavān api govindo brahmaṇyo bhaktavatsalaḥ / (34.1) Par.?
kaccit pure sudharmāyāṃ sukham āste suhṛdvṛtaḥ // (34.2) Par.?
maṅgalāya ca lokānāṃ kṣemāya ca bhavāya ca / (35.1) Par.?
āste yadukulāmbhodhāvādyo 'nantasakhaḥ pumān // (35.2) Par.?
yadbāhudaṇḍaguptāyāṃ svapuryāṃ yadavo 'rcitāḥ / (36.1) Par.?
krīḍanti paramānandaṃ mahāpauruṣikā iva // (36.2) Par.?
yatpādaśuśrūṣaṇamukhyakarmaṇā satyādayo dvyaṣṭasahasrayoṣitaḥ / (37.1) Par.?
nirjitya saṃkhye tridaśāṃstadāśiṣo haranti vajrāyudhavallabhocitāḥ // (37.2) Par.?
yadbāhudaṇḍābhyudayānujīvino yadupravīrā hyakutobhayā muhuḥ / (38.1) Par.?
adhikramantyaṅghribhirāhṛtāṃ balāt sabhāṃ sudharmāṃ surasattamocitām // (38.2) Par.?
kaccit te 'nāmayaṃ tāta bhraṣṭatejā vibhāsi me / (39.1) Par.?
alabdhamāno 'vajñātaḥ kiṃ vā tāta ciroṣitaḥ // (39.2) Par.?
kaccin nābhihato 'bhāvaiḥ śabdādibhiramaṅgalaiḥ / (40.1) Par.?
na dattam uktam arthibhya āśayā yat pratiśrutam // (40.2) Par.?
kaccit tvaṃ brāhmaṇaṃ bālaṃ gāṃ vṛddhaṃ rogiṇaṃ striyam / (41.1) Par.?
śaraṇopasṛtaṃ sattvaṃ nātyākṣīḥ śaraṇapradaḥ // (41.2) Par.?
kaccit tvaṃ nāgamo 'gamyāṃ gamyāṃ vāsatkṛtāṃ striyam / (42.1) Par.?
parājito vātha bhavān nottamairnāsamaiḥ pathi // (42.2) Par.?
api svit paryabhuṅkthāstvaṃ saṃbhojyān vṛddhabālakān / (43.1) Par.?
jugupsitaṃ karma kiṃcit kṛtavān na yadakṣamam // (43.2) Par.?
kaccit preṣṭhatamenātha hṛdayenātmabandhunā / (44.1) Par.?
śūnyo 'smi rahito nityaṃ manyase te 'nyathā na ruk // (44.2) Par.?
Duration=0.23165607452393 secs.