UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 668
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1)
Par.?
evam etat purā pṛṣṭo maitreyo bhagavān kila / (1.2)
Par.?
kṣattrā vanaṃ praviṣṭena tyaktvā svagṛham ṛddhimat // (1.3)
Par.?
yad vā ayaṃ mantrakṛd vo bhagavān akhileśvaraḥ / (2.1)
Par.?
pauravendragṛhaṃ hitvā praviveśātmasāt kṛtam // (2.2)
Par.?
kutra kṣattur bhagavatā maitreyeṇāsa saṃgamaḥ / (3.2)
Par.?
kadā vā sahasaṃvāda etad varṇaya naḥ prabho // (3.3)
Par.?
na hy alpārthodayas tasya vidurasyāmalātmanaḥ / (4.1)
Par.?
tasmin varīyasi praśnaḥ sādhuvādopabṛṃhitaḥ // (4.2)
Par.?
sa evam ṛṣivaryo 'yaṃ pṛṣṭo rājñā parīkṣitā / (5.2)
Par.?
praty āha taṃ subahuvit prītātmā śrūyatām iti // (5.3)
Par.?
śrīśuka uvāca / (6.1)
Par.?
yadā tu rājā svasutān asādhūn puṣṇan na dharmeṇa vinaṣṭadṛṣṭiḥ / (6.2)
Par.?
bhrātur yaviṣṭhasya sutān vibandhūn praveśya lākṣābhavane dadāha // (6.3)
Par.?
yadā sabhāyāṃ kurudevadevyāḥ keśābhimarśaṃ sutakarma garhyam / (7.1)
Par.?
na vārayāmāsa nṛpaḥ snuṣāyāḥ svāsrair harantyāḥ kucakuṅkumāni // (7.2)
Par.?
dyūte tv adharmeṇa jitasya sādhoḥ satyāvalambasya vanaṃ gatasya / (8.1)
Par.?
na yācato 'dāt samayena dāyaṃ tamojuṣāṇo yad ajātaśatroḥ // (8.2)
Par.?
yadā ca pārthaprahitaḥ sabhāyāṃ jagadgurur yāni jagāda kṛṣṇaḥ / (9.1)
Par.?
na tāni puṃsām amṛtāyanāni rājoru mene kṣatapuṇyaleśaḥ // (9.2)
Par.?
yadopahūto bhavanaṃ praviṣṭo mantrāya pṛṣṭaḥ kila pūrvajena / (10.1)
Par.?
athāha tan mantradṛśāṃ varīyān yan mantriṇo vaidurikaṃ vadanti // (10.2)
Par.?
ajātaśatroḥ pratiyaccha dāyaṃ titikṣato durviṣahaṃ tavāgaḥ / (11.1)
Par.?
sahānujo yatra vṛkodarāhiḥ śvasan ruṣā yat tvam alaṃ bibheṣi // (11.2)
Par.?
pārthāṃs tu devo bhagavān mukundo gṛhītavān sakṣitidevadevaḥ / (12.1)
Par.?
āste svapuryāṃ yadudevadevo vinirjitāśeṣanṛdevadevaḥ // (12.2)
Par.?
sa eṣa doṣaḥ puruṣadviḍ āste gṛhān praviṣṭo yam apatyamatyā / (13.1)
Par.?
puṣṇāsi kṛṣṇād vimukho gataśrīs tyajāśv aśaivaṃ kulakauśalāya // (13.2) Par.?
ity ūcivāṃs tatra suyodhanena pravṛddhakopasphuritādhareṇa / (14.1)
Par.?
asatkṛtaḥ satspṛhaṇīyaśīlaḥ kṣattā sakarṇānujasaubalena // (14.2)
Par.?
ka enam atropajuhāva jihmaṃ dāsyāḥ sutaṃ yadbalinaiva puṣṭaḥ / (15.1)
Par.?
tasmin pratīpaḥ parakṛtya āste nirvāsyatām āśu purāc chvasānaḥ // (15.2)
Par.?
svayaṃ dhanur dvāri nidhāya māyāṃ bhrātuḥ puro marmasu tāḍito 'pi / (16.1)
Par.?
sa ittham atyulbaṇakarṇabāṇair gatavyatho 'yād uru mānayānaḥ // (16.2)
Par.?
sa nirgataḥ kauravapuṇyalabdho gajāhvayāt tīrthapadaḥ padāni / (17.1)
Par.?
anvākramat puṇyacikīrṣayorvyām adhiṣṭhito yāni sahasramūrtiḥ // (17.2)
Par.?
pureṣu puṇyopavanādrikuñjeṣv apaṅkatoyeṣu saritsaraḥsu / (18.1)
Par.?
anantaliṅgaiḥ samalaṃkṛteṣu cacāra tīrthāyataneṣv ananyaḥ // (18.2)
Par.?
gāṃ paryaṭan medhyaviviktavṛttiḥ sadāpluto 'dhaḥ śayano 'vadhūtaḥ / (19.1)
Par.?
alakṣitaḥ svair avadhūtaveṣo vratāni cere haritoṣaṇāni // (19.2)
Par.?
itthaṃ vrajan bhāratam eva varṣaṃ kālena yāvad gatavān prabhāsam / (20.1)
Par.?
tāvac chaśāsa kṣitim eka cakrāml ekātapatrām ajitena pārthaḥ // (20.2)
Par.?
tatrātha śuśrāva suhṛdvinaṣṭiṃ vanaṃ yathā veṇujavahnisaṃśrayam / (21.1)
Par.?
saṃspardhayā dagdham athānuśocan sarasvatīṃ pratyag iyāya tūṣṇīm // (21.2)
Par.?
tasyāṃ tritasyośanaso manoś ca pṛthor athāgner asitasya vāyoḥ / (22.1)
Par.?
tīrthaṃ sudāsasya gavāṃ guhasya yac chrāddhadevasya sa āsiṣeve // (22.2)
Par.?
anyāni ceha dvijadevadevaiḥ kṛtāni nānāyatanāni viṣṇoḥ / (23.1)
Par.?
pratyaṅgamukhyāṅkitamandirāṇi yaddarśanāt kṛṣṇam anusmaranti // (23.2)
Par.?
tatas tv ativrajya surāṣṭram ṛddhaṃ sauvīramatsyān kurujāṅgalāṃś ca / (24.1)
Par.?
kālena tāvad yamunām upetya tatroddhavaṃ bhāgavataṃ dadarśa // (24.2)
Par.?
sa vāsudevānucaraṃ praśāntaṃ bṛhaspateḥ prāk tanayaṃ pratītam / (25.1)
Par.?
āliṅgya gāḍhaṃ praṇayena bhadraṃ svānām apṛcchad bhagavatprajānām // (25.2)
Par.?
kaccit purāṇau puruṣau svanābhyapādmānuvṛttyeha kilāvatīrṇau / (26.1)
Par.?
āsāta urvyāḥ kuśalaṃ vidhāya kṛtakṣaṇau kuśalaṃ śūragehe // (26.2)
Par.?
kaccit kurūṇāṃ paramaḥ suhṛn no bhāmaḥ sa āste sukham aṅga śauriḥ / (27.1)
Par.?
yo vai svasṇāṃ pitṛvad dadāti varān vadānyo varatarpaṇena // (27.2)
Par.?
kaccid varūthādhipatir yadūnāṃ pradyumna āste sukham aṅga vīraḥ / (28.1)
Par.?
yaṃ rukmiṇī bhagavato 'bhilebhe ārādhya viprān smaram ādisarge // (28.2)
Par.?
kaccit sukhaṃ sātvatavṛṣṇibhojadāśārhakāṇām adhipaḥ sa āste / (29.1)
Par.?
yam abhyaṣiñcac chatapattranetro nṛpāsanāśāṃ parihṛtya dūrāt // (29.2)
Par.?
kacciddhareḥ saumya sutaḥ sadṛkṣa āste 'graṇī rathināṃ sādhu sāmbaḥ / (30.1)
Par.?
asūta yaṃ jāmbavatī vratāḍhyā devaṃ guhaṃ yo 'mbikayā dhṛto 'gre // (30.2)
Par.?
kṣemaṃ sa kaccid yuyudhāna āste yaḥ phālgunāl labdhadhanūrahasyaḥ / (31.1)
Par.?
lebhe 'ñjasādhokṣajasevayaiva gatiṃ tadīyāṃ yatibhir durāpām // (31.2)
Par.?
kaccid budhaḥ svasty anamīva āste śvaphalkaputro bhagavatprapannaḥ / (32.1)
Par.?
yaḥ kṛṣṇapādāṅkitamārgapāṃsuṣv aceṣṭata premavibhinnadhairyaḥ // (32.2)
Par.?
kaccic chivaṃ devakabhojaputryā viṣṇuprajāyā iva devamātuḥ / (33.1)
Par.?
yā vai svagarbheṇa dadhāra devaṃ trayī yathā yajñavitānam artham // (33.2)
Par.?
apisvid āste bhagavān sukhaṃ vo yaḥ sātvatāṃ kāmadugho 'niruddhaḥ / (34.1)
Par.?
yam āmananti sma hi śabdayoniṃ manomayaṃ sattvaturīyatattvam // (34.2)
Par.?
apisvid anye ca nijātmadaivam ananyavṛttyā samanuvratā ye / (35.1)
Par.?
hṛdīkasatyātmajacārudeṣṇagadādayaḥ svasti caranti saumya // (35.2)
Par.?
api svadorbhyāṃ vijayācyutābhyāṃ dharmeṇa dharmaḥ paripāti setum / (36.1)
Par.?
duryodhano 'tapyata yatsabhāyāṃ sāmrājyalakṣmyā vijayānuvṛttyā // (36.2)
Par.?
kiṃ vā kṛtāgheṣv agham atyamarṣī bhīmo 'hivad dīrghatamaṃ vyamuñcat / (37.1)
Par.?
yasyāṅghripātaṃ raṇabhūr na sehe mārgaṃ gadāyāś carato vicitram // (37.2)
Par.?
kaccid yaśodhā rathayūthapānāṃ gāṇḍīvadhanvoparatārir āste / (38.1)
Par.?
alakṣito yaccharakūṭagūḍho māyākirāto giriśas tutoṣa // (38.2)
Par.?
yamāv utasvit tanayau pṛthāyāḥ pārthair vṛtau pakṣmabhir akṣiṇīva / (39.1)
Par.?
remāta uddāya mṛdhe svarikthaṃ parāt suparṇāv iva vajrivaktrāt // (39.2)
Par.?
aho pṛthāpi dhriyate 'rbhakārthe rājarṣivaryeṇa vināpi tena / (40.1)
Par.?
yas tv ekavīro 'dhiratho vijigye dhanur dvitīyaḥ kakubhaś catasraḥ // (40.2)
Par.?
saumyānuśoce tam adhaḥpatantaṃ bhrātre paretāya vidudruhe yaḥ / (41.1)
Par.?
niryāpito yena suhṛt svapuryā ahaṃ svaputrān samanuvratena // (41.2)
Par.?
so 'haṃ harer martyaviḍambanena dṛśo nṛṇāṃ cālayato vidhātuḥ / (42.1)
Par.?
nānyopalakṣyaḥ padavīṃ prasādāc carāmi paśyan gatavismayo 'tra // (42.2)
Par.?
nūnaṃ nṛpāṇāṃ trimadotpathānāṃ mahīṃ muhuś cālayatāṃ camūbhiḥ / (43.1)
Par.?
vadhāt prapannārtijihīrṣayeśo 'py upaikṣatāghaṃ bhagavān kurūṇām // (43.2)
Par.?
ajasya janmotpathanāśanāya karmāṇy akartur grahaṇāya puṃsām / (44.1)
Par.?
nanv anyathā ko 'rhati dehayogaṃ paro guṇānām uta karmatantram // (44.2)
Par.?
tasya prapannākhilalokapānām avasthitānām anuśāsane sve / (45.1)
Par.?
arthāya jātasya yaduṣv ajasya vārttāṃ sakhe kīrtaya tīrthakīrteḥ // (45.2)
Par.?
Duration=0.15651607513428 secs.