Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahābhārata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8957
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
evaṃ kṛṣṇasakhaḥ kṛṣṇo bhrātrā rājñā vikalpitaḥ / (1.2) Par.?
nānāśaṅkāspadaṃ rūpaṃ kṛṣṇaviśleṣakarśitaḥ // (1.3) Par.?
śokena śuṣyadvadanahṛtsarojo hataprabhaḥ / (2.1) Par.?
vibhuṃ tam evānusmaran nāśaknot pratibhāṣitum // (2.2) Par.?
kṛcchreṇa saṃstabhya śucaḥ pāṇināmṛjya netrayoḥ / (3.1) Par.?
parokṣeṇa samunnaddhapraṇayautkaṇṭhyakātaraḥ // (3.2) Par.?
sakhyaṃ maitrīṃ sauhṛdaṃ ca sārathyādiṣu saṃsmaran / (4.1) Par.?
nṛpam agrajam ityāha bāṣpagadgadayā girā // (4.2) Par.?
arjuna uvāca / (5.1) Par.?
vañcito 'haṃ mahārāja hariṇā bandhurūpiṇā / (5.2) Par.?
yena me 'pahṛtaṃ tejo devavismāpanaṃ mahat // (5.3) Par.?
yasya kṣaṇaviyogena loko hyapriyadarśanaḥ / (6.1) Par.?
ukthena rahito hyeṣa mṛtakaḥ procyate yathā // (6.2) Par.?
yatsaṃśrayāddrupadageham upāgatānāṃ rājñāṃ svayaṃvaramukhe smaradurmadānām / (7.1) Par.?
tejo hṛtaṃ khalu mayābhihataśca matsyaḥ sajjīkṛtena dhanuṣādhigatā ca kṛṣṇā // (7.2) Par.?
yatsannidhāvaham u khāṇḍavam agnaye 'dām indraṃ ca sāmaragaṇaṃ tarasā vijitya / (8.1) Par.?
labdhā sabhā mayakṛtādbhutaśilpamāyā digbhyo 'haran nṛpatayo balim adhvare te // (8.2) Par.?
yattejasā nṛpaśiro'ṅghrim ahan makhārtham āryo 'nujastava gajāyutasattvavīryaḥ / (9.1) Par.?
tenāhṛtāḥ pramathanāthamakhāya bhūpā yanmocitāstadanayan balim adhvare te // (9.2) Par.?
patnyāstavādhimakhakᄆptamahābhiṣekaślāghiṣṭhacārukabaraṃ kitavaiḥ sabhāyām / (10.1) Par.?
spṛṣṭaṃ vikīrya padayoḥ patitāśrumukhyā yastatstriyo 'kṛtahateśavimuktakeśāḥ // (10.2) Par.?
yo no jugopa vana etya durantakṛcchrād durvāsaso 'riracitādayutāgrabhug yaḥ / (11.1) Par.?
śākānnaśiṣṭam upayujya yatastrilokīṃ tṛptām amaṃsta salile vinimagnasaṅghaḥ // (11.2) Par.?
yattejasātha bhagavān yudhi śūlapāṇir vismāpitaḥ sagirijo 'stram adān nijaṃ me / (12.1) Par.?
anye 'pi cāham amunaiva kalevareṇa prāpto mahendrabhavane mahadāsanārdham // (12.2) Par.?
tatraiva me viharato bhujadaṇḍayugmaṃ gāṇḍīvalakṣaṇam arātivadhāya devāḥ / (13.1) Par.?
sendrāḥ śritā yadanubhāvitam ājamīḍha tenāham adya muṣitaḥ puruṣeṇa bhūmnā // (13.2) Par.?
yadbāndhavaḥ kurubalābdhim anantapāram eko rathena tatare 'ham atīryasattvam / (14.1) Par.?
pratyāhṛtaṃ bahu dhanaṃ ca mayā pareṣāṃ tejāspadaṃ maṇimayaṃ ca hṛtaṃ śirobhyaḥ // (14.2) Par.?
yo bhīṣmakarṇaguruśalyacamūṣvadabhra rājanyavaryarathamaṇḍalamaṇḍitāsu / (15.1) Par.?
agrecaro mama vibho rathayūthapānām āyurmanāṃsi ca dṛśā saha oja ārchat // (15.2) Par.?
yaddoḥṣu mā praṇihitaṃ gurubhīṣmakarṇanaptṛtrigartaśalyasaindhavabāhlikādyaiḥ / (16.1) Par.?
astrāṇyamoghamahimāni nirūpitāni nopaspṛśurnṛharidāsam ivāsurāṇi // (16.2) Par.?
sautye vṛtaḥ kumatinātmada īśvaro me yatpādapadmam abhavāya bhajanti bhavyāḥ / (17.1) Par.?
māṃ śrāntavāham arayo rathino bhuviṣṭhaṃ na prāharan yadanubhāvanirastacittāḥ // (17.2) Par.?
narmāṇyudārarucirasmitaśobhitāni he pārtha he 'rjuna sakhe kurunandaneti / (18.1) Par.?
saṃjalpitāni naradeva hṛdispṛśāni smarturluṭhanti hṛdayaṃ mama mādhavasya // (18.2) Par.?
śayyāsanāṭanavikatthanabhojanādiṣv aikyādvayasya ṛtavān iti vipralabdhaḥ / (19.1) Par.?
sakhyuḥ sakheva pitṛvat tanayasya sarvaṃ sehe mahān mahitayā kumateraghaṃ me // (19.2) Par.?
so 'haṃ nṛpendra rahitaḥ puruṣottamena sakhyā priyeṇa suhṛdā hṛdayena śūnyaḥ / (20.1) Par.?
adhvanyurukramaparigraham aṅga rakṣan gopairasadbhirabaleva vinirjito 'smi // (20.2) Par.?
tadvai dhanusta iṣavaḥ sa ratho hayāste so 'haṃ rathī nṛpatayo yata ānamanti / (21.1) Par.?
sarvaṃ kṣaṇena tadabhūdasadīśariktaṃ bhasman hutaṃ kuhakarāddham ivoptam ūṣyām // (21.2) Par.?
rājaṃstvayānupṛṣṭānāṃ suhṛdāṃ naḥ suhṛtpure / (22.1) Par.?
vipraśāpavimūḍhānāṃ nighnatāṃ muṣṭibhirmithaḥ // (22.2) Par.?
vāruṇīṃ madirāṃ pītvā madonmathitacetasām / (23.1) Par.?
ajānatām ivānyonyaṃ catuḥpañcāvaśeṣitāḥ // (23.2) Par.?
prāyeṇaitadbhagavata īśvarasya viceṣṭitam / (24.1) Par.?
mitho nighnanti bhūtāni bhāvayanti ca yan mithaḥ // (24.2) Par.?
jalaukasāṃ jale yadvan mahānto 'dantyaṇīyasaḥ / (25.1) Par.?
durbalān balino rājan mahānto balino mithaḥ // (25.2) Par.?
evaṃ baliṣṭhairyadubhirmahadbhiritarān vibhuḥ / (26.1) Par.?
yadūn yadubhiranyonyaṃ bhūbhārān saṃjahāra ha // (26.2) Par.?
deśakālārthayuktāni hṛttāpopaśamāni ca / (27.1) Par.?
haranti smarataścittaṃ govindābhihitāni me // (27.2) Par.?
sūta uvāca / (28.1) Par.?
evaṃ cintayato jiṣṇoḥ kṛṣṇapādasaroruham / (28.2) Par.?
sauhārdenātigāḍhena śāntāsīdvimalā matiḥ // (28.3) Par.?
vāsudevāṅghryanudhyānaparibṛṃhitaraṃhasā / (29.1) Par.?
bhaktyā nirmathitāśeṣakaṣāyadhiṣaṇo 'rjunaḥ // (29.2) Par.?
gītaṃ bhagavatā jñānaṃ yat tat saṅgrāmamūrdhani / (30.1) Par.?
kālakarmatamoruddhaṃ punaradhyagamat prabhuḥ // (30.2) Par.?
viśoko brahmasampattyā saṃchinnadvaitasaṃśayaḥ / (31.1) Par.?
līnaprakṛtinairguṇyādaliṅgatvādasambhavaḥ // (31.2) Par.?
niśamya bhagavanmārgaṃ saṃsthāṃ yadukulasya ca / (32.1) Par.?
svaḥpathāya matiṃ cakre nibhṛtātmā yudhiṣṭhiraḥ // (32.2) Par.?
pṛthāpyanuśrutya dhanañjayoditaṃ nāśaṃ yadūnāṃ bhagavadgatiṃ ca tām / (33.1) Par.?
ekāntabhaktyā bhagavatyadhokṣaje niveśitātmopararāma saṃsṛteḥ // (33.2) Par.?
yayāharadbhuvo bhāraṃ tāṃ tanuṃ vijahāvajaḥ / (34.1) Par.?
kaṇṭakaṃ kaṇṭakeneva dvayaṃ cāpīśituḥ samam // (34.2) Par.?
yathā matsyādirūpāṇi dhatte jahyādyathā naṭaḥ / (35.1) Par.?
bhūbhāraḥ kṣapito yena jahau tacca kalevaram // (35.2) Par.?
yadā mukundo bhagavān imāṃ mahīṃ jahau svatanvā śravaṇīyasatkathaḥ / (36.1) Par.?
tadāharevāpratibuddhacetasām abhadrahetuḥ kaliranvavartata // (36.2) Par.?
yudhiṣṭhirastat parisarpaṇaṃ budhaḥ pure ca rāṣṭre ca gṛhe tathātmani / (37.1) Par.?
vibhāvya lobhānṛtajihmahiṃsanādyadharmacakraṃ gamanāya paryadhāt // (37.2) Par.?
svarāṭ pautraṃ vinayinam ātmanaḥ susamaṃ guṇaiḥ / (38.1) Par.?
toyanīvyāḥ patiṃ bhūmerabhyaṣiñcadgajāhvaye // (38.2) Par.?
mathurāyāṃ tathā vajraṃ śūrasenapatiṃ tataḥ / (39.1) Par.?
prājāpatyāṃ nirūpyeṣṭim agnīn apibadīśvaraḥ // (39.2) Par.?
visṛjya tatra tat sarvaṃ dukūlavalayādikam / (40.1) Par.?
nirmamo nirahaṅkāraḥ saṃchinnāśeṣabandhanaḥ // (40.2) Par.?
vācaṃ juhāva manasi tat prāṇa itare ca tam / (41.1) Par.?
mṛtyāvapānaṃ sotsargaṃ taṃ pañcatve hyajohavīt // (41.2) Par.?
tritve hutvā ca pañcatvaṃ tac caikatve 'juhonmuniḥ / (42.1) Par.?
sarvam ātmanyajuhavīdbrahmaṇyātmānam avyaye // (42.2) Par.?
cīravāsā nirāhāro baddhavāṅ muktamūrdhajaḥ / (43.1) Par.?
darśayann ātmano rūpaṃ jaḍonmattapiśācavat // (43.2) Par.?
anavekṣamāṇo niragādaśṛṇvan badhiro yathā / (44.1) Par.?
udīcīṃ praviveśāśāṃ gatapūrvāṃ mahātmabhiḥ / (44.2) Par.?
hṛdi brahma paraṃ dhyāyan nāvarteta yato gataḥ // (44.3) Par.?
sarve tam anunirjagmurbhrātaraḥ kṛtaniścayāḥ / (45.1) Par.?
kalinādharmamitreṇa dṛṣṭvā spṛṣṭāḥ prajā bhuvi // (45.2) Par.?
te sādhukṛtasarvārthā jñātvātyantikam ātmanaḥ / (46.1) Par.?
manasā dhārayāmāsurvaikuṇṭhacaraṇāmbujam // (46.2) Par.?
taddhyānodriktayā bhaktyā viśuddhadhiṣaṇāḥ pare / (47.1) Par.?
tasmin nārāyaṇapade ekāntamatayo gatim // (47.2) Par.?
avāpurduravāpāṃ te asadbhirviṣayātmabhiḥ / (48.1) Par.?
vidhūtakalmaṣā sthānaṃ virajenātmanaiva hi // (48.2) Par.?
viduro 'pi parityajya prabhāse deham ātmanaḥ / (49.1) Par.?
kṛṣṇāveśena taccittaḥ pitṛbhiḥ svakṣayaṃ yayau // (49.2) Par.?
draupadī ca tadājñāya patīnām anapekṣatām / (50.1) Par.?
vāsudeve bhagavati hyekāntamatirāpa tam // (50.2) Par.?
yaḥ śraddhayaitadbhagavatpriyāṇāṃ pāṇḍoḥ sutānām iti samprayāṇam / (51.1) Par.?
śṛṇotyalaṃ svastyayanaṃ pavitraṃ labdhvā harau bhaktim upaiti siddhim // (51.2) Par.?
Duration=0.18193602561951 secs.