Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8958
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tataḥ parīkṣiddvijavaryaśikṣayā mahīṃ mahābhāgavataḥ śaśāsa ha / (1.2) Par.?
yathā hi sūtyām abhijātakovidāḥ samādiśan vipra mahadguṇastathā // (1.3) Par.?
sa uttarasya tanayām upayema irāvatīm / (2.1) Par.?
janamejayādīṃścaturastasyām utpādayat sutān // (2.2) Par.?
ājahārāśvamedhāṃstrīn gaṅgāyāṃ bhūridakṣiṇān / (3.1) Par.?
śāradvataṃ guruṃ kṛtvā devā yatrākṣigocarāḥ // (3.2) Par.?
nijagrāhaujasā vīraḥ kaliṃ digvijaye kvacit / (4.1) Par.?
nṛpaliṅgadharaṃ śūdraṃ ghnantaṃ gomithunaṃ padā // (4.2) Par.?
śaunaka uvāca / (5.1) Par.?
kasya hetornijagrāha kaliṃ digvijaye nṛpaḥ / (5.2) Par.?
nṛdevacihnadhṛk śūdra ko 'sau gāṃ yaḥ padāhanat / (5.3) Par.?
tat kathyatāṃ mahābhāga yadi kṛṣṇakathāśrayam // (5.4) Par.?
athavāsya padāmbhoja makarandalihāṃ satām / (6.1) Par.?
kim anyairasadālāpairāyuṣo yadasadvyayaḥ // (6.2) Par.?
kṣudrāyuṣāṃ nṛṇām aṅga martyānām ṛtam icchatām / (7.1) Par.?
ihopahūto bhagavān mṛtyuḥ śāmitrakarmaṇi // (7.2) Par.?
na kaścin mriyate tāvadyāvad āsta ihāntakaḥ / (8.1) Par.?
etadarthaṃ hi bhagavān āhūtaḥ paramarṣibhiḥ / (8.2) Par.?
aho nṛloke pīyeta harilīlāmṛtaṃ vacaḥ // (8.3) Par.?
mandasya mandaprajñasya vayo mandāyuṣaśca vai / (9.1) Par.?
nidrayā hriyate naktaṃ divā ca vyarthakarmabhiḥ // (9.2) Par.?
sūta uvāca / (10.1) Par.?
yadā parīkṣit kurujāṅgale 'vasat kaliṃ praviṣṭaṃ nijacakravartite / (10.2) Par.?
niśamya vārtām anatipriyāṃ tataḥ śarāsanaṃ saṃyugaśauṇḍirādade // (10.3) Par.?
svalaṃkṛtaṃ śyāmaturaṅgayojitaṃ rathaṃ mṛgendradhvajam āśritaḥ purāt / (11.1) Par.?
vṛto rathāśvadvipapattiyuktayā svasenayā digvijayāya nirgataḥ // (11.2) Par.?
bhadrāśvaṃ ketumālaṃ ca bhārataṃ cottarān kurūn / (12.1) Par.?
kimpuruṣādīni varṣāṇi vijitya jagṛhe balim // (12.2) Par.?
nagarāṃśca vanāṃścaiva nadīśca vimalodakāḥ / (13.1) Par.?
puruṣān devakalpāṃśca nārīśca priyadarśanāḥ // (13.2) Par.?
adṛṣṭapūrvān subhagān sa dadarśa dhanañjayaḥ / (14.1) Par.?
sadanāni ca śubhrāṇi nārīścāpsarasāṃ nibhāḥ // (14.2) Par.?
tatra tatropaśṛṇvānaḥ svapūrveṣāṃ mahātmanām / (15.1) Par.?
pragīyamāṇaṃ ca yaśaḥ kṛṣṇamāhātmyasūcakam // (15.2) Par.?
ātmānaṃ ca paritrātam aśvatthāmno 'stratejasaḥ / (16.1) Par.?
snehaṃ ca vṛṣṇipārthānāṃ teṣāṃ bhaktiṃ ca keśave // (16.2) Par.?
tebhyaḥ paramasaṃtuṣṭaḥ prītyujjṛmbhitalocanaḥ / (17.1) Par.?
mahādhanāni vāsāṃsi dadau hārān mahāmanāḥ // (17.2) Par.?
sārathyapāraṣadasevanasakhyadautyavīrāsanānugamanastavanapraṇāmān / (18.1) Par.?
snigdheṣu pāṇḍuṣu jagatpraṇatiṃ ca viṣṇorbhaktiṃ karoti nṛpatiścaraṇāravinde // (18.2) Par.?
tasyaivaṃ vartamānasya pūrveṣāṃ vṛttim anvaham / (19.1) Par.?
nātidūre kilāścaryaṃ yadāsīt tan nibodha me // (19.2) Par.?
dharmaḥ padaikena caran vicchāyām upalabhya gām / (20.1) Par.?
pṛcchati smāśruvadanāṃ vivatsām iva mātaram // (20.2) Par.?
dharma uvāca / (21.1) Par.?
kaccidbhadre 'nāmayam ātmanaste vicchāyāsi mlāyateṣan mukhena / (21.2) Par.?
ālakṣaye bhavatīm antarādhiṃ dūre bandhuṃ śocasi kaṃcanāmba // (21.3) Par.?
pādairnyūnaṃ śocasi maikapādam ātmānaṃ vā vṛṣalairbhokṣyamāṇam / (22.1) Par.?
āho surādīn hṛtayajñabhāgān prajā uta svin maghavatyavarṣati // (22.2) Par.?
arakṣyamāṇāḥ striya urvi bālān śocasyatho puruṣādairivārtān / (23.1) Par.?
vācaṃ devīṃ brahmakule kukarmaṇyabrahmaṇye rājakule kulāgryān // (23.2) Par.?
kiṃ kṣatrabandhūn kalinopasṛṣṭān rāṣṭrāṇi vā tairavaropitāni / (24.1) Par.?
itastato vāśanapānavāsaḥsnānavyavāyonmukhajīvalokam // (24.2) Par.?
yadvāmba te bhūribharāvatārakṛtāvatārasya harerdharitri / (25.1) Par.?
antarhitasya smaratī visṛṣṭā karmāṇi nirvāṇavilambitāni // (25.2) Par.?
idaṃ mamācakṣva tavādhimūlaṃ vasundhare yena vikarśitāsi / (26.1) Par.?
kālena vā te balināṃ balīyasā surārcitaṃ kiṃ hṛtam amba saubhagam // (26.2) Par.?
dharaṇyuvāca / (27.1) Par.?
bhavān hi veda tat sarvaṃ yan māṃ dharmānupṛcchasi / (27.2) Par.?
caturbhirvartase yena pādairlokasukhāvahaiḥ // (27.3) Par.?
satyaṃ śaucaṃ dayā kṣāntistyāgaḥ santoṣa ārjavam / (28.1) Par.?
śamo damastapaḥ sāmyaṃ titikṣoparatiḥ śrutam // (28.2) Par.?
jñānaṃ viraktiraiśvaryaṃ śauryaṃ tejo balaṃ smṛtiḥ / (29.1) Par.?
svātantryaṃ kauśalaṃ kāntirdhairyaṃ mārdavam eva ca // (29.2) Par.?
prāgalbhyaṃ praśrayaḥ śīlaṃ saha ojo balaṃ bhagaḥ / (30.1) Par.?
gāmbhīryaṃ sthairyam āstikyaṃ kīrtirmāno 'nahaṅkṛtiḥ // (30.2) Par.?
ete cānye ca bhagavan nityā yatra mahāguṇāḥ / (31.1) Par.?
prārthyā mahattvam icchadbhirna viyanti sma karhicit // (31.2) Par.?
tenāhaṃ guṇapātreṇa śrīnivāsena sāmpratam / (32.1) Par.?
śocāmi rahitaṃ lokaṃ pāpmanā kalinekṣitam // (32.2) Par.?
ātmānaṃ cānuśocāmi bhavantaṃ cāmarottamam / (33.1) Par.?
devān pitṝn ṛṣīn sādhūn sarvān varṇāṃstathāśramān // (33.2) Par.?
brahmādayo bahutithaṃ yadapāṅgamokṣakāmāstapaḥ samacaran bhagavatprapannāḥ / (34.1) Par.?
sā śrīḥ svavāsam aravindavanaṃ vihāya yatpādasaubhagam alaṃ bhajate 'nuraktā // (34.2) Par.?
tasyāham abjakuliśāṅkuśaketuketaiḥ śrīmatpadairbhagavataḥ samalaṃkṛtāṅgī / (35.1) Par.?
trīn atyaroca upalabhya tato vibhūtiṃ lokān sa māṃ vyasṛjadutsmayatīṃ tadante // (35.2) Par.?
yo vai mamātibharam āsuravaṃśarājñāmakṣauhiṇīśatam apānudadātmatantraḥ / (36.1) Par.?
tvāṃ duḥstham ūnapadam ātmani pauruṣeṇa sampādayan yaduṣu ramyam abibhradaṅgam // (36.2) Par.?
kā vā saheta virahaṃ puruṣottamasya premāvalokarucirasmitavalgujalpaiḥ / (37.1) Par.?
sthairyaṃ samānam aharan madhumāninīnāṃ romotsavo mama yadaṅghriviṭaṅkitāyāḥ // (37.2) Par.?
tayorevaṃ kathayatoḥ pṛthivīdharmayostadā / (38.1) Par.?
parīkṣin nāma rājarṣiḥ prāptaḥ prācīṃ sarasvatīm // (38.2) Par.?
Duration=0.14413809776306 secs.