Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Māṇḍavya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8960
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ / (1.2) Par.?
anugrahādbhagavataḥ kṛṣṇasyādbhutakarmaṇaḥ // (1.3) Par.?
brahmakopotthitādyastu takṣakāt prāṇaviplavāt / (2.1) Par.?
na saṃmumohorubhayādbhagavatyarpitāśayaḥ // (2.2) Par.?
utsṛjya sarvataḥ saṅgaṃ vijñātājitasaṃsthitiḥ / (3.1) Par.?
vaiyāsakerjahau śiṣyo gaṅgāyāṃ svaṃ kalevaram // (3.2) Par.?
nottamaślokavārtānāṃ juṣatāṃ tatkathāmṛtam / (4.1) Par.?
syāt sambhramo 'ntakāle 'pi smaratāṃ tatpadāmbujam // (4.2) Par.?
tāvat kalirna prabhavet praviṣṭo 'pīha sarvataḥ / (5.1) Par.?
yāvadīśo mahān urvyām ābhimanyava ekarāṭ // (5.2) Par.?
yasminn ahani yarhyeva bhagavān utsasarja gām / (6.1) Par.?
tadaivehānuvṛtto 'sāvadharmaprabhavaḥ kaliḥ // (6.2) Par.?
nānudveṣṭi kaliṃ samrāṭ sāraṅga iva sārabhuk / (7.1) Par.?
kuśalānyāśu sidhyanti netarāṇi kṛtāni yat // (7.2) Par.?
kiṃ nu bāleṣu śūreṇa kalinā dhīrabhīruṇā / (8.1) Par.?
apramattaḥ pramatteṣu yo vṛko nṛṣu vartate // (8.2) Par.?
upavarṇitam etadvaḥ puṇyaṃ pārīkṣitaṃ mayā / (9.1) Par.?
vāsudevakathopetam ākhyānaṃ yadapṛcchata // (9.2) Par.?
yā yāḥ kathā bhagavataḥ kathanīyorukarmaṇaḥ / (10.1) Par.?
guṇakarmāśrayāḥ puṃbhiḥ saṃsevyāstā bubhūṣubhiḥ // (10.2) Par.?
ṛṣaya ūcuḥ / (11.1) Par.?
sūta jīva samāḥ saumya śāśvatīrviśadaṃ yaśaḥ / (11.2) Par.?
yastvaṃ śaṃsasi kṛṣṇasya martyānām amṛtaṃ hi naḥ // (11.3) Par.?
karmaṇyasminn anāśvāse dhūmadhūmrātmanāṃ bhavān / (12.1) Par.?
āpāyayati govinda pādapadmāsavaṃ madhu // (12.2) Par.?
tulayāma lavenāpi na svargaṃ nāpunarbhavam / (13.1) Par.?
bhagavatsaṅgisaṅgasya martyānāṃ kim utāśiṣaḥ // (13.2) Par.?
ko nāma tṛpyedrasavit kathāyāṃ mahattamaikāntaparāyaṇasya / (14.1) Par.?
nāntaṃ guṇānām aguṇasya jagmur yogeśvarā ye bhavapādmamukhyāḥ // (14.2) Par.?
tan no bhavān vai bhagavatpradhāno mahattamaikāntaparāyaṇasya / (15.1) Par.?
harerudāraṃ caritaṃ viśuddhaṃ śuśrūṣatāṃ no vitanotu vidvan // (15.2) Par.?
sa vai mahābhāgavataḥ parīkṣid yenāpavargākhyam adabhrabuddhiḥ / (16.1) Par.?
jñānena vaiyāsakiśabditena bheje khagendradhvajapādamūlam // (16.2) Par.?
tan naḥ paraṃ puṇyam asaṃvṛtārtham ākhyānam atyadbhutayoganiṣṭham / (17.1) Par.?
ākhyāhy anantācaritopapannaṃ pārīkṣitaṃ bhāgavatābhirāmam // (17.2) Par.?
sūta uvāca / (18.1) Par.?
aho vayaṃ janmabhṛto 'dya hāsma vṛddhānuvṛttyāpi vilomajātāḥ / (18.2) Par.?
dauṣkulyam ādhiṃ vidhunoti śīghraṃ mahattamānām abhidhānayogaḥ // (18.3) Par.?
kutaḥ punargṛṇato nāma tasya mahattamaikāntaparāyaṇasya / (19.1) Par.?
yo 'nantaśaktirbhagavān ananto mahadguṇatvādyam anantam āhuḥ // (19.2) Par.?
etāvatālaṃ nanu sūcitena guṇairasāmyānatiśāyanasya / (20.1) Par.?
hitvetarān prārthayato vibhūtir yasyāṅghrireṇuṃ juṣate 'nabhīpsoḥ // (20.2) Par.?
athāpi yatpādanakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ / (21.1) Par.?
seśaṃ punātyanyatamo mukundāt ko nāma loke bhagavatpadārthaḥ // (21.2) Par.?
yatrānuraktāḥ sahasaiva dhīrā vyapohya dehādiṣu saṅgam ūḍham / (22.1) Par.?
vrajanti tat pāramahaṃsyam antyaṃ yasminn ahiṃsopaśamaḥ svadharmaḥ // (22.2) Par.?
ahaṃ hi pṛṣṭo 'ryamaṇo bhavadbhir ācakṣa ātmāvagamo 'tra yāvān / (23.1) Par.?
nabhaḥ patantyātmasamaṃ patatriṇas tathā samaṃ viṣṇugatiṃ vipaścitaḥ // (23.2) Par.?
ekadā dhanurudyamya vicaran mṛgayāṃ vane / (24.1) Par.?
mṛgān anugataḥ śrāntaḥ kṣudhitastṛṣito bhṛśam // (24.2) Par.?
jalāśayam acakṣāṇaḥ praviveśa tam āśramam / (25.1) Par.?
dadarśa munim āsīnaṃ śāntaṃ mīlitalocanam // (25.2) Par.?
pratiruddhendriyaprāṇamanobuddhim upāratam / (26.1) Par.?
sthānatrayāt paraṃ prāptaṃ brahmabhūtam avikriyam // (26.2) Par.?
viprakīrṇajaṭācchannaṃ rauraveṇājinena ca / (27.1) Par.?
viśuṣyattālurudakaṃ tathābhūtam ayācata // (27.2) Par.?
alabdhatṛṇabhūmyādir asaṃprāptārghyasūnṛtaḥ / (28.1) Par.?
avajñātam ivātmānaṃ manyamānaścukopa ha // (28.2) Par.?
abhūtapūrvaḥ sahasā kṣuttṛḍbhyām arditātmanaḥ / (29.1) Par.?
brāhmaṇaṃ pratyabhūdbrahman matsaro manyureva ca // (29.2) Par.?
sa tu brahmaṛṣeraṃse gatāsum uragaṃ ruṣā / (30.1) Par.?
vinirgacchan dhanuṣkoṭyā nidhāya puram āgataḥ // (30.2) Par.?
eṣa kiṃ nibhṛtāśeṣakaraṇo mīlitekṣaṇaḥ / (31.1) Par.?
mṛṣāsamādhir āhosvit kiṃ nu syāt kṣatrabandhubhiḥ // (31.2) Par.?
tasya putro 'titejasvī viharan bālako 'rbhakaiḥ / (32.1) Par.?
rājñāghaṃ prāpitaṃ tātaṃ śrutvā tatredam abravīt // (32.2) Par.?
aho adharmaḥ pālānāṃ pīvnāṃ balibhujām iva / (33.1) Par.?
svāminyaghaṃ yaddāsānāṃ dvārapānāṃ śunām iva // (33.2) Par.?
brāhmaṇaiḥ kṣatrabandhurhi gṛhapālo nirūpitaḥ / (34.1) Par.?
sa kathaṃ tadgṛhe dvāḥsthaḥ sabhāṇḍaṃ bhoktum arhati // (34.2) Par.?
kṛṣṇe gate bhagavati śāstaryutpathagāminām / (35.1) Par.?
tadbhinnasetūn adyāhaṃ śāsmi paśyata me balam // (35.2) Par.?
ityuktvā roṣatāmrākṣo vayasyān ṛṣibālakaḥ / (36.1) Par.?
kauśikyāpa upaspṛśya vāgvajraṃ visasarja ha // (36.2) Par.?
iti laṅghitamaryādaṃ takṣakaḥ saptame 'hani / (37.1) Par.?
daṅkṣyati sma kulāṅgāraṃ codito me tatadruham // (37.2) Par.?
tato 'bhyetyāśramaṃ bālo gale sarpakalevaram / (38.1) Par.?
pitaraṃ vīkṣya duḥkhārto muktakaṇṭho ruroda ha // (38.2) Par.?
sa vā āṅgiraso brahman śrutvā sutavilāpanam / (39.1) Par.?
unmīlya śanakairnetre dṛṣṭvā cāṃse mṛtoragam // (39.2) Par.?
visṛjya taṃ ca papraccha vatsa kasmāddhi rodiṣi / (40.1) Par.?
kena vā te 'pakṛtam ityuktaḥ sa nyavedayat // (40.2) Par.?
niśamya śaptam atadarhaṃ narendraṃ sa brāhmaṇo nātmajam abhyanandat / (41.1) Par.?
aho batāṃho mahadadya te kṛtam alpīyasi droha ururdamo dhṛtaḥ // (41.2) Par.?
na vai nṛbhirnaradevaṃ parākhyaṃ saṃmātum arhasyavipakvabuddhe / (42.1) Par.?
yattejasā durviṣaheṇa guptā vindanti bhadrāṇyakutobhayāḥ prajāḥ // (42.2) Par.?
alakṣyamāṇe naradevanāmni rathāṅgapāṇāvayam aṅga lokaḥ / (43.1) Par.?
tadā hi caurapracuro vinaṅkṣyatyarakṣyamāṇo 'vivarūthavat kṣaṇāt // (43.2) Par.?
tadadya naḥ pāpam upaityananvayaṃ yan naṣṭanāthasya vasorvilumpakāt / (44.1) Par.?
parasparaṃ ghnanti śapanti vṛñjate paśūn striyo 'rthān purudasyavo janāḥ // (44.2) Par.?
tadāryadharmaḥ pravilīyate nṛṇāṃ varṇāśramācārayutastrayīmayaḥ / (45.1) Par.?
tato 'rthakāmābhiniveśitātmanāṃ śunāṃ kapīnām iva varṇasaṅkaraḥ // (45.2) Par.?
dharmapālo narapatiḥ sa tu samrāḍbṛhacchravāḥ / (46.1) Par.?
sākṣān mahābhāgavato rājarṣir hayamedhayāṭ / (46.2) Par.?
kṣuttṛṭśramayuto dīno naivāsmacchāpam arhati // (46.3) Par.?
apāpeṣu svabhṛtyeṣu bālenāpakvabuddhinā / (47.1) Par.?
pāpaṃ kṛtaṃ tadbhagavān sarvātmā kṣantum arhati // (47.2) Par.?
tiraskṛtā vipralabdhāḥ śaptāḥ kṣiptā hatā api / (48.1) Par.?
nāsya tat pratikurvanti tadbhaktāḥ prabhavo 'pi hi // (48.2) Par.?
iti putrakṛtāghena so 'nutapto mahāmuniḥ / (49.1) Par.?
svayaṃ viprakṛto rājñā naivāghaṃ tadacintayat // (49.2) Par.?
prāyaśaḥ sādhavo loke parairdvandveṣu yojitāḥ / (50.1) Par.?
na vyathanti na hṛṣyanti yata ātmāguṇāśrayaḥ // (50.2) Par.?
Duration=0.20557904243469 secs.