Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8961
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
mahīpatistvatha tatkarma garhyaṃ vicintayann ātmakṛtaṃ sudurmanāḥ / (1.2) Par.?
aho mayā nīcam anāryavat kṛtaṃ nirāgasi brahmaṇi gūḍhatejasi // (1.3) Par.?
dhruvaṃ tato me kṛtadevahelanād duratyayaṃ vyasanaṃ nātidīrghāt / (2.1) Par.?
tadastu kāmaṃ hyaghaniṣkṛtāya me yathā na kuryāṃ punarevam addhā // (2.2) Par.?
adyaiva rājyaṃ balam ṛddhakośaṃ prakopitabrahmakulānalo me / (3.1) Par.?
dahatvabhadrasya punarna me 'bhūt pāpīyasī dhīrdvijadevagobhyaḥ // (3.2) Par.?
sa cintayann ittham athāśṛṇodyathā muneḥ sutokto nirṛtistakṣakākhyaḥ / (4.1) Par.?
sa sādhu mene na cireṇa takṣakā nalaṃ prasaktasya viraktikāraṇam // (4.2) Par.?
atho vihāyemam amuṃ ca lokaṃ vimarśitau heyatayā purastāt / (5.1) Par.?
kṛṣṇāṅghrisevām adhimanyamāna upāviśat prāyam amartyanadyām // (5.2) Par.?
yā vai lasacchrītulasīvimiśrakṛṣṇāṅghrireṇvabhyadhikāmbunetrī / (6.1) Par.?
punāti lokān ubhayatra seśān kastāṃ na seveta mariṣyamāṇaḥ // (6.2) Par.?
iti vyavacchidya sa pāṇḍaveyaḥ prāyopaveśaṃ prati viṣṇupadyām / (7.1) Par.?
dadhau mukundāṅghrim ananyabhāvo munivrato muktasamastasaṅgaḥ // (7.2) Par.?
tatropajagmurbhuvanaṃ punānā mahānubhāvā munayaḥ saśiṣyāḥ / (8.1) Par.?
prāyeṇa tīrthābhigamāpadeśaiḥ svayaṃ hi tīrthāni punanti santaḥ // (8.2) Par.?
atrirvasiṣṭhaścyavanaḥ śaradvān ariṣṭanemirbhṛguraṅgirāśca / (9.1) Par.?
parāśaro gādhisuto 'tha rāma utathya indrapramadedhmavāhau // (9.2) Par.?
medhātithirdevala ārṣṭiṣeṇo bhāradvājo gautamaḥ pippalādaḥ / (10.1) Par.?
maitreya aurvaḥ kavaṣaḥ kumbhayonir dvaipāyano bhagavān nāradaśca // (10.2) Par.?
anye ca devarṣibrahmarṣivaryā rājarṣivaryā aruṇādayaśca / (11.1) Par.?
nānārṣeyapravarān sametān abhyarcya rājā śirasā vavande // (11.2) Par.?
sukhopaviṣṭeṣvatha teṣu bhūyaḥ kṛtapraṇāmaḥ svacikīrṣitaṃ yat / (12.1) Par.?
vijñāpayāmāsa viviktacetā upasthito 'gre 'bhigṛhītapāṇiḥ // (12.2) Par.?
rājovāca / (13.1) Par.?
aho vayaṃ dhanyatamā nṛpāṇāṃ mahattamānugrahaṇīyaśīlāḥ / (13.2) Par.?
rājñāṃ kulaṃ brāhmaṇapādaśaucād dūrādvisṛṣṭaṃ bata garhyakarma // (13.3) Par.?
tasyaiva me 'ghasya parāvareśo vyāsaktacittasya gṛheṣvabhīkṣṇam / (14.1) Par.?
nirvedamūlo dvijaśāparūpo yatra prasakto bhayam āśu dhatte // (14.2) Par.?
taṃ mopayātaṃ pratiyantu viprā gaṅgā ca devī dhṛtacittam īśe / (15.1) Par.?
dvijopasṛṣṭaḥ kuhakastakṣako vā daśatvalaṃ gāyata viṣṇugāthāḥ // (15.2) Par.?
punaśca bhūyādbhagavatyanante ratiḥ prasaṅgaśca tadāśrayeṣu / (16.1) Par.?
mahatsu yāṃ yām upayāmi sṛṣṭiṃ maitryastu sarvatra namo dvijebhyaḥ // (16.2) Par.?
iti sma rājādhyavasāyayuktaḥ prācīnamūleṣu kuśeṣu dhīraḥ / (17.1) Par.?
udaṅmukho dakṣiṇakūla āste samudrapatnyāḥ svasutanyastabhāraḥ // (17.2) Par.?
evaṃ ca tasmin naradevadeve prāyopaviṣṭe divi devasaṅghāḥ / (18.1) Par.?
praśasya bhūmau vyakiran prasūnair mudā muhurdundubhayaśca neduḥ // (18.2) Par.?
maharṣayo vai samupāgatā ye praśasya sādhvityanumodamānāḥ / (19.1) Par.?
ūcuḥ prajānugrahaśīlasārā yaduttamaślokaguṇābhirūpam // (19.2) Par.?
na vā idaṃ rājarṣivarya citraṃ bhavatsu kṛṣṇaṃ samanuvrateṣu / (20.1) Par.?
ye 'dhyāsanaṃ rājakirīṭajuṣṭaṃ sadyo jahurbhagavatpārśvakāmāḥ // (20.2) Par.?
sarve vayaṃ tāvadihāsmahe 'tha kalevaraṃ yāvadasau vihāya / (21.1) Par.?
lokaṃ paraṃ virajaskaṃ viśokaṃ yāsyatyayaṃ bhāgavatapradhānaḥ // (21.2) Par.?
āśrutya tadṛṣigaṇavacaḥ parīkṣit samaṃ madhucyudguru cāvyalīkam / (22.1) Par.?
ābhāṣatainān abhinandya yuktān śuśrūṣamāṇaścaritāni viṣṇoḥ // (22.2) Par.?
samāgatāḥ sarvata eva sarve vedā yathā mūrtidharāstripṛṣṭhe / (23.1) Par.?
nehātha nāmutra ca kaścanārtha ṛte parānugraham ātmaśīlam // (23.2) Par.?
tataśca vaḥ pṛcchyam imaṃ vipṛcche viśrabhya viprā iti kṛtyatāyām / (24.1) Par.?
sarvātmanā mriyamāṇaiśca kṛtyaṃ śuddhaṃ ca tatrāmṛśatābhiyuktāḥ // (24.2) Par.?
tatrābhavadbhagavān vyāsaputro yadṛcchayā gām aṭamāno 'napekṣaḥ / (25.1) Par.?
alakṣyaliṅgo nijalābhatuṣṭo vṛtaśca bālairavadhūtaveṣaḥ // (25.2) Par.?
taṃ dvyaṣṭavarṣaṃ sukumārapādakarorubāhvaṃsakapolagātram / (26.1) Par.?
cārvāyatākṣonnasatulyakarṇasubhrvānanaṃ kambusujātakaṇṭham // (26.2) Par.?
nigūḍhajatruṃ pṛthutuṅgavakṣasam āvartanābhiṃ valivalgūdaraṃ ca / (27.1) Par.?
digambaraṃ vaktravikīrṇakeśaṃ pralambabāhuṃ svamarottamābham // (27.2) Par.?
śyāmaṃ sadāpīvyavayo'ṅgalakṣmyā strīṇāṃ manojñaṃ rucirasmitena / (28.1) Par.?
pratyutthitāste munayaḥ svāsanebhyas tallakṣaṇajñā api gūḍhavarcasam // (28.2) Par.?
sa viṣṇurāto 'tithaya āgatāya tasmai saparyāṃ śirasājahāra / (29.1) Par.?
tato nivṛttā hyabudhāḥ striyo 'rbhakā mahāsane sopaviveśa pūjitaḥ // (29.2) Par.?
sa saṃvṛtastatra mahān mahīyasāṃ brahmarṣirājarṣidevarṣisaṅghaiḥ / (30.1) Par.?
vyarocatālaṃ bhagavān yathendur graharkṣatārānikaraiḥ parītaḥ // (30.2) Par.?
praśāntam āsīnam akuṇṭhamedhasaṃ muniṃ nṛpo bhāgavato 'bhyupetya / (31.1) Par.?
praṇamya mūrdhnāvahitaḥ kṛtāñjalir natvā girā sūnṛtayānvapṛcchat // (31.2) Par.?
parīkṣiduvāca / (32.1) Par.?
aho adya vayaṃ brahman satsevyāḥ kṣatrabandhavaḥ / (32.2) Par.?
kṛpayātithirūpeṇa bhavadbhistīrthakāḥ kṛtāḥ // (32.3) Par.?
yeṣāṃ saṃsmaraṇāt puṃsāṃ sadyaḥ śudhyanti vai gṛhāḥ / (33.1) Par.?
kiṃ punardarśanasparśapādaśaucāsanādibhiḥ // (33.2) Par.?
sānnidhyāt te mahāyogin pātakāni mahāntyapi / (34.1) Par.?
sadyo naśyanti vai puṃsāṃ viṣṇoriva suretarāḥ // (34.2) Par.?
api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍusutapriyaḥ / (35.1) Par.?
paitṛṣvaseyaprītyarthaṃ tadgotrasyāttabāndhavaḥ // (35.2) Par.?
anyathā te 'vyaktagaterdarśanaṃ naḥ kathaṃ nṛṇām / (36.1) Par.?
nitarāṃ mriyamāṇānāṃ saṃsiddhasya vanīyasaḥ // (36.2) Par.?
ataḥ pṛcchāmi saṃsiddhiṃ yogināṃ paramaṃ gurum / (37.1) Par.?
puruṣasyeha yat kāryaṃ mriyamāṇasya sarvathā // (37.2) Par.?
yacchrotavyam atho japyaṃ yat kartavyaṃ nṛbhiḥ prabho / (38.1) Par.?
smartavyaṃ bhajanīyaṃ vā brūhi yadvā viparyayam // (38.2) Par.?
nūnaṃ bhagavato brahman gṛheṣu gṛhamedhinām / (39.1) Par.?
na lakṣyate hyavasthānam api godohanaṃ kvacit // (39.2) Par.?
sūta uvāca / (40.1) Par.?
evam ābhāṣitaḥ pṛṣṭaḥ sa rājñā ślakṣṇayā girā / (40.2) Par.?
pratyabhāṣata dharmajño bhagavān bādarāyaṇiḥ // (40.3) Par.?
Duration=0.21518111228943 secs.