Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8962
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1) Par.?
varīyān eṣa te praśnaḥ kṛto lokahitaṃ nṛpa / (1.2) Par.?
ātmavitsaṃmataḥ puṃsāṃ śrotavyādiṣu yaḥ paraḥ // (1.3) Par.?
śrotavyādīni rājendra nṛṇāṃ santi sahasraśaḥ / (2.1) Par.?
apaśyatām ātmatattvaṃ gṛheṣu gṛhamedhinām // (2.2) Par.?
nidrayā hriyate naktaṃ vyavāyena ca vā vayaḥ / (3.1) Par.?
divā cārthehayā rājan kuṭumbabharaṇena vā // (3.2) Par.?
dehāpatyakalatrādiṣvātmasainyeṣvasatsvapi / (4.1) Par.?
teṣāṃ pramatto nidhanaṃ paśyann api na paśyati // (4.2) Par.?
tasmādbhārata sarvātmā bhagavān īśvaro hariḥ / (5.1) Par.?
śrotavyaḥ kīrtitavyaśca smartavyaścecchatābhayam // (5.2) Par.?
etāvān sāṅkhyayogābhyāṃ svadharmapariniṣṭhayā / (6.1) Par.?
janmalābhaḥ paraḥ puṃsām ante nārāyaṇasmṛtiḥ // (6.2) Par.?
prāyeṇa munayo rājan nivṛttā vidhiṣedhataḥ / (7.1) Par.?
nairguṇyasthā ramante sma guṇānukathane hareḥ // (7.2) Par.?
idaṃ bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam / (8.1) Par.?
adhītavān dvāparādau piturdvaipāyanādaham // (8.2) Par.?
pariniṣṭhito 'pi nairguṇya uttamaślokalīlayā / (9.1) Par.?
gṛhītacetā rājarṣe ākhyānaṃ yadadhītavān // (9.2) Par.?
tadahaṃ te 'bhidhāsyāmi mahāpauruṣiko bhavān / (10.1) Par.?
yasya śraddadhatām āśu syān mukunde matiḥ satī // (10.2) Par.?
etan nirvidyamānānām icchatām akutobhayam / (11.1) Par.?
yogināṃ nṛpa nirṇītaṃ harernāmānukīrtanam // (11.2) Par.?
kiṃ pramattasya bahubhiḥ parokṣairhāyanairiha / (12.1) Par.?
varaṃ muhūrtaṃ viditaṃ ghaṭate śreyase yataḥ // (12.2) Par.?
khaṭvāṅgo nāma rājarṣirjñātveyattām ihāyuṣaḥ / (13.1) Par.?
muhūrtāt sarvam utsṛjya gatavān abhayaṃ harim // (13.2) Par.?
tavāpyetarhi kauravya saptāhaṃ jīvitāvadhiḥ / (14.1) Par.?
upakalpaya tat sarvaṃ tāvadyat sāmparāyikam // (14.2) Par.?
antakāle tu puruṣa āgate gatasādhvasaḥ / (15.1) Par.?
chindyādasaṅgaśastreṇa spṛhāṃ dehe 'nu ye ca tam // (15.2) Par.?
gṛhāt pravrajito dhīraḥ puṇyatīrthajalāplutaḥ / (16.1) Par.?
śucau vivikta āsīno vidhivat kalpitāsane // (16.2) Par.?
abhyasen manasā śuddhaṃ trivṛdbrahmākṣaraṃ param / (17.1) Par.?
mano yacchejjitaśvāso brahmabījam avismaran // (17.2) Par.?
niyacchedviṣayebhyo 'kṣān manasā buddhisārathiḥ / (18.1) Par.?
manaḥ karmabhirākṣiptaṃ śubhārthe dhārayeddhiyā // (18.2) Par.?
tatraikāvayavaṃ dhyāyedavyucchinnena cetasā / (19.1) Par.?
mano nirviṣayaṃ yuktvā tataḥ kiṃcana na smaret / (19.2) Par.?
padaṃ tat paramaṃ viṣṇormano yatra prasīdati // (19.3) Par.?
rajastamobhyām ākṣiptaṃ vimūḍhaṃ mana ātmanaḥ / (20.1) Par.?
yaccheddhāraṇayā dhīro hanti yā tatkṛtaṃ malam // (20.2) Par.?
yasyāṃ saṃdhāryamāṇāyāṃ yogino bhaktilakṣaṇaḥ / (21.1) Par.?
āśu sampadyate yoga āśrayaṃ bhadram īkṣataḥ // (21.2) Par.?
rājovāca / (22.1) Par.?
yathā saṃdhāryate brahman dhāraṇā yatra saṃmatā / (22.2) Par.?
yādṛśī vā haredāśu puruṣasya manomalam // (22.3) Par.?
śrīśuka uvāca / (23.1) Par.?
jitāsano jitaśvāso jitasaṅgo jitendriyaḥ / (23.2) Par.?
sthūle bhagavato rūpe manaḥ saṃdhārayeddhiyā // (23.3) Par.?
viśeṣastasya deho 'yaṃ sthaviṣṭhaśca sthavīyasām / (24.1) Par.?
yatredaṃ vyajyate viśvaṃ bhūtaṃ bhavyaṃ bhavacca sat // (24.2) Par.?
aṇḍakośe śarīre 'smin saptāvaraṇasaṃyute / (25.1) Par.?
vairājaḥ puruṣo yo 'sau bhagavān dhāraṇāśrayaḥ // (25.2) Par.?
pātālam etasya hi pādamūlaṃ paṭhanti pārṣṇiprapade rasātalam / (26.1) Par.?
mahātalaṃ viśvasṛjo 'tha gulphau talātalaṃ vai puruṣasya jaṅghe // (26.2) Par.?
dve jānunī sutalaṃ viśvamūrter ūrudvayaṃ vitalaṃ cātalaṃ ca / (27.1) Par.?
mahītalaṃ tajjaghanaṃ mahīpate nabhastalaṃ nābhisaro gṛṇanti // (27.2) Par.?
uraḥsthalaṃ jyotiranīkam asya grīvā maharvadanaṃ vai jano 'sya / (28.1) Par.?
tapo varāṭīṃ vidurādipuṃsaḥ satyaṃ tu śīrṣāṇi sahasraśīrṣṇaḥ // (28.2) Par.?
indrādayo bāhava āhurusrāḥ karṇau diśaḥ śrotram amuṣya śabdaḥ / (29.1) Par.?
nāsatyadasrau paramasya nāse ghrāṇo 'sya gandho mukham agniriddhaḥ // (29.2) Par.?
dyaurakṣiṇī cakṣurabhūt pataṅgaḥ pakṣmāṇi viṣṇorahanī ubhe ca / (30.1) Par.?
tadbhrūvijṛmbhaḥ parameṣṭhidhiṣṇyam āpo 'sya tālū rasa eva jihvā // (30.2) Par.?
chandāṃsyanantasya śiro gṛṇanti daṃṣṭrā yamaḥ snehakalā dvijāni / (31.1) Par.?
hāso janonmādakarī ca māyā durantasargo yadapāṅgamokṣaḥ // (31.2) Par.?
vrīḍottarauṣṭho 'dhara eva lobho dharmaḥ stano 'dharmapatho 'sya pṛṣṭham / (32.1) Par.?
kastasya meḍhraṃ vṛṣaṇau ca mitrau kukṣiḥ samudrā girayo 'sthisaṅghāḥ // (32.2) Par.?
nāḍyo 'sya nadyo 'tha tanūruhāṇi mahīruhā viśvatanornṛpendra / (33.1) Par.?
anantavīryaḥ śvasitaṃ mātariśvā gatirvayaḥ karma guṇapravāhaḥ // (33.2) Par.?
īśasya keśān vidurambuvāhān vāsastu sandhyāṃ kuruvarya bhūmnaḥ / (34.1) Par.?
avyaktam āhurhṛdayaṃ manaścasa candramāḥ sarvavikārakośaḥ // (34.2) Par.?
vijñānaśaktiṃ mahim āmananti sarvātmano 'ntaḥkaraṇaṃ giritram / (35.1) Par.?
aśvāśvataryuṣṭragajā nakhāni sarve mṛgāḥ paśavaḥ śroṇideśe // (35.2) Par.?
vayāṃsi tadvyākaraṇaṃ vicitraṃ manurmanīṣā manujo nivāsaḥ / (36.1) Par.?
gandharvavidyādharacāraṇāpsaraḥ svarasmṛtīrasurānīkavīryaḥ // (36.2) Par.?
brahmānanaṃ kṣatrabhujo mahātmā viḍūruraṅghriśritakṛṣṇavarṇaḥ / (37.1) Par.?
nānābhidhābhījyagaṇopapanno dravyātmakaḥ karma vitānayogaḥ // (37.2) Par.?
iyān asāvīśvaravigrahasya yaḥ saṃniveśaḥ kathito mayā te / (38.1) Par.?
saṃdhāryate 'smin vapuṣi sthaviṣṭhe manaḥ svabuddhyā na yato 'sti kiṃcit // (38.2) Par.?
sa sarvadhīvṛttyanubhūtasarva ātmā yathā svapnajanekṣitaikaḥ / (39.1) Par.?
taṃ satyam ānandanidhiṃ bhajeta nānyatra sajedyata ātmapātaḥ // (39.2) Par.?
Duration=0.17638993263245 secs.