UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 737
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1)
Par.?
satsevanīyo bata pūruvaṃśo yal lokapālo bhagavatpradhānaḥ / (1.2)
Par.?
babhūvithehājitakīrtimālāṃ pade pade nūtanayasy abhīkṣṇam // (1.3)
Par.?
so 'haṃ nṛṇāṃ kṣullasukhāya duḥkhaṃ mahad gatānāṃ viramāya tasya / (2.1)
Par.?
pravartaye bhāgavataṃ purāṇaṃ yad āha sākṣād bhagavān ṛṣibhyaḥ // (2.2)
Par.?
āsīnam urvyāṃ bhagavantam ādyaṃ saṃkarṣaṇaṃ devam akuṇṭhasattvam / (3.1)
Par.?
vivitsavas tattvam ataḥ parasya kumāramukhyā munayo 'nvapṛcchan // (3.2)
Par.?
svam eva dhiṣṇyaṃ bahu mānayantaṃ yad vāsudevābhidham āmananti / (4.1)
Par.?
pratyagdhṛtākṣāmbujakośam īṣad unmīlayantaṃ vibudhodayāya // (4.2)
Par.?
svardhunyudārdraiḥ svajaṭākalāpair upaspṛśantaś caraṇopadhānam / (5.1)
Par.?
padmaṃ yad arcanty ahirājakanyāḥ saprema nānābalibhir varārthāḥ // (5.2)
Par.?
muhur gṛṇanto vacasānurāgaskhalatpadenāsya kṛtāni tajjñāḥ / (6.1)
Par.?
kirīṭasāhasramaṇipravekapradyotitoddāmaphaṇāsahasram // (6.2)
Par.?
proktaṃ kilaitad bhagavattamena nivṛttidharmābhiratāya tena / (7.1)
Par.?
sanatkumārāya sa cāha pṛṣṭaḥ sāṃkhyāyanāyāṅga dhṛtavratāya // (7.2)
Par.?
sāṃkhyāyanaḥ pāramahaṃsyamukhyo vivakṣamāṇo bhagavadvibhūtīḥ / (8.1)
Par.?
jagāda so 'smadgurave 'nvitāya parāśarāyātha bṛhaspateś ca // (8.2)
Par.?
provāca mahyaṃ sa dayālur ukto muniḥ pulastyena purāṇam ādyam / (9.1)
Par.?
so 'haṃ tavaitat kathayāmi vatsa śraddhālave nityam anuvratāya // (9.2)
Par.?
udāplutaṃ viśvam idaṃ tadāsīd yan nidrayāmīlitadṛṅ nyamīlayat / (10.1)
Par.?
ahīndratalpe 'dhiśayāna ekaḥ kṛtakṣaṇaḥ svātmaratau nirīhaḥ // (10.2)
Par.?
so 'ntaḥ śarīre 'rpitabhūtasūkṣmaḥ kālātmikāṃ śaktim udīrayāṇaḥ / (11.1)
Par.?
uvāsa tasmin salile pade sve yathānalo dāruṇi ruddhavīryaḥ // (11.2)
Par.?
caturyugānāṃ ca sahasram apsu svapan svayodīritayā svaśaktyā / (12.1)
Par.?
kālākhyayāsāditakarmatantro lokān apītān dadṛśe svadehe // (12.2)
Par.?
tasyārthasūkṣmābhiniviṣṭadṛṣṭer antargato 'rtho rajasā tanīyān / (13.1)
Par.?
guṇena kālānugatena viddhaḥ sūṣyaṃs tadābhidyata nābhideśāt // (13.2)
Par.?
sa padmakośaḥ sahasodatiṣṭhat kālena karmapratibodhanena / (14.1)
Par.?
svarociṣā tat salilaṃ viśālaṃ vidyotayann arka ivātmayoniḥ // (14.2)
Par.?
tal lokapadmaṃ sa u eva viṣṇuḥ prāvīviśat sarvaguṇāvabhāsam / (15.1)
Par.?
tasmin svayaṃ vedamayo vidhātā svayambhuvaṃ yaṃ sma vadanti so 'bhūt // (15.2)
Par.?
tasyāṃ sa cāmbhoruhakarṇikāyām avasthito lokam apaśyamānaḥ / (16.1)
Par.?
parikraman vyomni vivṛttanetraś catvāri lebhe 'nudiśaṃ mukhāni // (16.2)
Par.?
tasmād yugāntaśvasanāvaghūrṇajalormicakrāt salilād virūḍham / (17.1)
Par.?
upāśritaḥ kañjam u lokatattvaṃ nātmānam addhāvidad ādidevaḥ // (17.2)
Par.?
ka eṣa yo 'sāv aham abjapṛṣṭha etat kuto vābjam ananyad apsu / (18.1)
Par.?
asti hy adhastād iha kiṃcanaitad adhiṣṭhitaṃ yatra satā nu bhāvyam // (18.2)
Par.?
sa ittham udvīkṣya tadabjanālanāḍībhir antarjalam āviveśa / (19.1)
Par.?
nārvāggatas tatkharanālanālanābhiṃ vicinvaṃs tad avindatājaḥ // (19.2)
Par.?
tamasy apāre vidurātmasargaṃ vicinvato 'bhūt sumahāṃs triṇemiḥ / (20.1)
Par.?
yo dehabhājāṃ bhayam īrayāṇaḥ parikṣiṇoty āyur ajasya hetiḥ // (20.2) Par.?
tato nivṛtto 'pratilabdhakāmaḥ svadhiṣṇyam āsādya punaḥ sa devaḥ / (21.1)
Par.?
śanair jitaśvāsanivṛttacitto nyaṣīdad ārūḍhasamādhiyogaḥ // (21.2)
Par.?
kālena so 'jaḥ puruṣāyuṣābhipravṛttayogena virūḍhabodhaḥ / (22.1)
Par.?
svayaṃ tad antarhṛdaye 'vabhātam apaśyatāpaśyata yan na pūrvam // (22.2)
Par.?
mṛṇālagaurāyataśeṣabhogaparyaṅka ekaṃ puruṣaṃ śayānam / (23.1)
Par.?
phaṇātapatrāyutamūrdharatnadyubhir hatadhvāntayugāntatoye // (23.2)
Par.?
prekṣāṃ kṣipantaṃ haritopalādreḥ saṃdhyābhranīver ururukmamūrdhnaḥ / (24.1)
Par.?
ratnodadhārauṣadhisaumanasya vanasrajo veṇubhujāṅghripāṅghreḥ // (24.2)
Par.?
āyāmato vistarataḥ svamānadehena lokatrayasaṃgraheṇa / (25.1)
Par.?
vicitradivyābharaṇāṃśukānāṃ kṛtaśriyāpāśritaveṣadeham // (25.2)
Par.?
puṃsāṃ svakāmāya viviktamārgair abhyarcatāṃ kāmadughāṅghripadmam / (26.1)
Par.?
pradarśayantaṃ kṛpayā nakhendumayūkhabhinnāṅgulicārupattram // (26.2)
Par.?
mukhena lokārtiharasmitena parisphuratkuṇḍalamaṇḍitena / (27.1)
Par.?
śoṇāyitenādharabimbabhāsā pratyarhayantaṃ sunasena subhrvā // (27.2)
Par.?
kadambakiñjalkapiśaṅgavāsasā svalaṃkṛtaṃ mekhalayā nitambe / (28.1)
Par.?
hāreṇa cānantadhanena vatsa śrīvatsavakṣaḥsthalavallabhena // (28.2)
Par.?
parārdhyakeyūramaṇipravekaparyastadordaṇḍasahasraśākham / (29.1)
Par.?
avyaktamūlaṃ bhuvanāṅghripendram ahīndrabhogair adhivītavalśam // (29.2)
Par.?
carācarauko bhagavanmahīdhram ahīndrabandhuṃ salilopagūḍham / (30.1)
Par.?
kirīṭasāhasrahiraṇyaśṛṅgam āvirbhavat kaustubharatnagarbham // (30.2)
Par.?
nivītam āmnāyamadhuvrataśriyā svakīrtimayyā vanamālayā harim / (31.1)
Par.?
sūryenduvāyvagnyagamaṃ tridhāmabhiḥ parikramatprādhanikair durāsadam // (31.2)
Par.?
tarhy eva tannābhisaraḥsarojam ātmānam ambhaḥ śvasanaṃ viyac ca / (32.1)
Par.?
dadarśa devo jagato vidhātā nātaḥ paraṃ lokavisargadṛṣṭiḥ // (32.2)
Par.?
sa karmabījaṃ rajasoparaktaḥ prajāḥ sisṛkṣann iyad eva dṛṣṭvā / (33.1)
Par.?
astaud visargābhimukhas tam īḍyam avyaktavartmany abhiveśitātmā // (33.2)
Par.?
Duration=0.342768907547 secs.