Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism, Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8963
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1) Par.?
evaṃ purā dhāraṇayātmayonir naṣṭāṃ smṛtiṃ pratyavarudhya tuṣṭāt / (1.2) Par.?
tathā sasarjedam amoghadṛṣṭir yathāpyayāt prāg vyavasāyabuddhiḥ // (1.3) Par.?
śābdasya hi brahmaṇa eṣa panthā yan nāmabhirdhyāyati dhīrapārthaiḥ / (2.1) Par.?
paribhramaṃstatra na vindate 'rthān māyāmaye vāsanayā śayānaḥ // (2.2) Par.?
ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ / (3.1) Par.?
siddhe 'nyathārthe na yateta tatra pariśramaṃ tatra samīkṣamāṇaḥ // (3.2) Par.?
satyāṃ kṣitau kiṃ kaśipoḥ prayāsair bāhau svasiddhe hyupabarhaṇaiḥ kim / (4.1) Par.?
satyañjalau kiṃ purudhānnapātryā digvalkalādau sati kiṃ dukūlaiḥ // (4.2) Par.?
cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ naivāṅghripāḥ parabhṛtaḥ sarito 'pyaśuṣyan / (5.1) Par.?
ruddhā guhāḥ kim ajito 'vati nopasannān kasmādbhajanti kavayo dhanadurmadāndhān // (5.2) Par.?
evaṃ svacitte svata eva siddha ātmā priyo 'rtho bhagavān anantaḥ / (6.1) Par.?
taṃ nirvṛto niyatārtho bhajeta saṃsārahetūparamaśca yatra // (6.2) Par.?
kastāṃ tv anādṛtya parānucintām ṛte paśūn asatīṃ nāma kuryāt / (7.1) Par.?
paśyañ janaṃ patitaṃ vaitaraṇyāṃ svakarmajān paritāpāñ juṣāṇam // (7.2) Par.?
kecit svadehāntarhṛdayāvakāśe prādeśamātraṃ puruṣaṃ vasantam / (8.1) Par.?
caturbhujaṃ kañjarathāṅgaśaṅkhagadādharaṃ dhāraṇayā smaranti // (8.2) Par.?
rasannavaktraṃ nalināyatekṣaṇaṃ kadambakiñjalkapiśaṅgavāsasam / (9.1) Par.?
lasanmahāratnahiraṇmayāṅgadaṃ sphuranmahāratnakirīṭakuṇḍalam // (9.2) Par.?
unnidrahṛtpaṅkajakarṇikālaye yogeśvarāsthāpitapādapallavam / (10.1) Par.?
śrīlakṣaṇaṃ kaustubharatnakandharam amlānalakṣmyā vanamālayācitam // (10.2) Par.?
vibhūṣitaṃ mekhalayāṅgulīyakair mahādhanairnūpurakaṅkaṇādibhiḥ / (11.1) Par.?
snigdhāmalākuñcitanīlakuntalair virocamānānanahāsapeśalam // (11.2) Par.?
adīnalīlāhasitekṣaṇollasadbhrūbhaṅgasaṃsūcitabhūryanugraham / (12.1) Par.?
īkṣeta cintāmayam enam īśvaraṃ yāvan mano dhāraṇayāvatiṣṭhate // (12.2) Par.?
ekaikaśo 'ṅgāni dhiyānubhāvayet pādādi yāvaddhasitaṃ gadābhṛtaḥ / (13.1) Par.?
jitaṃ jitaṃ sthānam apohya dhārayet paraṃ paraṃ śudhyati dhīryathā yathā // (13.2) Par.?
yāvan na jāyeta parāvare 'smin viśveśvare draṣṭari bhaktiyogaḥ / (14.1) Par.?
tāvat sthavīyaḥ puruṣasya rūpaṃ kriyāvasāne prayataḥ smareta // (14.2) Par.?
sthiraṃ sukhaṃ cāsanam āsthito yatir yadā jihāsurimam aṅga lokam / (15.1) Par.?
kāle ca deśe ca mano na sajjayet prāṇān niyacchen manasā jitāsuḥ // (15.2) Par.?
manaḥ svabuddhyāmalayā niyamya kṣetrajña etāṃ ninayet tam ātmani / (16.1) Par.?
ātmānam ātmanyavarudhya dhīro labdhopaśāntirvirameta kṛtyāt // (16.2) Par.?
na yatra kālo 'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire / (17.1) Par.?
na yatra sattvaṃ na rajastamaśca na vai vikāro na mahān pradhānam // (17.2) Par.?
paraṃ padaṃ vaiṣṇavam āmananti tad yan neti netītyatadutsisṛkṣavaḥ / (18.1) Par.?
visṛjya daurātmyam ananyasauhṛdā hṛdopaguhyārhapadaṃ pade pade // (18.2) Par.?
itthaṃ munistūparamedvyavasthito vijñānadṛgvīryasurandhitāśayaḥ / (19.1) Par.?
svapārṣṇināpīḍya gudaṃ tato 'nilaṃ sthāneṣu ṣaṭsūnnamayej jitaklamaḥ // (19.2) Par.?
nābhyāṃ sthitaṃ hṛdyadhiropya tasmād udānagatyorasi taṃ nayen muniḥ / (20.1) Par.?
tato 'nusaṃdhāya dhiyā manasvī svatālumūlaṃ śanakairnayeta // (20.2) Par.?
tasmādbhruvorantaram unnayeta niruddhasaptāyatano 'napekṣaḥ / (21.1) Par.?
sthitvā muhūrtārdham akuṇṭhadṛṣṭir nirbhidya mūrdhan visṛjet paraṃ gataḥ // (21.2) Par.?
yadi prayāsyan nṛpa pārameṣṭhyaṃ vaihāyasānām uta yadvihāram / (22.1) Par.?
aṣṭādhipatyaṃ guṇasaṃnivāye sahaiva gacchen manasendriyaiśca // (22.2) Par.?
yogeśvarāṇāṃ gatim āhurantar bahistrilokyāḥ pavanāntarātmanām / (23.1) Par.?
na karmabhistāṃ gatim āpnuvanti vidyātapoyogasamādhibhājām // (23.2) Par.?
vaiśvānaraṃ yāti vihāyasā gataḥ suṣumṇayā brahmapathena śociṣā / (24.1) Par.?
vidhūtakalko 'tha harerudastāt prayāti cakraṃ nṛpa śaiśumāram // (24.2) Par.?
tadviśvanābhiṃ tvativartya viṣṇor aṇīyasā virajenātmanaikaḥ / (25.1) Par.?
namaskṛtaṃ brahmavidām upaiti kalpāyuṣo yadvibudhā ramante // (25.2) Par.?
atho anantasya mukhānalena dandahyamānaṃ sa nirīkṣya viśvam / (26.1) Par.?
niryāti siddheśvarajuṣṭadhiṣṇyaṃ yad dvaiparārdhyaṃ tad u pārameṣṭhyam // (26.2) Par.?
na yatra śoko na jarā na mṛtyur nārtirna codvega ṛte kutaścit / (27.1) Par.?
yaccit tato 'daḥ kṛpayānidaṃvidāṃ durantaduḥkhaprabhavānudarśanāt // (27.2) Par.?
tato viśeṣaṃ pratipadya nirbhayas tenātmanāpo 'nalamūrtiratvaran / (28.1) Par.?
jyotirmayo vāyum upetya kāle vāyvātmanā khaṃ bṛhadātmaliṅgam // (28.2) Par.?
ghrāṇena gandhaṃ rasanena vai rasaṃ rūpaṃ ca dṛṣṭyā śvasanaṃ tvacaiva / (29.1) Par.?
śrotreṇa copetya nabhoguṇatvaṃ prāṇena cākūtim upaiti yogī // (29.2) Par.?
sa bhūtasūkṣmendriyasannikarṣaṃ manomayaṃ devamayaṃ vikāryam / (30.1) Par.?
saṃsādya gatyā saha tena yāti vijñānatattvaṃ guṇasannirodham // (30.2) Par.?
tenātmanātmānam upaiti śāntam ānandam ānandamayo 'vasāne / (31.1) Par.?
etāṃ gatiṃ bhāgavatīṃ gato yaḥ sa vai punarneha viṣajjate 'ṅga // (31.2) Par.?
ete sṛtī te nṛpa vedagīte tvayābhipṛṣṭe ca sanātane ca / (32.1) Par.?
ye vai purā brahmaṇa āha tuṣṭa ārādhito bhagavān vāsudevaḥ // (32.2) Par.?
na hyato 'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāviha / (33.1) Par.?
vāsudeve bhagavati bhaktiyogo yato bhavet // (33.2) Par.?
bhagavān brahma kārtsnyena triranvīkṣya manīṣayā / (34.1) Par.?
tadadhyavasyat kūṭastho ratirātman yato bhavet // (34.2) Par.?
bhagavān sarvabhūteṣu lakṣitaḥ svātmanā hariḥ / (35.1) Par.?
dṛśyairbuddhyādibhirdraṣṭā lakṣaṇairanumāpakaiḥ // (35.2) Par.?
tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā / (36.1) Par.?
śrotavyaḥ kīrtitavyaśca smartavyo bhagavān nṛṇām // (36.2) Par.?
pibanti ye bhagavata ātmanaḥ satāṃ kathāmṛtaṃ śravaṇapuṭeṣu saṃbhṛtam / (37.1) Par.?
punanti te viṣayavidūṣitāśayaṃ vrajanti taccaraṇasaroruhāntikam // (37.2) Par.?
Duration=0.17700600624084 secs.