Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8964
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1) Par.?
evam etan nigaditaṃ pṛṣṭavān yadbhavān mama / (1.2) Par.?
nṛṇāṃ yan mriyamāṇānāṃ manuṣyeṣu manīṣiṇām // (1.3) Par.?
brahmavarcasakāmastu yajeta brahmaṇaḥ patim / (2.1) Par.?
indram indriyakāmastu prajākāmaḥ prajāpatīn // (2.2) Par.?
devīṃ māyāṃ tu śrīkāmastejaskāmo vibhāvasum / (3.1) Par.?
vasukāmo vasūn rudrān vīryakāmo 'tha vīryavān // (3.2) Par.?
annādyakāmastvaditiṃ svargakāmo 'diteḥ sutān / (4.1) Par.?
viśvān devān rājyakāmaḥ sādhyān saṃsādhako viśām // (4.2) Par.?
āyuṣkāmo 'śvinau devau puṣṭikāma ilāṃ yajet / (5.1) Par.?
pratiṣṭhākāmaḥ puruṣo rodasī lokamātarau // (5.2) Par.?
rūpābhikāmo gandharvān strīkāmo 'psara urvaśīm / (6.1) Par.?
ādhipatyakāmaḥ sarveṣāṃ yajeta parameṣṭhinam // (6.2) Par.?
yajñaṃ yajedyaśaskāmaḥ kośakāmaḥ pracetasam / (7.1) Par.?
vidyākāmastu giriśaṃ dāmpatyārtha umāṃ satīm // (7.2) Par.?
dharmārtha uttamaślokaṃ tantuḥ tanvan pitṝn yajet / (8.1) Par.?
rakṣākāmaḥ puṇyajanān ojaskāmo marudgaṇān // (8.2) Par.?
rājyakāmo manūn devān nirṛtiṃ tvabhicaran yajet / (9.1) Par.?
kāmakāmo yajet somam akāmaḥ puruṣaṃ param // (9.2) Par.?
akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ / (10.1) Par.?
tīvreṇa bhaktiyogena yajeta puruṣaṃ param // (10.2) Par.?
etāvān eva yajatām iha niḥśreyasodayaḥ / (11.1) Par.?
bhagavatyacalo bhāvo yadbhāgavatasaṅgataḥ // (11.2) Par.?
jñānaṃ yad āpratinivṛttaguṇormicakram ātmaprasāda uta yatra guṇeṣvasaṅgaḥ / (12.1) Par.?
kaivalyasaṃmatapathastvatha bhaktiyogaḥ ko nirvṛto harikathāsu ratiṃ na kuryāt // (12.2) Par.?
śaunaka uvāca / (13.1) Par.?
ityabhivyāhṛtaṃ rājā niśamya bharatarṣabhaḥ / (13.2) Par.?
kim anyat pṛṣṭavān bhūyo vaiyāsakim ṛṣiṃ kavim // (13.3) Par.?
etacchuśrūṣatāṃ vidvan sūta no 'rhasi bhāṣitum / (14.1) Par.?
kathā harikathodarkāḥ satāṃ syuḥ sadasi dhruvam // (14.2) Par.?
sa vai bhāgavato rājā pāṇḍaveyo mahārathaḥ / (15.1) Par.?
bālakrīḍanakaiḥ krīḍan kṛṣṇakrīḍāṃ ya ādade // (15.2) Par.?
vaiyāsakiśca bhagavān vāsudevaparāyaṇaḥ / (16.1) Par.?
urugāyaguṇodārāḥ satāṃ syurhi samāgame // (16.2) Par.?
āyurharati vai puṃsām udyann astaṃ ca yann asau / (17.1) Par.?
tasyarte yatkṣaṇo nīta uttamaślokavārtayā // (17.2) Par.?
taravaḥ kiṃ na jīvanti bhastrāḥ kiṃ na śvasantyuta / (18.1) Par.?
na khādanti na mehanti kiṃ grāme paśavo 'pare // (18.2) Par.?
śvaviḍvarāhoṣṭrakharaiḥ saṃstutaḥ puruṣaḥ paśuḥ / (19.1) Par.?
na yatkarṇapathopeto jātu nāma gadāgrajaḥ // (19.2) Par.?
bile batorukramavikramān ye na śṛṇvataḥ karṇapuṭe narasya / (20.1) Par.?
jihvāsatī dārdurikeva sūta na copagāyatyurugāyagāthāḥ // (20.2) Par.?
bhāraḥ paraṃ paṭṭakirīṭajuṣṭam apyuttamāṅgaṃ na namen mukundam / (21.1) Par.?
śāvau karau no kurute saparyāṃ harerlasatkāñcanakaṅkaṇau vā // (21.2) Par.?
barhāyite te nayane narāṇāṃ liṅgāni viṣṇorna nirīkṣato ye / (22.1) Par.?
pādau nṛṇāṃ tau drumajanmabhājau kṣetrāṇi nānuvrajato hareryau // (22.2) Par.?
jīvañchavo bhāgavatāṅghrireṇuṃ na jātu martyo 'bhilabheta yastu / (23.1) Par.?
śrīviṣṇupadyā manujastulasyāḥ śvasañchavo yastu na veda gandham // (23.2) Par.?
tadaśmasāraṃ hṛdayaṃ batedaṃ yadgṛhyamāṇairharināmadheyaiḥ / (24.1) Par.?
na vikriyetātha yadā vikāro netre jalaṃ gātraruheṣu harṣaḥ // (24.2) Par.?
athābhidhehyaṅga mano'nukūlaṃ prabhāṣase bhāgavatapradhānaḥ / (25.1) Par.?
yadāha vaiyāsakirātmavidyāviśārado nṛpatiṃ sādhu pṛṣṭaḥ // (25.2) Par.?
Duration=0.14242601394653 secs.