UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 762
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vidura uvāca / (1.1)
Par.?
antarhite bhagavati brahmā lokapitāmahaḥ / (1.2)
Par.?
prajāḥ sasarja katidhā daihikīr mānasīr vibhuḥ // (1.3)
Par.?
ye ca me bhagavan pṛṣṭās tvayy arthā bahuvittama / (2.1)
Par.?
tān vadasvānupūrvyeṇa chinddhi naḥ sarvasaṃśayān // (2.2)
Par.?
evaṃ saṃcoditas tena kṣattrā kauṣāravir muniḥ / (3.2)
Par.?
prītaḥ pratyāha tān praśnān hṛdisthān atha bhārgava // (3.3)
Par.?
maitreya uvāca / (4.1)
Par.?
viriñco 'pi tathā cakre divyaṃ varṣaśataṃ tapaḥ / (4.2)
Par.?
ātmany ātmānam āveśya yathāha bhagavān ajaḥ // (4.3)
Par.?
tad vilokyābjasambhūto vāyunā yadadhiṣṭhitaḥ / (5.1)
Par.?
padmam ambhaś ca tatkālakṛtavīryeṇa kampitam // (5.2)
Par.?
tapasā hy edhamānena vidyayā cātmasaṃsthayā / (6.1)
Par.?
vivṛddhavijñānabalo nyapād vāyuṃ sahāmbhasā // (6.2)
Par.?
tad vilokya viyadvyāpi puṣkaraṃ yadadhiṣṭhitam / (7.1)
Par.?
anena lokān prāglīnān kalpitāsmīty acintayat // (7.2)
Par.?
padmakośaṃ tadāviśya bhagavatkarmacoditaḥ / (8.1)
Par.?
ekaṃ vyabhāṅkṣīd urudhā tridhā bhāvyaṃ dvisaptadhā // (8.2)
Par.?
etāvāñ jīvalokasya saṃsthābhedaḥ samāhṛtaḥ / (9.1)
Par.?
dharmasya hy animittasya vipākaḥ parameṣṭhy asau // (9.2)
Par.?
vidura uvāca / (10.1)
Par.?
yathāttha bahurūpasya harer adbhutakarmaṇaḥ / (10.2)
Par.?
kālākhyaṃ lakṣaṇaṃ brahman yathā varṇaya naḥ prabho // (10.3)
Par.?
maitreya uvāca / (11.1)
Par.?
guṇavyatikarākāro nirviśeṣo 'pratiṣṭhitaḥ / (11.2)
Par.?
puruṣas tadupādānam ātmānaṃ līlayāsṛjat // (11.3)
Par.?
viśvaṃ vai brahmatanmātraṃ saṃsthitaṃ viṣṇumāyayā / (12.1)
Par.?
īśvareṇa paricchinnaṃ kālenāvyaktamūrtinā // (12.2)
Par.?
yathedānīṃ tathāgre ca paścād apy etad īdṛśam / (13.1)
Par.?
sargo navavidhas tasya prākṛto vaikṛtas tu yaḥ // (13.2)
Par.?
kāladravyaguṇair asya trividhaḥ pratisaṃkramaḥ / (14.1)
Par.?
ādyas tu mahataḥ sargo guṇavaiṣamyam ātmanaḥ // (14.2)
Par.?
dvitīyas tv ahamo yatra dravyajñānakriyodayaḥ / (15.1)
Par.?
bhūtasargas tṛtīyas tu tanmātro dravyaśaktimān // (15.2)
Par.?
caturtha aindriyaḥ sargo yas tu jñānakriyātmakaḥ / (16.1)
Par.?
vaikāriko devasargaḥ pañcamo yanmayaṃ manaḥ // (16.2)
Par.?
ṣaṣṭhas tu tamasaḥ sargo yas tv abuddhikṛtaḥ prabhoḥ / (17.1)
Par.?
ṣaḍ ime prākṛtāḥ sargā vaikṛtān api me śṛṇu // (17.2)
Par.?
rajobhājo bhagavato līleyaṃ harimedhasaḥ / (18.1)
Par.?
saptamo mukhyasargas tu ṣaḍvidhas tasthuṣāṃ ca yaḥ // (18.2)
Par.?
vanaspatyoṣadhilatātvaksārā vīrudho drumāḥ / (19.1)
Par.?
utsrotasas tamaḥprāyā antaḥsparśā viśeṣiṇaḥ // (19.2)
Par.?
tiraścām aṣṭamaḥ sargaḥ so 'ṣṭāviṃśadvidho mataḥ / (20.1)
Par.?
avido bhūritamaso ghrāṇajñā hṛdy avedinaḥ // (20.2)
Par.?
gaur ajo mahiṣaḥ kṛṣṇaḥ sūkaro gavayo ruruḥ / (21.1)
Par.?
dviśaphāḥ paśavaś ceme avir uṣṭraś ca sattama // (21.2)
Par.?
kharo 'śvo 'śvataro gauraḥ śarabhaś camarī tathā / (22.1)
Par.?
ete caikaśaphāḥ kṣattaḥ śṛṇu pañcanakhān paśūn // (22.2) Par.?
śvā sṛgālo vṛko vyāghro mārjāraḥ śaśaśallakau / (23.1)
Par.?
siṃhaḥ kapir gajaḥ kūrmo godhā ca makarādayaḥ // (23.2)
Par.?
kaṅkagṛdhrabakaśyenabhāsabhallūkabarhiṇaḥ / (24.1)
Par.?
haṃsasārasacakrāhvakākolūkādayaḥ khagāḥ // (24.2)
Par.?
arvāksrotas tu navamaḥ kṣattar ekavidho nṛṇām / (25.1)
Par.?
rajo 'dhikāḥ karmaparā duḥkhe ca sukhamāninaḥ // (25.2)
Par.?
vaikṛtās traya evaite devasargaś ca sattama / (26.1)
Par.?
vaikārikas tu yaḥ proktaḥ kaumāras tūbhayātmakaḥ // (26.2)
Par.?
devasargaś cāṣṭavidho vibudhāḥ pitaro 'surāḥ / (27.1)
Par.?
gandharvāpsarasaḥ siddhā yakṣarakṣāṃsi cāraṇāḥ // (27.2)
Par.?
bhūtapretapiśācāś ca vidyādhrāḥ kiṃnarādayaḥ / (28.1)
Par.?
daśaite vidurākhyātāḥ sargās te viśvasṛkkṛtāḥ // (28.2)
Par.?
ataḥ paraṃ pravakṣyāmi vaṃśān manvantarāṇi ca / (29.1)
Par.?
evaṃ rajaḥplutaḥ sraṣṭā kalpādiṣv ātmabhūr hariḥ / (29.2)
Par.?
sṛjaty amoghasaṃkalpa ātmaivātmānam ātmanā // (29.3)
Par.?
Duration=0.39087700843811 secs.