Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8967
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
vācāṃ vahnermukhaṃ kṣetraṃ chandasāṃ sapta dhātavaḥ / (1.2) Par.?
havyakavyāmṛtānnānāṃ jihvā sarvarasasya ca // (1.3) Par.?
sarvāsūnāṃ ca vāyośca tannāse paramāyaṇe / (2.1) Par.?
aśvinoroṣadhīnāṃ ca ghrāṇo modapramodayoḥ // (2.2) Par.?
rūpāṇāṃ tejasāṃ cakṣurdivaḥ sūryasya cākṣiṇī / (3.1) Par.?
karṇau diśāṃ ca tīrthānāṃ śrotram ākāśaśabdayoḥ / (3.2) Par.?
tadgātraṃ vastusārāṇāṃ saubhagasya ca bhājanam // (3.3) Par.?
tvag asya sparśavāyośca sarvamedhasya caiva hi / (4.1) Par.?
romāṇyudbhijjajātīnāṃ yairvā yajñastu saṃbhṛtaḥ // (4.2) Par.?
keśaśmaśrunakhānyasya śilālohābhravidyutām / (5.1) Par.?
bāhavo lokapālānāṃ prāyaśaḥ kṣemakarmaṇām // (5.2) Par.?
vikramo bhūrbhuvaḥ svaśca kṣemasya śaraṇasya ca / (6.1) Par.?
sarvakāmavarasyāpi hareścaraṇa āspadam // (6.2) Par.?
apāṃ vīryasya sargasya parjanyasya prajāpateḥ / (7.1) Par.?
puṃsaḥ śiśna upasthastu prajātyānandanirvṛteḥ // (7.2) Par.?
pāyuryamasya mitrasya parimokṣasya nārada / (8.1) Par.?
hiṃsāyā nirṛtermṛtyornirayasya gudaṃ smṛtaḥ // (8.2) Par.?
parābhūteradharmasya tamasaścāpi paścimaḥ / (9.1) Par.?
nāḍyo nadanadīnāṃ ca gotrāṇām asthisaṃhatiḥ // (9.2) Par.?
avyaktarasasindhūnāṃ bhūtānāṃ nidhanasya ca / (10.1) Par.?
udaraṃ viditaṃ puṃso hṛdayaṃ manasaḥ padam // (10.2) Par.?
dharmasya mama tubhyaṃ ca kumārāṇāṃ bhavasya ca / (11.1) Par.?
vijñānasya ca sattvasya parasyātmā parāyaṇam // (11.2) Par.?
ahaṃ bhavān bhavaścaiva ta ime munayo 'grajāḥ / (12.1) Par.?
surāsuranarā nāgāḥ khagā mṛgasarīsṛpāḥ // (12.2) Par.?
gandharvāpsaraso yakṣā rakṣobhūtagaṇoragāḥ / (13.1) Par.?
paśavaḥ pitaraḥ siddhā vidyādhrāścāraṇā drumāḥ // (13.2) Par.?
anye ca vividhā jīvā jalasthalanabhaukasaḥ / (14.1) Par.?
graharkṣaketavastārāstaḍitaḥ stanayitnavaḥ // (14.2) Par.?
sarvaṃ puruṣa evedaṃ bhūtaṃ bhavyaṃ bhavac ca yat / (15.1) Par.?
tenedam āvṛtaṃ viśvaṃ vitastim adhitiṣṭhati // (15.2) Par.?
svadhiṣṇyaṃ pratapan prāṇo bahiśca pratapatyasau / (16.1) Par.?
evaṃ virājaṃ pratapaṃstapatyantarbahiḥ pumān // (16.2) Par.?
so 'mṛtasyābhayasyeśo martyam annaṃ yadatyagāt / (17.1) Par.?
mahimaiṣa tato brahman puruṣasya duratyayaḥ // (17.2) Par.?
pādeṣu sarvabhūtāni puṃsaḥ sthitipado viduḥ / (18.1) Par.?
amṛtaṃ kṣemam abhayaṃ trimūrdhno 'dhāyi mūrdhasu // (18.2) Par.?
pādāstrayo bahiścāsann aprajānāṃ ya āśramāḥ / (19.1) Par.?
antastrilokyāstvaparo gṛhamedho 'bṛhadvrataḥ // (19.2) Par.?
sṛtī vicakrame viśvam sāśanānaśane ubhe / (20.1) Par.?
yadavidyā ca vidyā ca puruṣastūbhayāśrayaḥ // (20.2) Par.?
yasmādaṇḍaṃ virāḍjajñe bhūtendriyaguṇātmakaḥ / (21.1) Par.?
taddravyam atyagādviśvaṃ gobhiḥ sūrya ivātapan // (21.2) Par.?
yadāsya nābhyān nalinādaham āsaṃ mahātmanaḥ / (22.1) Par.?
nāvidaṃ yajñasambhārān puruṣāvayavān ṛte // (22.2) Par.?
teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ / (23.1) Par.?
idaṃ ca devayajanaṃ kālaścoruguṇānvitaḥ // (23.2) Par.?
vastūnyoṣadhayaḥ snehā rasalohamṛdo jalam / (24.1) Par.?
ṛco yajūṃṣi sāmāni cāturhotraṃ ca sattama // (24.2) Par.?
nāmadheyāni mantrāśca dakṣiṇāśca vratāni ca / (25.1) Par.?
devatānukramaḥ kalpaḥ saṅkalpastantram eva ca // (25.2) Par.?
gatayo matayaścaiva prāyaścittaṃ samarpaṇam / (26.1) Par.?
puruṣāvayavairete sambhārāḥ saṃbhṛtā mayā // (26.2) Par.?
iti saṃbhṛtasambhāraḥ puruṣāvayavairaham / (27.1) Par.?
tam eva puruṣaṃ yajñaṃ tenaivāyajam īśvaram // (27.2) Par.?
tataste bhrātara ime prajānāṃ patayo nava / (28.1) Par.?
ayajan vyaktam avyaktaṃ puruṣaṃ susamāhitāḥ // (28.2) Par.?
tataśca manavaḥ kāle ījire ṛṣayo 'pare / (29.1) Par.?
pitaro vibudhā daityā manuṣyāḥ kratubhirvibhum // (29.2) Par.?
nārāyaṇe bhagavati tadidaṃ viśvam āhitam / (30.1) Par.?
gṛhītamāyoruguṇaḥ sargādāvaguṇaḥ svataḥ // (30.2) Par.?
sṛjāmi tanniyukto 'haṃ haro harati tadvaśaḥ / (31.1) Par.?
viśvaṃ puruṣarūpeṇa paripāti triśaktidhṛk // (31.2) Par.?
iti te 'bhihitaṃ tāta yathedam anupṛcchasi / (32.1) Par.?
nānyadbhagavataḥ kiṃcidbhāvyaṃ sadasadātmakam // (32.2) Par.?
na bhāratī me 'ṅga mṛṣopalakṣyate na vai kvacin me manaso mṛṣā gatiḥ / (33.1) Par.?
na me hṛṣīkāṇi patantyasatpathe yan me hṛdautkaṇṭhyavatā dhṛto hariḥ // (33.2) Par.?
so 'haṃ samāmnāyamayastapomayaḥ prajāpatīnām abhivanditaḥ patiḥ / (34.1) Par.?
āsthāya yogaṃ nipuṇaṃ samāhitastaṃ nādhyagacchaṃ yata ātmasambhavaḥ // (34.2) Par.?
nato 'smyahaṃ taccaraṇaṃ samīyuṣāṃ bhavacchidaṃ svastyayanaṃ sumaṅgalam / (35.1) Par.?
yo hyātmamāyāvibhavaṃ sma paryagād yathā nabhaḥ svāntam athāpare kutaḥ // (35.2) Par.?
nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ vidur na vāmadevaḥ kim utāpare surāḥ / (36.1) Par.?
tanmāyayā mohitabuddhayastvidaṃ vinirmitaṃ cātmasamaṃ vicakṣmahe // (36.2) Par.?
yasyāvatārakarmāṇi gāyanti hyasmadādayaḥ / (37.1) Par.?
na yaṃ vidanti tattvena tasmai bhagavate namaḥ // (37.2) Par.?
sa eṣa ādyaḥ puruṣaḥ kalpe kalpe sṛjatyajaḥ / (38.1) Par.?
ātmātmanyātmanātmānaṃ sa saṃyacchati pāti ca // (38.2) Par.?
viśuddhaṃ kevalaṃ jñānaṃ pratyak samyag avasthitam / (39.1) Par.?
satyaṃ pūrṇam anādyantaṃ nirguṇaṃ nityam advayam // (39.2) Par.?
ṛṣe vidanti munayaḥ praśāntātmendriyāśayāḥ / (40.1) Par.?
yadā tadevāsattarkaistirodhīyeta viplutam // (40.2) Par.?
ādyo 'vatāraḥ puruṣaḥ parasya kālaḥ svabhāvaḥ sadasanmanaśca / (41.1) Par.?
dravyaṃ vikāro guṇa indriyāṇi virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ // (41.2) Par.?
ahaṃ bhavo yajña ime prajeśā dakṣādayo ye bhavadādayaśca / (42.1) Par.?
svarlokapālāḥ khagalokapālā nṛlokapālāstalalokapālāḥ // (42.2) Par.?
gandharvavidyādharacāraṇeśā ye yakṣarakṣoraganāganāthāḥ / (43.1) Par.?
ye vā ṛṣīṇām ṛṣabhāḥ pitṝṇāṃ daityendrasiddheśvaradānavendrāḥ / (43.2) Par.?
anye ca ye pretapiśācabhūtakūṣmāṇḍayādomṛgapakṣyadhīśāḥ // (43.3) Par.?
yat kiñca loke bhagavan mahasvad ojaḥsahasvadbalavat kṣamāvat / (44.1) Par.?
śrīhrīvibhūtyātmavadadbhutārṇaṃ tattvaṃ paraṃ rūpavadasvarūpam // (44.2) Par.?
prādhānyato yān ṛṣa āmananti līlāvatārān puruṣasya bhūmnaḥ / (45.1) Par.?
āpīyatāṃ karṇakaṣāyaśoṣān anukramiṣye ta imān supeśān // (45.2) Par.?
Duration=0.24244809150696 secs.